Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 18. Chapter 3

Book 18. Chapter 3

The Mahabharata In Sanskrit


Book 18

Chapter 3

1

[वै]

सथिते मुहूर्तं पार्थे तु धर्मराजे युधिष्ठिरे

आजग्मुस तत्र कौरव्य देवाः शक्रपुरॊगमाः

2

सवयं विग्रहवान धर्मॊ राजानं परसमीक्षितुम

तत्राजगाम यत्रासौ कुरुराजॊ युधिष्ठिरः

3

तेषु भास्वरदेहेषु पुण्याभिजन कर्मसु

समागतेषु देवेषु वयगमत तत तमॊ नृप

4

नादृश्यन्त च तास तत्र यातनाः पापकर्मिणाम

नदी वैतरणी चैव कूटशाल्मलिना सह

5

लॊहकुम्भ्यः शिलाश चैव नादृश्यन्त भयानकाः

विकृतानि शरीराणि यानि तत्र समन्ततः

ददर्श राजा कौन्तेयस तान्य अदृश्यानि चाभवन

6

ततॊ वयुः सुखस्पर्शः पुण्यगन्धवहः शिवः

ववौ देवसमीपस्थः शीतलॊ ऽतीव भारत

7

मरुतः सह शक्रेण वसवश चाश्विनौ सह

साध्या रुद्रास तथादित्या ये चान्ये ऽपि दिवौकसः

8

सर्वे तत्र समाजग्मुः सिद्धाश च परमर्षयः

यत्र राजा महातेजा धर्मपुत्रः सथितॊ ऽभवत

9

ततः शक्रः सुरपतिः शरिया परमया युतः

युधिष्ठिरम उवाचेदं सान्त्वपूर्वम इदं वचः

10

युधिष्ठिर महाबाहॊ परीता देवगणास तव

एह्य एहि पुरुषव्याघ्र कृतम एतावता विभॊ

सिद्धिः पराप्ता तवया राजँल लॊकाश चाप्य अक्षयास तव

11

न च मन्युस तवया कार्यः शृणु चेदं वचॊ मम

अवश्यं नरकस तात दरष्टव्यः सर्वराजभिः

12

शुभानाम अशुभानां च दवौ राशीपुरुषर्षभ

यः पूर्वं सुकृतं भुङ्क्ते पश्चान निरयम एति सः

पूर्वं नरकभाग्यस तु पश्चात सवगम उपैति सः

13

भूयिष्ठं पापकर्मा यः स पूर्वं सवर्गम अश्नुते

तेन तवम एवं गमितॊ मया शरेयॊ ऽरथिना नृप

14

वयाजेन हि तवया दरॊण उपचीर्णः सुतं परति

वयाजेनैव ततॊ राजन दर्शितॊ नरकस तव

15

यथैव तवं तथा भीमस तथा पार्थॊ यमौ तथा

दरौपदी च तथा कृष्णा वयाजेन नरकं गताः

16

आगच्छ नरशार्दूल मुक्तास ते चैव किल्बिषात

सवपक्षाश चैव ये तुभ्यं पार्थिवा निहता रणे

सर्वे सवर्गम अनुप्राप्तास तान पश्य पुरुषर्षभ

17

कर्णश चैव महेष्वासः सर्वशस्त्रभृतां वरः

स गतः परमां सिद्धिं यदर्थं परितप्यसे

18

तं पश्य पुरुषव्याघ्रम आदित्यतनयं विभॊ

सवस्थानस्थं महाबाहॊ जहि शॊकं नरर्षभ

19

भरातॄंश चान्यांस तथा पश्य सवपक्षांश चैव पार्थिवान

सवं सवं सथानम अनुप्राप्तान वयेतु ते मानसॊ जवरः

20

अनुभूय पूर्वं तवं कृच्छ्रम इतः परभृति कौरव

विहरस्व मया सार्धं गतशॊकॊ निरामयः

21

कर्मणां तात पुण्यानां जितानां तपसा सवयम

दानानां च महाबाहॊ फलं पराप्नुहि पाण्डव

22

अद्य तवां देवगन्धर्वा दिव्याश चाप्सरसॊ दिवि

उपसेवन्तु कल्याणं विरजॊऽमबरवाससः

23

राजसूय जिताँल लॊकान अश्वमेधाभिवर्धितान

पराप्नुहि तवं महाबाहॊ तपसश च फलं महत

24

उपर्य उपरि राज्ञां हि तव लॊका युधिष्ठिर

हरिश्चन्द्र समाः पार्थ येषु तवं विहरिष्यसि

25

मान्धाता यत्र राजर्षिर यत्र राजा भगीरथः

दौःषन्तिर यत्र भरतस तत्र तवं विहरिष्यसि

26

एषा देव नदी पुण्या पर्थ तरैलॊक्यपावनी

आकाशगङ्गा राजेन्द्र तत्राप्लुत्य गमिष्यसि

27

अत्र सनातस्य ते भावॊ मानुषॊ विगमिष्यति

गतशॊकॊ निरायासॊ मुक्तवैरॊ भविष्यसि

28

एवं बरुवति देवेन्द्रे कौरवेन्द्रं युधिष्ठिरम

धर्मॊ विग्रहवान साक्षाद उवाच सुतम आत्मनः

29

भॊ भॊ राजन महाप्राज्ञ परीतॊ ऽसमि तव पुत्रक

मद्भक्त्या सत्यवाक्येन कषमया च दमेन च

30

एषा तृतीया जिज्ञास तव राजन कृता मया

न शक्यसे चालयितुं सवभावात पार्थ हेतुभिः

31

पूर्वं परीक्षितॊ हि तवम आसीर दवैतवनं परति

अरणी सहितस्यार्थे तच च निस्तीर्णवान असि

32

सॊदर्येषु विनष्टेषु दरौपद्यां तत्र भारत

शवरूपधारिणा पुत्र पुनस तवं मे परीक्षितः

33

इदं तृतीयं भरातॄणाम अर्थे यत सथातुम इच्छसि

विशुद्धॊ ऽसि महाभाग सुखी विगतकल्मषः

34

न च ते भरातरः पार्थ नरकस्था विशां पते

मायैषा देवराजेन महेन्द्रेण परयॊजिता

35

अवश्यं नरकस तात दरष्टव्यः सर्वराजभिः

ततस तवया पराप्तम इदं मुहूर्तं दुःखम उत्तमम

36

न सव्यसाची भीमॊ वा यमौ वा पुरुषर्षभौ

कर्णॊ वा सत्यवाक शूरॊ नरकार्हाश चिरं नृप

37

न कृष्णा राजपुत्री च नारकार्हा युधिष्ठिर

एह्य एहि भरतश्रेष्ठ पश्य गङ्गां तरिलॊकगाम

38

एवम उक्तः स राजर्षिस तव पूर्वपितामहः

जगाम सहधर्मेण सर्वैश च तरिदशालयैः

39

गङ्गां देव नदीं पुण्यां पावनीम ऋषिसंस्तुताम

अवगाह्य तु तां राजा तनुं तत्याज मानुषीम

40

ततॊ दिव्यवपुर भूत्वा धर्मराजॊ युधिष्ठिरः

निर्वैरॊ गतसंतापॊ जले तस्मिन समाप्लुतः

41

ततॊ ययौ वृतॊ देवैः कुरुराजॊ युधिष्ठिरः

धर्मेण सहितॊ धर्मान सतूयमानॊ महर्षिभिः

1

[vai]

sthite muhūrtaṃ pārthe tu dharmarāje yudhiṣṭhire

ājagmus tatra kauravya devāḥ śakrapurogamāḥ

2

svayaṃ vigrahavān dharmo rājānaṃ prasamīkṣitum

tatrājagāma yatrāsau kururājo yudhiṣṭhira

3

teṣu bhāsvaradeheṣu puṇyābhijana karmasu

samāgateṣu deveṣu vyagamat tat tamo nṛpa

4

nādṛśyanta ca tās tatra yātanāḥ pāpakarmiṇām

nadī vaitaraṇī caiva kūṭaśālmalinā saha

5

lohakumbhyaḥ śilāś caiva nādṛśyanta bhayānakāḥ

vikṛtāni śarīrāṇi yāni tatra samantataḥ

dadarśa rājā kaunteyas tāny adṛśyāni cābhavan

6

tato vayuḥ sukhasparśaḥ puṇyagandhavahaḥ śivaḥ

vavau devasamīpasthaḥ śītalo 'tīva bhārata

7

marutaḥ saha śakreṇa vasavaś cāśvinau saha

sādhyā rudrās tathādityā ye cānye 'pi divaukasa

8

sarve tatra samājagmuḥ siddhāś ca paramarṣayaḥ

yatra rājā mahātejā dharmaputraḥ sthito 'bhavat

9

tataḥ śakraḥ surapatiḥ śriyā paramayā yutaḥ

yudhiṣṭhiram uvācedaṃ sāntvapūrvam idaṃ vaca

10

yudhiṣṭhira mahābāho prītā devagaṇās tava

ehy ehi puruṣavyāghra kṛtam etāvatā vibho

siddhiḥ prāptā tvayā rājaṁl lokāś cāpy akṣayās tava

11

na ca manyus tvayā kāryaḥ śṛu cedaṃ vaco mama

avaśyaṃ narakas tāta draṣṭavyaḥ sarvarājabhi

12

ubhānām aśubhānāṃ ca dvau rāśīpuruṣarṣabha

yaḥ pūrvaṃ sukṛtaṃ bhuṅkte paścān nirayam eti saḥ

pūrvaṃ narakabhāgyas tu paścāt svagam upaiti sa

13

bhūyiṣṭhaṃ pāpakarmā yaḥ sa pūrvaṃ svargam aśnute

tena tvam evaṃ gamito mayā śreyo 'rthinā nṛpa

14

vyājena hi tvayā droṇa upacīrṇaḥ sutaṃ prati

vyājenaiva tato rājan darśito narakas tava

15

yathaiva tvaṃ tathā bhīmas tathā pārtho yamau tathā

draupadī ca tathā kṛṣṇā vyājena narakaṃ gatāḥ

16

gaccha naraśārdūla muktās te caiva kilbiṣāt

svapakṣāś caiva ye tubhyaṃ pārthivā nihatā raṇe

sarve svargam anuprāptās tān paśya puruṣarṣabha

17

karṇaś caiva maheṣvāsaḥ sarvaśastrabhṛtāṃ varaḥ

sa gataḥ paramāṃ siddhiṃ yadarthaṃ paritapyase

18

taṃ paśya puruṣavyāghram ādityatanayaṃ vibho

svasthānasthaṃ mahābāho jahi śokaṃ nararṣabha

19

bhrātṝṃś cānyāṃs tathā paśya svapakṣāṃś caiva pārthivān

svaṃ svaṃ sthānam anuprāptān vyetu te mānaso jvara

20

anubhūya pūrvaṃ tvaṃ kṛcchram itaḥ prabhṛti kaurava

viharasva mayā sārdhaṃ gataśoko nirāmaya

21

karmaṇāṃ tāta puṇyānāṃ jitānāṃ tapasā svayam

dānānāṃ ca mahābāho phalaṃ prāpnuhi pāṇḍava

22

adya tvāṃ devagandharvā divyāś cāpsaraso divi

upasevantu kalyāṇaṃ virajo'mbaravāsasa

23

rājasūya jitāṁl lokān aśvamedhābhivardhitān

prāpnuhi tvaṃ mahābāho tapasaś ca phalaṃ mahat

24

upary upari rājñāṃ hi tava lokā yudhiṣṭhira

hariścandra samāḥ pārtha yeṣu tvaṃ vihariṣyasi

25

māndhātā yatra rājarṣir yatra rājā bhagīrathaḥ

dauḥṣantir yatra bharatas tatra tvaṃ vihariṣyasi

26

eṣā deva nadī puṇyā partha trailokyapāvanī

ākāśagaṅgā rājendra tatrāplutya gamiṣyasi

27

atra snātasya te bhāvo mānuṣo vigamiṣyati

gataśoko nirāyāso muktavairo bhaviṣyasi

28

evaṃ bruvati devendre kauravendraṃ yudhiṣṭhiram

dharmo vigrahavān sākṣād uvāca sutam ātmana

29

bho bho rājan mahāprājña prīto 'smi tava putraka

madbhaktyā satyavākyena kṣamayā ca damena ca

30

eṣā tṛtīyā jijñāsa tava rājan kṛtā mayā

na śakyase cālayituṃ svabhāvāt pārtha hetubhi

31

pūrvaṃ parīkṣito hi tvam āsīr dvaitavanaṃ prati

araṇī sahitasyārthe tac ca nistīrṇavān asi

32

sodaryeṣu vinaṣṭeṣu draupadyāṃ tatra bhārata

śvarūpadhāriṇā putra punas tvaṃ me parīkṣita

33

idaṃ tṛtīyaṃ bhrātṝṇām arthe yat sthātum icchasi

viśuddho 'si mahābhāga sukhī vigatakalmaṣa

34

na ca te bhrātaraḥ pārtha narakasthā viśāṃ pate

māyaiṣā devarājena mahendreṇa prayojitā

35

avaśyaṃ narakas tāta draṣṭavyaḥ sarvarājabhiḥ

tatas tvayā prāptam idaṃ muhūrtaṃ duḥkham uttamam

36

na savyasācī bhīmo vā yamau vā puruṣarṣabhau

karṇo vā satyavāk śūro narakārhāś ciraṃ nṛpa

37

na kṛṣṇā rājaputrī ca nārakārhā yudhiṣṭhira

ehy ehi bharataśreṣṭha paśya gaṅgāṃ trilokagām

38

evam uktaḥ sa rājarṣis tava pūrvapitāmahaḥ

jagāma sahadharmeṇa sarvaiś ca tridaśālayai

39

gaṅgāṃ deva nadīṃ puṇyāṃ pāvanīm ṛṣisaṃstutām

avagāhya tu tāṃ rājā tanuṃ tatyāja mānuṣīm

40

tato divyavapur bhūtvā dharmarājo yudhiṣṭhiraḥ

nirvairo gatasaṃtāpo jale tasmin samāpluta

41

tato yayau vṛto devaiḥ kururājo yudhiṣṭhiraḥ

dharmeṇa sahito dharmān stūyamāno maharṣibhiḥ
polyglot bible american bible society| polyglot bible american bible society
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 18. Chapter 3