Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 16

Book 2. Chapter 16

The Mahabharata In Sanskrit


Book 2

Chapter 16

1

[वा]

जातस्य भारते वंशे तथा कुन्त्याः सुतस्य च

या वै युक्ता मतिः सेयम अर्जुनेन परदर्शिता

2

न मृत्यॊः समयं विद्म रात्रौ वा यदि वा दिवा

न चापि कं चिद अमरम अयुद्धेनापि शुश्रुमः

3

एतावद एव पुरुषैः कार्यं हृदयतॊषणम

नयेन विधिदृष्टेन यद उपक्रमते परान

4

सुनयस्यानपायस्य संयुगे परमः करमः

संशयॊ जायते साम्ये साम्यं च न भवेद दवयॊः

5

ते वयं नयम आस्थाय शत्रुदेहसमीपगाः

कथम अन्तं न गच्छेम वृक्षस्येव नदीरयाः

पररन्ध्रे पराक्रान्ताः सवरन्ध्रावरणे सथिताः

6

वयूढानीकैर अनुबलैर नॊपेयाद बलवत्तरम

इति बुद्धिमतां नीतिस तन ममापीह रॊचते

7

अनवद्या हय असंबुद्धाः परविष्टाः शत्रुसद्म तत

शत्रुदेहम उपाक्रम्य तं कामं पराप्नुयामहे

8

एकॊ हय एव शरियं नित्यं बिभर्ति पुरुषर्षभ

अन्तरात्मेव भूतानां तत कषये वै बलक्षयः

9

अथ चेत तं निहत्याजौ शेषेणाभिसमागताः

पराप्नुयाम ततः सवर्गं जञातित्राण परायनाः

10

[य]

कृष्ण कॊ ऽयं जरासंधः किं वीर्यः किं पराक्रमः

यस तवां सपृष्ट्वाग्निसदृशं न दग्धः शलभॊ यथा

11

[क]

शृणु राजञ जरासंधॊ यद वीर्यॊ यत पराक्रमः

यथा चॊपेक्षितॊ ऽसमाभिर बहुशः कृतविप्रियः

12

अक्षौहिणीनां तिसृणाम आसीत समरदर्पितः

राजा बृहद्रथॊ नाम मगधाधिपतिः पतिः

13

रूपवान वीर्यसंपन्नः शरीमान अतुलविक्रमः

नित्यं दीक्षा कृश तनुः शतक्रतुर इवापरः

14

तेजसा सूर्यसदृशः कषमया पृथिवीसमः

यमान्तकसमः कॊपे शरिया वैश्रवणॊपमः

15

तस्याभिजन संयुक्तैर गुणैर भरतसत्तम

वयाप्तेयं पृथिवी सर्वा सूर्यस्येव गभस्तिभिः

16

स काशिराजस्य सुते यमजे भरतर्षभ

उपयेमे महावीर्यॊ रूपद्रविण संमते

17

तयॊश चकार समयं मिथः स पुरुषर्षभः

नातिवर्तिष्य इत्य एवं पत्नीभ्यां संनिधौ तदा

18

स ताभ्यां शुशुभे राजा पत्नीभ्यां मनुजाधिप

परियाभ्याम अनुरूपाभ्यां करेणुभ्याम इव दविपः

19

तयॊर मध्यगतश चापि रराज वसुधाधिपः

गङ्गायमुनयॊर मध्ये मूर्तिमान इव सागरः

20

विषयेषु निमग्नस्य तस्य यौवनम अत्यगात

न च वंशकरः पुत्रस तस्याजायत कश चन

21

मङ्गलैर बहुभिर हॊमैः पुत्र कामाभिर इष्टिभिः

नाससाद नृपश्रेष्ठः पुत्रं कुलविवर्धनम

22

अथ काक्षीवतः पुत्रं गौतमस्य महात्मनः

शुश्राव तपसि शरान्तम उदारं चण्डकौशिकम

23

यदृच्छयागतं तं तु वृक्षमूलम उपाश्रितम

पत्नीभ्यां सहितॊ राजा सर्वरत्नैर अतॊषयत

24

तम अब्रवीत सत्यधृतिः सत्यवाग ऋषिसत्तमः

परितुष्टॊ ऽसमि ते राजन वरं वरय सुव्रत

25

ततः सभार्यः परनटस तम उवाच बृहद्रथः

पुत्रदर्शननैराश्याद बाष्पगद्गदया गिरा

26

[ब]

भगवन राज्यम उत्सृज्य परस्थितस्य तपॊवनम

किं वरेणाल्प भाग्यस्य किं राज्येनाप्रजस्य मे

27

[क]

एतच छरुत्वा मुनिर धयानम अगमत कषुभितेन्द्रियः

तस्यैव चाम्र वृक्षस्य छायायां समुपाविशत

28

तस्यॊपविष्टस्य मुनेर उत्सङ्गे निपपात ह

अवातम अशुकादष्टम एकम आम्रफलं किल

29

तत परगृह्य मुनिश्रेष्ठॊ हृदयेनाभिमन्त्र्य च

राज्ञे ददाव अप्रतिमं पुत्रसंप्राप्ति कारकम

30

उवाच च महाप्राज्ञस तं राजानं महामुनिः

गच्छ राजन कृतार्थॊ ऽसि निवर्त मनुजाधिप

31

यथा समयम आज्ञाय तदा स नृपसत्तमः

दवाभ्याम एकं फलं परादात पत्नीभ्यां भरतर्षभ

32

ते तद आम्रं दविधाकृत्वा भक्षयाम आसतुः शुभे

भावित्वाद अपि चार्थस्य सत्यवाक्यात तथा मुनेः

33

तयॊः समभवद गर्भः फलप्राशन संभवः

ते च दृष्ट्वा नरपतिः परां मुदम अवाप ह

34

अथ काले महाप्राज्ञ यथा समयम आगते

परजायेताम उभे राजञ शरीरशकले तदा

35

एकाक्षिबाहुचरणे अर्धॊदर मुखस्फिजे

दृष्ट्वा शरीरशकले परवेपाते उभे भृशम

36

उद्विग्ने सह संमन्त्र्य ते भगिन्यौ तदाबले

सजीवे पराणिशकले तत्यजाते सुदुःखिते

37

तयॊर धात्र्यौ सुसंवीते कृत्वा ते गर्भसंप्लवे

निर्गम्यान्तः पुरद्वारात समुत्सृज्याशु जग्मतुः

38

ते चतुष्पथ निक्षिप्ते जरा नामाथ राक्षसी

जग्राह मनुजव्याघ्रमांसशॊणितभॊजना

39

कर्तुकामा सुखवहे शकले सा तु राक्षसी

संघट्टयाम आस तदा विधानबलचॊदिता

40

ते समानीत मात्रे तु शकले पुरुषर्षभ

एकमूर्ति कृते वीरः कुमारः समपद्यत

41

ततः सा राक्षसी राजन विस्मयॊत्फुल्ललॊचना

न शशाक समुद्वॊधुं वज्रसार मयं शिशुम

42

बालस ताम्रतलं मुष्टिं कृत्वा चास्ये निधाय सः

पराक्रॊशद अतिसंरम्भात सतॊय इव तॊयदः

43

तेन शब्देन संभ्रान्तः सहसान्तः पुरे जनः

निर्जगाम नरव्याघ्र राज्ञा सह परंतप

44

ते चाबले परिग्लाने पयः पूर्णपयॊधरे

निराशे पुत्रलाभाय सहसैवाभ्यगच्छताम

45

अथ दृष्ट्वा तथा भूते राजानं चेष्ट संततिम

तं च बालं सुबलिनं चिन्तयाम आस राक्षसी

46

नार्हामि विषये राज्ञॊ वसन्ती पुत्रगृद्धिनः

बालं पुत्रम उपादातुं मेघलेखेव भास्करम

47

सा कृत्वा मानुषं रूपम उवाच मनुजाधिपम

बृहद्रथसुतस ते ऽयं मद्दत्तः परतिगृह्यताम

48

तव पत्नी दवये जातॊ दविजातिवरशासनात

धात्री जनपरित्यक्तॊ ममायं परिरक्षितः

49

ततस ते भरतश्रेष्ठ काशिराजसुते शुभे

तं बालम अभिपत्याशु परस्नवैर अभिषिञ्चताम

50

ततः स राजा संहृष्टः सर्वं तद उपलभ्य च

अपृच्छन नवहेमाभां राक्षसीं ताम अराक्षसीम

51

का तवं कमलगर्भाभे मम पुत्र परदायिनी

कामया बरूहि कल्याणि देवता परतिभासि मे

1

[vā]

jātasya bhārate vaṃśe tathā kuntyāḥ sutasya ca

yā vai yuktā matiḥ seyam arjunena pradarśitā

2

na mṛtyoḥ samayaṃ vidma rātrau vā yadi vā divā

na cāpi kaṃ cid amaram ayuddhenāpi śuśruma

3

etāvad eva puruṣaiḥ kāryaṃ hṛdayatoṣaṇam

nayena vidhidṛṣṭena yad upakramate parān

4

sunayasyānapāyasya saṃyuge paramaḥ kramaḥ

saṃśayo jāyate sāmye sāmyaṃ ca na bhaved dvayo

5

te vayaṃ nayam āsthāya śatrudehasamīpagāḥ

katham antaṃ na gacchema vṛkṣasyeva nadīrayāḥ

pararandhre parākrāntāḥ svarandhrāvaraṇe sthitāḥ

6

vyūḍhānīkair anubalair nopeyād balavattaram

iti buddhimatāṃ nītis tan mamāpīha rocate

7

anavadyā hy asaṃbuddhāḥ praviṣṭāḥ atrusadma tat

śatrudeham upākramya taṃ kāmaṃ prāpnuyāmahe

8

eko hy eva śriyaṃ nityaṃ bibharti puruṣarṣabha

antarātmeva bhūtānāṃ tat kṣaye vai balakṣaya

9

atha cet taṃ nihatyājau śeṣeṇābhisamāgatāḥ

prāpnuyāma tataḥ svargaṃ jñātitrāṇa parāyanāḥ

10

[y]

kṛṣṇa ko 'yaṃ jarāsaṃdhaḥ kiṃ vīryaḥ kiṃ parākramaḥ

yas tvāṃ spṛṣṭvāgnisadṛśaṃ na dagdhaḥ śalabho yathā

11

[k]

śṛ
u rājañ jarāsaṃdho yad vīryo yat parākramaḥ

yathā copekṣito 'smābhir bahuśaḥ kṛtavipriya

12

akṣauhiṇīnāṃ tisṛṇām āsīt samaradarpitaḥ

rājā bṛhadratho nāma magadhādhipatiḥ pati

13

rūpavān vīryasaṃpannaḥ śrīmān atulavikramaḥ

nityaṃ dīkṣā kṛśa tanuḥ śatakratur ivāpara

14

tejasā sūryasadṛśaḥ kṣamayā pṛthivīsamaḥ

yamāntakasamaḥ kope śriyā vaiśravaṇopama

15

tasyābhijana saṃyuktair guṇair bharatasattama

vyāpteyaṃ pṛthivī sarvā sūryasyeva gabhastibhi

16

sa kāśirājasya sute yamaje bharatarṣabha

upayeme mahāvīryo rūpadraviṇa saṃmate

17

tayoś cakāra samayaṃ mithaḥ sa puruṣarṣabhaḥ

nātivartiṣya ity evaṃ patnībhyāṃ saṃnidhau tadā

18

sa tābhyāṃ śuśubhe rājā patnībhyāṃ manujādhipa

priyābhyām anurūpābhyāṃ kareṇubhyām iva dvipa

19

tayor madhyagataś cāpi rarāja vasudhādhipaḥ

gaṅgāyamunayor madhye mūrtimān iva sāgara

20

viṣayeṣu nimagnasya tasya yauvanam atyagāt

na ca vaṃśakaraḥ putras tasyājāyata kaś cana

21

maṅgalair bahubhir homaiḥ putra kāmābhir iṣṭibhiḥ

nāsasāda nṛpaśreṣṭhaḥ putraṃ kulavivardhanam

22

atha kākṣīvataḥ putraṃ gautamasya mahātmanaḥ

śuśrāva tapasi śrāntam udāraṃ caṇḍakauśikam

23

yadṛcchayāgataṃ taṃ tu vṛkṣamūlam upāśritam

patnībhyāṃ sahito rājā sarvaratnair atoṣayat

24

tam abravīt satyadhṛtiḥ satyavāg ṛṣisattamaḥ

parituṣṭo 'smi te rājan varaṃ varaya suvrata

25

tataḥ sabhāryaḥ pranaṭas tam uvāca bṛhadrathaḥ

putradarśananairāśyād bāṣpagadgadayā girā

26

[b]

bhagavan rājyam utsṛjya prasthitasya tapovanam

kiṃ vareṇālpa bhāgyasya kiṃ rājyenāprajasya me

27

[k]

etac chrutvā munir dhyānam agamat kṣubhitendriyaḥ

tasyaiva cāmra vṛkṣasya chāyāyāṃ samupāviśat

28

tasyopaviṣṭasya muner utsaṅge nipapāta ha

avātam aśukādaṣṭam ekam āmraphalaṃ kila

29

tat pragṛhya muniśreṣṭho hṛdayenābhimantrya ca

rājñe dadāv apratimaṃ putrasaṃprāpti kārakam

30

uvāca ca mahāprājñas taṃ rājānaṃ mahāmuniḥ

gaccha rājan kṛtārtho 'si nivarta manujādhipa

31

yathā samayam ājñāya tadā sa nṛpasattamaḥ

dvābhyām ekaṃ phalaṃ prādāt patnībhyāṃ bharatarṣabha

32

te tad āmraṃ dvidhākṛtvā bhakṣayām āsatuḥ śubhe

bhāvitvād api cārthasya satyavākyāt tathā mune

33

tayoḥ samabhavad garbhaḥ phalaprāśana saṃbhavaḥ

te ca dṛṣṭvā narapatiḥ parāṃ mudam avāpa ha

34

atha kāle mahāprājña yathā samayam āgate

prajāyetām ubhe rājañ śarīraśakale tadā

35

ekākṣibāhucaraṇe ardhodara mukhasphije

dṛṣṭvā śarīraśakale pravepāte ubhe bhṛśam

36

udvigne saha saṃmantrya te bhaginyau tadābale

sajīve prāṇiśakale tatyajāte suduḥkhite

37

tayor dhātryau susaṃvīte kṛtvā te garbhasaṃplave

nirgamyāntaḥ puradvārāt samutsṛjyāśu jagmatu

38

te catuṣpatha nikṣipte jarā nāmātha rākṣasī

jagrāha manujavyāghramāṃsaśoṇitabhojanā

39

kartukāmā sukhavahe śakale sā tu rākṣasī

saṃghaṭṭayām āsa tadā vidhānabalacoditā

40

te samānīta mātre tu śakale puruṣarṣabha

ekamūrti kṛte vīraḥ kumāraḥ samapadyata

41

tataḥ sā rākṣasī rājan vismayotphullalocanā

na śaśāka samudvodhuṃ vajrasāra mayaṃ śiśum

42

bālas tāmratalaṃ muṣṭiṃ kṛtvā cāsye nidhāya saḥ

prākrośad atisaṃrambhāt satoya iva toyada

43

tena śabdena saṃbhrāntaḥ sahasāntaḥ pure janaḥ

nirjagāma naravyāghra rājñā saha paraṃtapa

44

te cābale pariglāne payaḥ pūrṇapayodhare

nirāśe putralābhāya sahasaivābhyagacchatām

45

atha dṛṣṭvā tathā bhūte rājānaṃ ceṣṭa saṃtatim

taṃ ca bālaṃ subalinaṃ cintayām āsa rākṣasī

46

nārhāmi viṣaye rājño vasantī putragṛddhinaḥ

bālaṃ putram upādātuṃ meghalekheva bhāskaram

47

sā kṛtvā mānuṣaṃ rūpam uvāca manujādhipam

bṛhadrathasutas te 'yaṃ maddattaḥ pratigṛhyatām

48

tava patnī dvaye jāto dvijātivaraśāsanāt

dhātrī janaparityakto mamāyaṃ parirakṣita

49

tatas te bharataśreṣṭha kāśirājasute śubhe

taṃ bālam abhipatyāśu prasnavair abhiṣiñcatām

50

tataḥ sa rājā saṃhṛṣṭaḥ sarvaṃ tad upalabhya ca

apṛcchan navahemābhāṃ rākṣasīṃ tām arākṣasīm

51

kā tvaṃ kamalagarbhābhe mama putra pradāyinī

kāmayā brūhi kalyāṇi devatā pratibhāsi me
what is ishtar| how do you beat hades in the hades cup
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 16