Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 2

Book 2. Chapter 2

The Mahabharata In Sanskrit


Book 2

Chapter 2

1

[व]

उषित्वा खाण्डव परस्थे सुखवासं जनार्दनः

पार्थैः परीतिसमायुक्तैः पूजनार्हॊ ऽभिपूजितः

2

गमनाय मतिं चक्रे पितुर दर्शनलालसः

धर्मराजम अथामन्त्र्य पृथां च पृथुलॊचनः

3

ववन्दे चरणौ मूर्ध्ना जगद वन्द्यः पितृस्वसुः

स तया मूर्ध्न्य उपाघ्रातः परिष्वक्तश च केशवः

4

ददर्शानन्तरं कृष्णॊ भगिनीं सवां महायशाः

ताम उपेत्य हृषीकेशः परीत्या बाष्पसमन्वितः

5

अर्थ्यं तथ्यं हितं वाक्यं लघु युक्तम अनुत्तमम

उवाच भगवान भद्रां सुभद्रां भद्र भाषिणीम

6

तया सवजनगामीनि शरावितॊ वचनानि सः

संपूजितश चाप्य असकृच छिरसा चाभिवादितः

7

ताम अनुज्ञाप्य वार्ष्णेयः परतिनन्द्य च भामिनीम

ददर्शानन्तरं कृष्णां दौम्यं चापि जनार्दनः

8

ववन्दे च यथान्यायं धौम्यं पुरुषसत्तमः

दरौपदीं सान्त्वयित्वा च आमन्त्र्य च जनार्दनः

9

भरातॄन अभ्यगमद धीमान पार्थेन सहितॊ बली

भरातृभिः पञ्चभिः कृष्णॊ वृतः शक्र इवामरैः

10

अर्चयाम आस देवांश च दविजांश च यदुपुंगवः

माल्यजप्य नमः कारैर गन्धैर उच्चावचैर अपि

स कृत्वा सर्वकार्याणि परतस्थे तस्थुषां वरः

11

सवस्ति वाच्यार्हतॊ विप्रान दधि पात्रफलाक्षतैः

वसु परदाय च ततः परदक्षिणम अवर्तत

12

काञ्चनं रथम आस्थाय तार्क्ष्य केतनम आशुगम

गदा चक्रासिशार्ङ्गाद्यैर आयुधैश च समन्वितम

13

तिथाव अथ च नक्षत्रे मुहूर्ते च गुणान्विते

परययौ पुण्डरीकाक्षः सैन्यसुग्रीव वाहनः

14

अन्वारुरॊह चाप्य एनं परेम्णा राजा युधिष्ठिरः

अपास्य चास्य यन्तारं दारुकं यन्तृसत्तमम

अभीषून संप्रजग्राह सवयं कुरुपतिस तदा

15

उपारुह्यार्जुनश चापि चामरव्यजनं सितम

रुक्मदण्डं बृहन मूर्ध्नि दुधावाभिप्रदक्षिणम

16

तथैव भीमसेनॊ ऽपि यमाभ्यां सहितॊ वशी

पृष्ठतॊ ऽनुययौ कृष्णम ऋत्विक पौरजनैर वृतः

17

स तथा भरातृभिः सार्धं केशवः परवीरहा

अनुगम्यमानः शुशुभे शिष्यैर इव गुरुः परियैः

18

पार्थम आमन्त्र्य गॊविन्दः परिष्वज्य च पीडितम

युधिष्ठिरं पूजयित्वा भीमसेनं यमौ तथा

19

परिष्वक्तॊ भृशं ताभ्यां यमाभ्याम अभिवादितः

ततस तैः संविदं कृत्वा यथावन मधुसूदनः

20

निवर्तयित्वा च तदा पाण्डवान सपदानुगान

सवां पुरीं परययौ कृष्णः पुरंदर इवापरः

21

लॊचनैर अनुजग्मुस ते तम आदृष्टि पथात तदा

मनॊभिर अनुजग्मुस ते कृष्णं परीतिसमन्वयात

22

अतृप्त मनसाम एव तेषां केशव दर्शने

कषिप्रम अन्तर्दधे शौरिश चक्षुषां परियदर्शनः

23

अकामा इव पार्थास ते गॊविन्द गतमानसाः

निवृत्यॊपययुः सर्वे सवपुरं पुरुषर्षभाः

सयन्दनेनाथ कृष्णॊ ऽपि समये दवारकाम अगात

1

[v]

uṣitvā khāṇḍava prasthe sukhavāsaṃ janārdanaḥ

pārthaiḥ prītisamāyuktaiḥ pūjanārho 'bhipūjita

2

gamanāya matiṃ cakre pitur darśanalālasaḥ

dharmarājam athāmantrya pṛthāṃ ca pṛthulocana

3

vavande caraṇau mūrdhnā jagad vandyaḥ pitṛsvasuḥ

sa tayā mūrdhny upāghrātaḥ pariṣvaktaś ca keśava

4

dadarśānantaraṃ kṛṣṇo bhaginīṃ svāṃ mahāyaśāḥ

tām upetya hṛṣīkeśaḥ prītyā bāṣpasamanvita

5

arthyaṃ tathyaṃ hitaṃ vākyaṃ laghu yuktam anuttamam

uvāca bhagavān bhadrāṃ subhadrāṃ bhadra bhāṣiṇīm

6

tayā svajanagāmīni śrāvito vacanāni saḥ

saṃpūjitaś cāpy asakṛc chirasā cābhivādita

7

tām anujñāpya vārṣṇeyaḥ pratinandya ca bhāminīm

dadarśānantaraṃ kṛṣṇāṃ daumyaṃ cāpi janārdana

8

vavande ca yathānyāyaṃ dhaumyaṃ puruṣasattamaḥ

draupadīṃ sāntvayitvā ca āmantrya ca janārdana

9

bhrātṝn abhyagamad dhīmān pārthena sahito balī

bhrātṛbhiḥ pañcabhiḥ kṛṣṇo vṛtaḥ śakra ivāmarai

10

arcayām āsa devāṃś ca dvijāṃś ca yadupuṃgavaḥ

mālyajapya namaḥ kārair gandhair uccāvacair api

sa kṛtvā sarvakāryāṇi pratasthe tasthuṣāṃ vara

11

svasti vācyārhato viprān dadhi pātraphalākṣataiḥ

vasu pradāya ca tataḥ pradakṣiṇam avartata

12

kāñcanaṃ ratham āsthāya tārkṣya ketanam āśugam

gadā cakrāsiśārṅgādyair āyudhaiś ca samanvitam

13

tithāv atha ca nakṣatre muhūrte ca guṇānvite

prayayau puṇḍarīkākṣaḥ sainyasugrīva vāhana

14

anvāruroha cāpy enaṃ premṇā rājā yudhiṣṭhiraḥ

apāsya cāsya yantāraṃ dārukaṃ yantṛsattamam

abhīṣūn saṃprajagrāha svayaṃ kurupatis tadā

15

upāruhyārjunaś cāpi cāmaravyajanaṃ sitam

rukmadaṇḍaṃ bṛhan mūrdhni dudhāvābhipradakṣiṇam

16

tathaiva bhīmaseno 'pi yamābhyāṃ sahito vaśī

pṛṣṭhato 'nuyayau kṛṣṇam ṛtvik paurajanair vṛta

17

sa tathā bhrātṛbhiḥ sārdhaṃ keśavaḥ paravīrahā

anugamyamānaḥ śuśubhe śiṣyair iva guruḥ priyai

18

pārtham āmantrya govindaḥ pariṣvajya ca pīḍitam

yudhiṣṭhiraṃ pūjayitvā bhīmasenaṃ yamau tathā

19

pariṣvakto bhṛśaṃ tābhyāṃ yamābhyām abhivāditaḥ

tatas taiḥ saṃvidaṃ kṛtvā yathāvan madhusūdana

20

nivartayitvā ca tadā pāṇḍavān sapadānugān

svāṃ purīṃ prayayau kṛṣṇaḥ puraṃdara ivāpara

21

locanair anujagmus te tam ādṛṣṭi pathāt tadā

manobhir anujagmus te kṛṣṇaṃ prītisamanvayāt

22

atṛpta manasām eva teṣāṃ keśava darśane

kṣipram antardadhe śauriś cakṣuṣāṃ priyadarśana

23

akāmā iva pārthās te govinda gatamānasāḥ

nivṛtyopayayuḥ sarve svapuraṃ puruṣarṣabhāḥ

syandanenātha kṛṣṇo 'pi samaye dvārakām agāt
untitled story| theogony of hesiod
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 2