Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 20

Book 2. Chapter 20

The Mahabharata In Sanskrit


Book 2

Chapter 20

1

[ज]

न समरेयं कदा वैरं कृतं युष्माभिर इत्य उत

चिन्तयंश च न पश्यामि भवतां परति वैकृतम

2

वैकृते चासति कथं मन्यध्वं माम अनागसम

अरिं विब्रूत तद विप्राः सतां समय एष हि

3

अथ धर्मॊपघाताद धि मनः समुपतप्यते

यॊ ऽनागसि परसृजति कषत्रियॊ ऽपि न संशयः

4

अतॊ ऽनयथाचरँल लॊके धर्मज्ञः सन महाव्रतः

वृजिनां गतिम आप्नॊति शरेयसॊ ऽपय उपहन्ति च

5

तरैलॊक्ये कषत्रधर्माद धि शरेयांसं साधु चारिणाम

अनागसं परजानानाः परमादाद इव जल्पथ

6

[वासु]

कुलकार्यं महाराज कश चिद एकः कुलॊद्वहः

वहते तन्नियॊगाद वै वयम अभ्युत्थितास तरयः

7

तवया चॊपहृता राजन कषत्रिया लॊकवासिनः

तद आगॊ करूरम उत्पाद्य मन्यसे किं तव अनागसम

8

राजा राज्ञः कथं साधून हिंस्यान नृपतिसत्तम

तद राज्ञः संनिगृह्य तवं रुद्रायॊपजिहीर्षसि

9

अस्मांस तद एनॊ गच्छेत तवया बार्हद्रथे कृतम

वयं हि शक्ता धर्मस्य रक्षणे धर्मचारिणः

10

मनुष्याणां समालम्भॊ न च दृष्टः कदा चन

स कथं मानुषैर देवं यष्टुम इच्छसि शंकरम

11

सवर्णॊ हि सवर्णानां पशुसंज्ञां करिष्यति

कॊ ऽनय एवं यथा हि तवं जरासंध वृथा मतिः

12

ते तवां जञातिक्षयकरं वयम आर्तानुसारिणः

जञातिवृद्धि निमित्तार्थं विनियन्तुम इहागताः

13

नास्ति लॊके पुमान अन्यः कषत्रियेष्व इति चैव यत

मन्यसे स च ते राजन सुमहान बुद्धिविप्लवः

14

कॊ हि जानन्न अभिजनम आत्मनः कषत्रियॊ नृप

नाविशेत सवर्गम अतुलं रणानन्तरम अव्ययम

15

सवर्गं हय एव समास्थाय रणयज्ञेषु दीक्षिताः

यजन्ते कषत्रिया लॊकांस तद विद्धि मगधाधिपः

16

सवर्गयॊनिर जयॊ राजन सवर्गयॊनिर महद यशः

सवर्गयॊनिस तपॊ युद्धे मार्गः सॊ ऽवयभिचारवान

17

एष हय ऐन्द्रॊ वैजयन्तॊ गुणॊ नित्यं समाहितः

येनासुरान पराजित्य जगत पाति शतक्रतुः

18

सवर्गम आस्थाय कस्य सयाद विग्रहित्वं यथा तव

मागधैर विपुलैः सैन्यैर बाहुल्य बलदर्पितैः

19

मावमन्स्थाः परान राजन नास्ति वीर्यं नरे नरे

समं तेजस तवया चैव केवलं मनुजेश्वर

20

यावद एव न संबुद्धं तावद एव भवेत तव

विषह्यम एतद अस्माकम अतॊ राजन बरवीमि ते

21

जहि तवं सदृशेष्व एव मानं दर्पं च मागध

मा गमः ससुतामात्यः सबलश च यमक्षयम

22

दम्भॊद्भवः कार्तवीर्य उत्तरश च बृहद्रथः

शरेयसॊ हय अवमन्येह विनेशुः सबला नृपाः

23

मुमुक्षमाणास तवत्तश च न वयं बराह्मण बरुवाः

शौरिर अस्मि हृषीकेशॊ नृवीरौ पाण्डवाव इमौ

24

तवाम आह्वयामहे राजन सथिरॊ युध्यस्व मागध

मुञ्च वा नृपतीन सर्वान मा गमस तवं यमक्षयम

25

[ज]

नाजितान वै नरपतीन अहम आदद्मि कांश चन

जितः कः पर्यवस्थाता कॊ ऽतर यॊ न मया जितः

26

कषत्रियस्यैतद एवाहुर धर्म्यं कृष्णॊपजीवनम

विक्रम्य वशम आनीय कामतॊ यत समाचरेत

27

देवतार्थम उपाकृत्य राज्ञः कृष्ण कथं भयात

अहम अद्य विमुञ्चेयं कषात्रं वरतम अनुस्मरन

28

सैन्यं सैन्येन वयूढेन एक एकेन वा पुनः

दवाभ्यां तरिभिर वा यॊत्स्ये ऽहं युगपत पृथग एव वा

29

[व]

एवम उक्त्वा जरासंधः सहदेवाभिषेचनम

आज्ञापयत तदा राजा युयुत्सुर भीमकर्मभिः

30

स तु सेनापती राजा सस्मार भरतर्षभ

कौशिकं चित्रसेनं च तस्मिन युद्ध उपस्थिते

31

ययॊस ते नामनी लॊके हंसेति डिभकेति च

पूर्वं संकथिते पुम्भिर नृलॊके लॊकसत्कृते

32

तं तु राजन विभुः शौरी राजानं बलिनां वरम

समृत्वा पुरुषशार्दूल शार्दूलसमविक्रमम

33

सत्यसंधॊ जरासंधं भुवि भीमपराक्रमम

भागम अन्यस्य निर्दिष्टं वध्यं भूमिभृद अच्युतः

34

नात्मनात्मवतां मुख्य इयेष मधुसूदनः

बरह्मण आज्ञां पुरस्कृत्य हन्तुं हलधरानुजः

1

[j]

na smareyaṃ kadā vairaṃ kṛtaṃ yuṣmābhir ity uta

cintayaṃś ca na paśyāmi bhavatāṃ prati vaikṛtam

2

vaikṛte cāsati kathaṃ manyadhvaṃ mām anāgasam

ariṃ vibrūta tad viprāḥ satāṃ samaya eṣa hi

3

atha dharmopaghātād dhi manaḥ samupatapyate

yo 'nāgasi prasṛjati kṣatriyo 'pi na saṃśaya

4

ato 'nyathācaraṁl loke dharmajñaḥ san mahāvrataḥ

vṛjināṃ gatim āpnoti śreyaso 'py upahanti ca

5

trailokye kṣatradharmād dhi śreyāṃsaṃ sādhu cāriṇām

anāgasaṃ prajānānāḥ pramādād iva jalpatha

6

[vāsu]

kulakāryaṃ mahārāja kaś cid ekaḥ kulodvahaḥ

vahate tanniyogād vai vayam abhyutthitās traya

7

tvayā copahṛtā rājan kṣatriyā lokavāsinaḥ

tad āgo krūram utpādya manyase kiṃ tv anāgasam

8

rājā rājñaḥ kathaṃ sādhūn hiṃsyān nṛpatisattama

tad rājñaḥ saṃnigṛhya tvaṃ rudrāyopajihīrṣasi

9

asmāṃs tad eno gaccheta tvayā bārhadrathe kṛtam

vayaṃ hi śaktā dharmasya rakṣaṇe dharmacāriṇa

10

manuṣyāṇāṃ samālambho na ca dṛṣṭaḥ kadā cana

sa kathaṃ mānuṣair devaṃ yaṣṭum icchasi śaṃkaram

11

savarṇo hi savarṇānāṃ paśusaṃjñāṃ kariṣyati

ko 'nya evaṃ yathā hi tvaṃ jarāsaṃdha vṛthā mati

12

te tvāṃ jñātikṣayakaraṃ vayam ārtānusāriṇaḥ

jñātivṛddhi nimittārthaṃ viniyantum ihāgatāḥ

13

nāsti loke pumān anyaḥ kṣatriyeṣv iti caiva yat

manyase sa ca te rājan sumahān buddhiviplava

14

ko hi jānann abhijanam ātmanaḥ kṣatriyo nṛpa

nāviśet svargam atulaṃ raṇānantaram avyayam

15

svargaṃ hy eva samāsthāya raṇayajñeṣu dīkṣitāḥ

yajante kṣatriyā lokāṃs tad viddhi magadhādhipa

16

svargayonir jayo rājan svargayonir mahad yaśaḥ

svargayonis tapo yuddhe mārgaḥ so 'vyabhicāravān

17

eṣa hy aindro vaijayanto guṇo nityaṃ samāhitaḥ

yenāsurān parājitya jagat pāti śatakratu

18

svargam āsthāya kasya syād vigrahitvaṃ yathā tava

māgadhair vipulaiḥ sainyair bāhulya baladarpitai

19

māvamansthāḥ parān rājan nāsti vīryaṃ nare nare

samaṃ tejas tvayā caiva kevalaṃ manujeśvara

20

yāvad eva na saṃbuddhaṃ tāvad eva bhavet tava

viṣahyam etad asmākam ato rājan bravīmi te

21

jahi tvaṃ sadṛśeṣv eva mānaṃ darpaṃ ca māgadha

mā gamaḥ sasutāmātyaḥ sabalaś ca yamakṣayam

22

dambhodbhavaḥ kārtavīrya uttaraś ca bṛhadrathaḥ

śreyaso hy avamanyeha vineśuḥ sabalā nṛpāḥ

23

mumukṣamāṇās tvattaś ca na vayaṃ brāhmaṇa bruvāḥ

aurir asmi hṛṣīkeśo nṛvīrau pāṇḍavāv imau

24

tvām āhvayāmahe rājan sthiro yudhyasva māgadha

muñca vā nṛpatīn sarvān mā gamas tvaṃ yamakṣayam

25

[j]

nājitān vai narapatīn aham ādadmi kāṃś cana

jitaḥ kaḥ paryavasthātā ko 'tra yo na mayā jita

26

kṣatriyasyaitad evāhur dharmyaṃ kṛṣṇopajīvanam

vikramya vaśam ānīya kāmato yat samācaret

27

devatārtham upākṛtya rājñaḥ kṛṣṇa kathaṃ bhayāt

aham adya vimuñceyaṃ kṣātraṃ vratam anusmaran

28

sainyaṃ sainyena vyūḍhena eka ekena vā punaḥ

dvābhyāṃ tribhir vā yotsye 'haṃ yugapat pṛthag eva vā

29

[v]

evam uktvā jarāsaṃdhaḥ sahadevābhiṣecanam

ājñāpayat tadā rājā yuyutsur bhīmakarmabhi

30

sa tu senāpatī rājā sasmāra bharatarṣabha

kauśikaṃ citrasenaṃ ca tasmin yuddha upasthite

31

yayos te nāmanī loke haṃseti ḍibhaketi ca

pūrvaṃ saṃkathite pumbhir nṛloke lokasatkṛte

32

taṃ tu rājan vibhuḥ śaurī rājānaṃ balināṃ varam

smṛtvā puruṣaśārdūla śārdūlasamavikramam

33

satyasaṃdho jarāsaṃdhaṃ bhuvi bhīmaparākramam

bhāgam anyasya nirdiṣṭaṃ vadhyaṃ bhūmibhṛd acyuta

34

nātmanātmavatāṃ mukhya iyeṣa madhusūdanaḥ

brahmaṇa ājñāṃ puraskṛtya hantuṃ haladharānujaḥ
the apostolic bible polyglot| the apostolic bible polyglot
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 20