Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 21

Book 2. Chapter 21

The Mahabharata In Sanskrit


Book 2

Chapter 21

1

[व]

ततस तं निश्चितात्मानं युद्धाय यदुनन्दनः

उवाच वाग्मी राजानं जरासंधम अधॊक्षजः

2

तरयाणां केन ते राजन यॊद्धुं वितरते मनः

अस्मद अन्यतमेनेह सज्जीभवतु कॊ युधि

3

एवम उक्तः स कृष्णेन युद्धं वव्रे महाद्युतिः

जरासंधस ततॊ राजन भीमसेनेन मागधः

4

धारयन्न अगदान मुख्यान निर्वृतीर वेदनानि च

उपतस्थे जरासंधं युयुत्सुं वै पुरॊहितः

5

कृतस्वस्त्ययनॊ विद्वान बराह्मणेन यशस्विना

समनह्यज जरासंधः कषत्रधर्मम अनुव्रतः

6

अवमुच्य किरीटं स केशान समनुमृज्य च

उदतिष्ठज जरासंधॊ वेलातिग इवार्णवः

7

उवाच मतिमान राजा भीमं भीमपराक्रमम

भीम यॊत्स्ये तवया सार्धं शरेयसा निर्जितं वरम

8

एवम उक्त्वा जरासंधॊ भीमसेनम अरिंदमः

परत्युद्ययौ महातेजाः शक्रं बलिर इवासुरः

9

ततः संमन्त्र्य कृष्णेन कृतस्वस्त्ययनॊ बली

भीमसेनॊ जरासंधम आससाद युयुत्सया

10

ततस तौ नरशार्दूलौ बाहुशस्त्रौ समीयतुः

वीरौ परमसंहृष्टाव अन्यॊन्यजय काङ्क्षिणौ

11

तयॊर अथ भुजाघातान निग्रहप्रग्रहात तथा

आसीत सुभीम संह्रादॊ वज्रपर्वतयॊर इव

12

उभौ परमसंहृष्टौ बलेनातिबलाव उभौ

अन्यॊन्यस्यान्तरं परेप्सू परस्परजयैषिणौ

13

तद भीमम उत्सार्य जनं युद्धम आसीद उपह्वरे

बलिनॊः संयुगे राजन वृत्रवासवयॊर इव

14

परकर्षणाकर्षणाभ्याम अभ्याकर्ष विकर्षणैः

आकर्षेतां तथान्यॊन्यं जानुभिश चाभिजघ्नतुः

15

ततः शब्देन महता भर्त्सयन्तौ परस्परम

पाषाण संघातनिभैः परहारैर अभिजघ्नतुः

16

वयूढॊरस्कौ दीर्घभुजौ नियुद्ध कुशलाव उभौ

बाहुभिः समसज्जेताम आयसैः परिघैर इव

17

कार्त्तिकस्य तु मासस्य परवृत्तं परथमे ऽहनि

अनारतं दिवारात्रम अविश्रान्तम अवर्तत

18

तद्वृत्तं तु तरयॊदश्यां समवेतं महात्मनॊः

चतुर्दश्यां निशायां तु निवृत्तॊ मागधः कलमात

19

तं राजानं तथा कलान्तं दृष्ट्वा राजञ जनार्दनः

उवाच भीमकर्माणं भीमं संबॊधयन्न इव

20

कलान्तः शत्रुर न कौन्तेय लभ्यः पीडयितुं रणे

पीड्यमानॊ हि कार्त्स्न्येन जह्याज जीवितम आत्मनः

21

तस्मात ते नैव कौन्तेय पीडनीयॊ नराधिपः

समम एतेन युध्यस्व बाहुभ्यां भरतर्षभ

22

एवम उक्तः स कृष्णेन पाण्डवः परवीरहा

जरासंधस्य तद रन्ध्रं जञात्वा चक्रे मतिं वधे

23

ततस तम अजितं जेतुं जरासंधं वृकॊदरः

संरभ्य बलिनां मुख्यॊ जग्राह कुरुनन्दनः

1

[v]

tatas taṃ niścitātmānaṃ yuddhāya yadunandanaḥ

uvāca vāgmī rājānaṃ jarāsaṃdham adhokṣaja

2

trayāṇāṃ kena te rājan yoddhuṃ vitarate manaḥ

asmad anyatameneha sajjībhavatu ko yudhi

3

evam uktaḥ sa kṛṣṇena yuddhaṃ vavre mahādyutiḥ

jarāsaṃdhas tato rājan bhīmasenena māgadha

4

dhārayann agadān mukhyān nirvṛtīr vedanāni ca

upatasthe jarāsaṃdhaṃ yuyutsuṃ vai purohita

5

kṛtasvastyayano vidvān brāhmaṇena yaśasvinā

samanahyaj jarāsaṃdhaḥ kṣatradharmam anuvrata

6

avamucya kirīṭaṃ sa keśān samanumṛjya ca

udatiṣṭhaj jarāsaṃdho velātiga ivārṇava

7

uvāca matimān rājā bhīmaṃ bhīmaparākramam

bhīma yotsye tvayā sārdhaṃ śreyasā nirjitaṃ varam

8

evam uktvā jarāsaṃdho bhīmasenam ariṃdamaḥ

pratyudyayau mahātejāḥ śakraṃ balir ivāsura

9

tataḥ saṃmantrya kṛṣṇena kṛtasvastyayano balī

bhīmaseno jarāsaṃdham āsasāda yuyutsayā

10

tatas tau naraśārdūlau bāhuśastrau samīyatuḥ

vīrau paramasaṃhṛṣṭv anyonyajaya kāṅkṣiṇau

11

tayor atha bhujāghātān nigrahapragrahāt tathā

āsīt subhīma saṃhrādo vajraparvatayor iva

12

ubhau paramasaṃhṛṣṭau balenātibalāv ubhau

anyonyasyāntaraṃ prepsū parasparajayaiṣiṇau

13

tad bhīmam utsārya janaṃ yuddham āsīd upahvare

balinoḥ saṃyuge rājan vṛtravāsavayor iva

14

prakarṣaṇākarṣaṇābhyām abhyākarṣa vikarṣaṇaiḥ

ākarṣetāṃ tathānyonyaṃ jānubhiś cābhijaghnatu

15

tataḥ śabdena mahatā bhartsayantau parasparam

pāṣāṇa saṃghātanibhaiḥ prahārair abhijaghnatu

16

vyūḍhoraskau dīrghabhujau niyuddha kuśalāv ubhau

bāhubhiḥ samasajjetām āyasaiḥ parighair iva

17

kārttikasya tu māsasya pravṛttaṃ prathame 'hani

anārataṃ divārātram aviśrāntam avartata

18

tadvṛttaṃ tu trayodaśyāṃ samavetaṃ mahātmanoḥ

caturdaśyāṃ niśāyāṃ tu nivṛtto māgadhaḥ klamāt

19

taṃ rājānaṃ tathā klāntaṃ dṛṣṭvā rājañ janārdanaḥ

uvāca bhīmakarmāṇaṃ bhīmaṃ saṃbodhayann iva

20

klāntaḥ śatrur na kaunteya labhyaḥ pīḍayituṃ raṇe

pīḍyamāno hi kārtsnyena jahyāj jīvitam ātmana

21

tasmāt te naiva kaunteya pīḍanīyo narādhipaḥ

samam etena yudhyasva bāhubhyāṃ bharatarṣabha

22

evam uktaḥ sa kṛṣṇena pāṇḍavaḥ paravīrahā

jarāsaṃdhasya tad randhraṃ jñātvā cakre matiṃ vadhe

23

tatas tam ajitaṃ jetuṃ jarāsaṃdhaṃ vṛkodaraḥ

saṃrabhya balināṃ mukhyo jagrāha kurunandanaḥ
dirty mind questions and answer| parts of book title page cover page end page
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 21