Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 33

Book 2. Chapter 33

The Mahabharata In Sanskrit


Book 2

Chapter 33

1

[व]

ततॊ ऽभिषेचनीये ऽहनि बराह्मणा राजभिः सह

अन्तर वेदीं परविविशुः सत्कारार्थं महर्षयः

2

नारदप्रमुखास तस्याम अन्तर वेद्यां महात्मनः

समासीनाः शुशुभिरे सह राजर्षिभिस तदा

3

समेता बरह्मभवने देवा देवर्षयॊ यथा

कर्मान्तरम उपासन्तॊ जजल्पुर अमितौजसः

4

इदम एवं न चाप्य एवम एवम एतन न चान्यथा

इत्य ऊचुर बहवस तत्र वितण्डानाः परस्परम

5

कृशान अर्थांस तथा के चिद अकृशांस तत्र कुर्वते

अकृशांश च कृशांश चक्रुर हेतुभिः शास्त्रनिश्चितैः

6

तत्र मेधाविनः के चिद अर्थम अन्यैः परपूरितम

विचिक्षिपुर यथा शयेना नभॊगतम इवामिषम

7

के चिद धर्मार्थसंयुक्ताः कथास तत्र महाव्रताः

रेमिरे कथयन्तश च सर्ववेदविदां वराः

8

सा वेदिर वेदसंपन्नैर देवद्विज महर्षिभिः

आबभासे समाकीर्णा नक्षत्रैर दयौर इवामला

9

न तस्यां समिधौ शूद्रः कश चिद आसीन न चाव्रतः

अन्तर वेद्यां तदा राजन युधिष्ठिर निवेशने

10

तां तु लक्ष्मीवतॊ लक्ष्मीं तदा यज्ञविधानजाम

तुतॊष नारदः पश्यन धर्मराजस्य धीमतः

11

अथ चिन्तां समापेदे स मुनिर मनुजाधिप

नारदस तं तदा पश्यन सर्वक्षत्रसमागमम

12

सस्मार च पुरावृत्तां कथां तां भरतर्षभ

अंशावतरणे यासौ बरह्मणॊ भवने ऽभवत

13

देवानां संगमं तं तु विज्ञाय कुरुनन्दन

नारदः पुण्डरीकाक्षं सस्मार मनसा हरिम

14

साक्षात स विबुधारिघ्नः कषत्रे नारायणॊ विभुः

परतिज्ञां पालयन धीमाञ जातः परपुरंजयः

15

संदिदेश पुरा यॊ ऽसौ विबुधान भूतकृत सवयम

अन्यॊन्यम अभिनिघ्नन्तः पुनर लॊकान अवाप्स्यथ

16

इति नारायणः शम्भुर भगवाञ जगतः परभुः

आदिश्य विबुधान सर्वान अजायत यदुक्षये

17

कषिताव अन्धकवृष्णीणां वंशे वंशभृतां वरः

परया शुशुभे लक्ष्म्या नक्षत्राणाम इवॊडुराट

18

यस्य बाहुबलं सेन्द्राः सुराः सर्व उपासते

सॊ ऽयं मानुषवन नाम हरिर आस्ते ऽरिमर्दनः

19

अहॊ बत महद भूतं सवयम्भूर यद इदं सवयम

आदास्यति पुनः कषत्रम एवं बलसमन्वितम

20

इत्य एतां नारदश चिन्तां चिन्तयाम आस धर्मवित

हरिं नारायणं जञात्वा यज्ञैर ईड्यं तम ईश्वरम

21

तस्मिन धर्मविदां शरेष्ठॊ धर्मराजस्य धीमतः

महाध्वरे महाबुद्धिस तस्थौ स बहुमानतः

22

ततॊ भीष्मॊ ऽबरवीद राजन धर्मराजं युधिष्ठिरम

करियताम अर्हणं राज्ञां यथार्हम इति भारत

23

आचार्यम ऋत्विजं चैव संयुक्तं च युधिष्ठिर

सनातकं च परियं चाहुः षड अर्घ्यार्हान नृपं तथा

24

एतान अर्हान अभिगतान आहुः संवत्सरॊषितान

त इमे कालपूगस्य महतॊ ऽसमान उपागताः

25

एषाम एकैकशॊ राजन्न अर्घ्यम आनीयताम इति

अथ चैषां वरिष्ठाय समर्थायॊपनीयताम

26

[य]

कस्मै भवान मन्यते ऽरघम एकस्मै कुरुनन्दन

उपनीयमानं युक्तं च तन मे बरूहि पितामह

27

[व]

ततॊ भीष्मः शांतनवॊ बुद्ध्या निश्चित्य भारत

वार्ष्णेयं मन्यते कृष्णम अर्हणीयतमं भुवि

28

एष हय एषां समेतानां तेजॊबलपराक्रमैः

मध्ये तपन्न इवाभाति जयॊतिषाम इव भास्करः

29

असूर्यम इव सूर्येण निवातम इव वायुना

भासितं हलादितं चैव कृष्णेनेदं सदॊ हि नः

30

तस्मै भीष्माभ्यनुज्ञातः सहदेवः परतापवान

उपजह्रे ऽथ विधिवद वार्ष्णेयायार्घ्यम उत्तमम

31

परतिजग्राह तत कृष्णः शास्र दृष्टेन कर्मणा

शिशुपालस तु तां पूजां वासुदेवे न चक्षमे

32

स उपालभ्य भीमं च धर्मराजं च संसदि

अपाक्षिपद वासुदेवं चेदिराजॊ महाबलः

1

[v]

tato 'bhiṣecanīye 'hni brāhmaṇā rājabhiḥ saha

antar vedīṃ praviviśuḥ satkārārthaṃ maharṣaya

2

nāradapramukhās tasyām antar vedyāṃ mahātmanaḥ

samāsīnāḥ śuśubhire saha rājarṣibhis tadā

3

sametā brahmabhavane devā devarṣayo yathā

karmāntaram upāsanto jajalpur amitaujasa

4

idam evaṃ na cāpy evam evam etan na cānyathā

ity ūcur bahavas tatra vitaṇḍānāḥ parasparam

5

kṛśān arthāṃs tathā ke cid akṛśāṃs tatra kurvate

akṛśāṃś ca kṛśāṃś cakrur hetubhiḥ śāstraniścitai

6

tatra medhāvinaḥ ke cid artham anyaiḥ prapūritam

vicikṣipur yathā śyenā nabhogatam ivāmiṣam

7

ke cid dharmārthasaṃyuktāḥ kathās tatra mahāvratāḥ

remire kathayantaś ca sarvavedavidāṃ varāḥ

8

sā vedir vedasaṃpannair devadvija maharṣibhiḥ

ābabhāse samākīrṇā nakṣatrair dyaur ivāmalā

9

na tasyāṃ samidhau śūdraḥ kaś cid āsīn na cāvrataḥ

antar vedyāṃ tadā rājan yudhiṣṭhira niveśane

10

tāṃ tu lakṣmīvato lakṣmīṃ tadā yajñavidhānajām

tutoṣa nāradaḥ paśyan dharmarājasya dhīmata

11

atha cintāṃ samāpede sa munir manujādhipa

nāradas taṃ tadā paśyan sarvakṣatrasamāgamam

12

sasmāra ca purāvṛttāṃ kathāṃ tāṃ bharatarṣabha

aṃśāvataraṇe yāsau brahmaṇo bhavane 'bhavat

13

devānāṃ saṃgamaṃ taṃ tu vijñāya kurunandana

nāradaḥ puṇḍarīkākṣaṃ sasmāra manasā harim

14

sākṣāt sa vibudhārighnaḥ kṣatre nārāyaṇo vibhuḥ

pratijñāṃ pālayan dhīmāñ jātaḥ parapuraṃjaya

15

saṃdideśa purā yo 'sau vibudhān bhūtakṛt svayam

anyonyam abhinighnantaḥ punar lokān avāpsyatha

16

iti nārāyaṇaḥ śambhur bhagavāñ jagataḥ prabhuḥ

ādiśya vibudhān sarvān ajāyata yadukṣaye

17

kṣitāv andhakavṛṣṇīṇāṃ vaṃśe vaṃśabhṛtāṃ varaḥ

parayā śuśubhe lakṣmyā nakṣatrāṇām ivoḍurāṭ

18

yasya bāhubalaṃ sendrāḥ surāḥ sarva upāsate

so 'yaṃ mānuṣavan nāma harir āste 'rimardana

19

aho bata mahad bhūtaṃ svayambhūr yad idaṃ svayam

ādāsyati punaḥ kṣatram evaṃ balasamanvitam

20

ity etāṃ nāradaś cintāṃ cintayām āsa dharmavit

hariṃ nārāyaṇaṃ jñātvā yajñair īḍyaṃ tam īśvaram

21

tasmin dharmavidāṃ śreṣṭho dharmarājasya dhīmataḥ

mahādhvare mahābuddhis tasthau sa bahumānata

22

tato bhīṣmo 'bravīd rājan dharmarājaṃ yudhiṣṭhiram

kriyatām arhaṇaṃ rājñāṃ yathārham iti bhārata

23

cāryam ṛtvijaṃ caiva saṃyuktaṃ ca yudhiṣṭhira

snātakaṃ ca priyaṃ cāhuḥ ṣaḍ arghyārhān nṛpaṃ tathā

24

etān arhān abhigatān āhuḥ saṃvatsaroṣitān

ta ime kālapūgasya mahato 'smān upāgatāḥ

25

eṣām ekaikaśo rājann arghyam ānīyatām iti

atha caiṣāṃ variṣṭhāya samarthāyopanīyatām

26

[y]

kasmai bhavān manyate 'rgham ekasmai kurunandana

upanīyamānaṃ yuktaṃ ca tan me brūhi pitāmaha

27

[v]

tato bhīṣmaḥ śātanavo buddhyā niścitya bhārata

vārṣṇeyaṃ manyate kṛṣṇam arhaṇīyatamaṃ bhuvi

28

eṣa hy eṣāṃ sametānāṃ tejobalaparākramaiḥ

madhye tapann ivābhāti jyotiṣām iva bhāskara

29

asūryam iva sūryeṇa nivātam iva vāyunā

bhāsitaṃ hlāditaṃ caiva kṛṣṇenedaṃ sado hi na

30

tasmai bhīṣmābhyanujñātaḥ sahadevaḥ pratāpavān

upajahre 'tha vidhivad vārṣṇeyāyārghyam uttamam

31

pratijagrāha tat kṛṣṇaḥ śāsra dṛṣṭena karmaṇā

iśupālas tu tāṃ pūjāṃ vāsudeve na cakṣame

32

sa upālabhya bhīmaṃ ca dharmarājaṃ ca saṃsadi

apākṣipad vāsudevaṃ cedirājo mahābalaḥ
veda in sanskrit| veda in sanskrit
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 33