Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 37

Book 2. Chapter 37

The Mahabharata In Sanskrit


Book 2

Chapter 37

1

[व]

ततः सागरसंकाशं दृष्ट्वा नृपतिसागरम

रॊषात परचलितं सर्वम इदम आह युधिष्ठिरः

2

भीष्मं मतिमतां शरेष्ठं वृद्धं कुरु पिता महम

बृहस्पतिं बृहत तेजाः पुरुहूता इवारिहा

3

असौ रॊषात परचलितॊ महान नृपतिसागरः

अत्र यत परतिपत्तव्यं तन मे बरूहि पितामह

4

यज्ञस्य च न विघ्नः सयात परजानां च शिवं भवेत

यथा सर्वत्र तत सर्वं बरूहि मे ऽदय पितामह

5

इत्य उक्तवति धर्मज्ञे धर्मराजे युधिष्ठिरे

उवाचेदं वचॊ भीष्मस ततः कुरु पिता महः

6

मा भैस तवं कुरुशार्दूल शवा सिंहं हन्तुम अर्हति

शिवः पन्थाः सुनीतॊ ऽतर मया पूर्वतरं वृतः

7

परसुप्ते हि यथा सिंहे शवानस तत्र समागताः

भषेयुः सहिताः सर्वे तथेमे वसुधाधिपाः

8

वृष्णिसिंहस्य सुप्तस्य तथेमे परमुखे सथिताः

भषन्ते तात संक्रुद्धाः शवानः सिंहस्य संनिधौ

9

न हि संबुध्यते तावत सुप्तः सिंह इवाच्युतः

तेन सिंही करॊत्य एतान नृसिंहश चेदिपुंगवः

10

पार्थिवान पार्थिवश्रेष्ठ शिशुपालॊ ऽलपचेतनः

सर्वान सर्वात्मना तात नेतु कामॊ यमक्षयम

11

नूनम एतत समादातुं पुनर इच्छत्य अधॊ ऽकषजः

यद अस्य शिशुपालस्थं तेजस तिष्ठति भारत

12

विप्लुता चास्य भद्रं ते बुद्धिर बुद्धिमतां वर

चेदिराजस्य कौन्तेय सर्वेषां च महीक्षिताम

13

आदातुं हि नरव्याघ्रॊ यं यम इच्छत्य अयं यदा

तस्य विप्लवते बुद्धिर एवं चेदिपतेर यथा

14

चतुर्विधानां भूतानां तरिषु लॊकेषु माधवः

परभवश चैव सर्वेषां निधनं च युधिष्ठिर

15

इति तस्य वचॊ शरुत्वा ततश चेदिपतिर नृपः

भीष्मं रूक्षाक्षरा वाचः शरावयाम आस भारत

1

[v]

tataḥ sāgarasaṃkāśaṃ dṛṣṭvā nṛpatisāgaram

roṣāt pracalitaṃ sarvam idam āha yudhiṣṭhira

2

bhīṣmaṃ matimatāṃ śreṣṭhaṃ vṛddhaṃ kuru pitā maham

bṛhaspatiṃ bṛhat tejāḥ puruhūtā ivārihā

3

asau roṣāt pracalito mahān nṛpatisāgaraḥ

atra yat pratipattavyaṃ tan me brūhi pitāmaha

4

yajñasya ca na vighnaḥ syāt prajānāṃ ca śivaṃ bhavet

yathā sarvatra tat sarvaṃ brūhi me 'dya pitāmaha

5

ity uktavati dharmajñe dharmarāje yudhiṣṭhire

uvācedaṃ vaco bhīṣmas tataḥ kuru pitā maha

6

mā bhais tvaṃ kuruśārdūla śvā siṃhaṃ hantum arhati

śivaḥ panthāḥ sunīto 'tra mayā pūrvataraṃ vṛta

7

prasupte hi yathā siṃhe śvānas tatra samāgatāḥ

bhaṣeyuḥ sahitāḥ sarve tatheme vasudhādhipāḥ

8

vṛṣṇisiṃhasya suptasya tatheme pramukhe sthitāḥ

bhaṣante tāta saṃkruddhāḥ śvānaḥ siṃhasya saṃnidhau

9

na hi saṃbudhyate tāvat suptaḥ siṃha ivācyutaḥ

tena siṃhī karoty etān nṛsiṃhaś cedipuṃgava

10

pārthivān pārthivaśreṣṭha śiśupālo 'lpacetanaḥ

sarvān sarvātmanā tāta netu kāmo yamakṣayam

11

nūnam etat samādātuṃ punar icchaty adho 'kṣajaḥ

yad asya śiśupālasthaṃ tejas tiṣṭhati bhārata

12

viplutā cāsya bhadraṃ te buddhir buddhimatāṃ vara

cedirājasya kaunteya sarveṣāṃ ca mahīkṣitām

13

dātuṃ hi naravyāghro yaṃ yam icchaty ayaṃ yadā

tasya viplavate buddhir evaṃ cedipater yathā

14

caturvidhānāṃ bhūtānāṃ triṣu lokeṣu mādhavaḥ

prabhavaś caiva sarveṣāṃ nidhanaṃ ca yudhiṣṭhira

15

iti tasya vaco śrutvā tataś cedipatir nṛpaḥ

bhīṣmaṃ rūkṣākṣarā vācaḥ śrāvayām āsa bhārata
ayings of the prophet| jesus christ superstar and herod
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 37