Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 43

Book 2. Chapter 43

The Mahabharata In Sanskrit


Book 2

Chapter 43

1

[व]

वसन दुर्यॊधनस तस्यां सभायां भरतर्षभ

शनैर ददर्श तां सर्वां सभां शकुनिना सह

2

तस्यां दिव्यान अभिप्रायान ददर्श कुरुनन्दनः

न दृष्टपूर्वा ये तेन नगरे नागसाह्वये

3

स कदा चित सभामध्ये धार्तराष्ट्रॊ महीपतिः

सफाटिकं तलम आसाद्य जलम इत्य अभिशङ्कया

4

सववस्त्रॊत्कर्षणं राजा कृतवान बुद्धिमॊहितः

दुर्मना विमुखश चैव परिचक्राम तां सभाम

5

ततः सफाटिकतॊयां वै सफाटिकाम्बुज शॊभिताम

वापीं मत्वा सथलम इति स वासाः परापतज जले

6

जले निपतितं दृष्ट्वा किं करा जहसुर भृशम

वासांसि च शुभान्य अस्मै परददू राजशासनात

7

तथागतं तु तं दृष्ट्वा भीमसेनॊ महाबलः

अर्जुनश च यमौ चॊभौ सर्वे ते पराहसंस तदा

8

नामर्षयत ततस तेषाम अवहासम अमर्षणः

आकारं रक्षमाणस तु न स तान समुदैक्षत

9

पुनर वसनम उत्क्षिप्य परतरिष्यन्न इव सथलम

आरुरॊह ततः सर्वे जहसुस ते पुनर जनाः

10

दवारं च विवृताकारं ललाटेन समाहनत

संवृतं चेति मन्वानॊ दवारदेशाद उपारमत

11

एवं परलम्भान विविधान पराप्य तत्र विशां पते

पाण्डवेयाभ्यनुज्ञातस ततॊ दुर्यॊधनॊ नृपः

12

अप्रहृष्टेन मनसा राजसूये महाक्रतौ

परेक्ष्यताम अद्भुताम ऋद्धिं जगाम गजसाह्वयम

13

पाण्डव शरीप्रतप्तस्य धयानग्लानस्य गच्छतः

दुर्यॊधनस्य नृपतेः पापा मतिर अजायत

14

पार्थान सुमनसॊ दृष्ट्वा पार्थिवांश च वशानुगान

कृत्स्नं चापिहितं लॊकम आ कुमारं कुरूद्वह

15

महिमानं परं चापि पाण्डवानां महात्मनाम

दुर्यॊधनॊ धार्तराष्ट्रॊ विवर्णः समपद्यत

16

स तु गच्छन्न अनेकाग्रः सभाम एवानुचिन्तयन

शरियं च ताम अनुपमां धर्मराजस्य धीमतः

17

परमत्तॊ धृतराष्ट्रस्य पुत्रॊ दुर्यॊधनस तदा

नाभ्यभाषत सुबलजं भाषमाणं पुनः पुनः

18

अनेकाग्रं तु तं दृष्ट्वा शकुनिः परत्यभाषत

दुर्यॊधन कुतॊ मूलं निःश्वसन्न इव गच्छसि

19

[द]

दृष्ट्वेमां पृथिवीं कृत्स्नां युधिष्ठिर वशानुगाम

जिताम अस्त्रप्रतापेन शवेताश्वस्य महात्मनः

20

तं च यज्ञं तथा भूतं दृष्ट्वा पार्थस्य मातुल

यथा शक्रस्य देवेषु तथा भूतं महाद्युते

21

अमर्षेण सुसंपूर्णॊ दह्यमानॊ दिवानिशम

शुचि शुक्रागमे काले शुष्ये तॊयम इवाल्पकम

22

पश्य सात्वत मुख्येन शिशुपालं निपातितम

न च तत्र पुमान आसीत कश चित तस्य पदानुगः

23

दह्यमाना हि राजानः पाण्डवॊत्थेन वह्निना

कषान्तवन्तॊ ऽपराधं तं कॊ हि तं कषन्तुम अर्हति

24

वासुदेवेन तत कर्म तथायुक्तं महत कृतम

सिद्धं च पाण्डवेयानां परतापेन महात्मनाम

25

तथा हि रत्नान्य आदाय विविधानि नृपा नृपम

उपतिष्ठन्ति कौन्तेयं वैश्या इव करप्रदाः

26

शरियं तथाविधां दृष्ट्वा जवलन्तीम इव पाण्डवे

अमर्षवशम आपन्नॊ दह्ये ऽहम अतथॊचितः

27

वह्निम एव परवेक्ष्यामि भक्षयिष्यामि वा विषम

अपॊ वापि परवेक्ष्यामि न हि शक्ष्यामि जीवितुम

28

कॊ हि नाम पुमाँल लॊके मर्षयिष्यति सत्त्ववान

सपत्नान ऋध्यतॊ दृष्ट्वा हानिम आत्मन एव च

29

सॊ ऽहं न सत्री न चाप्य अस्त्री न पुमान नापुमान अपि

यॊ ऽहं तां मर्षयाम्य अद्य तादृशीं शरियम आगताम

30

ईश्वरत्वं पृथिव्याश च वसुमत्तां च तादृशीम

यज्ञं च तादृशं दृष्ट्वा मादृशः कॊ न संज्वरेत

31

अशक्तश चैक एवाहं ताम आहर्तुं नृप शरियम

सहायांश च न पश्यामि तेन मृत्युं विचिन्तये

32

दैवम एव परं मन्ये पौरुषं तु निरर्थकम

दृष्ट्वा कुन्तीसुते शुभ्रां शरियं ताम आहृतां तथा

33

कृतॊ यत्नॊ मया पूर्वं विनाशे तस्य सौबल

तच च सर्वम अतिक्रम्य सवृद्धॊ ऽपस्व इव पङ्कजम

34

तेन दैवं परं मन्ये पौरुषं तु निरर्थकम

धार्तराष्ट्रा हि हीयन्ते पार्था वर्धन्ति नित्यशः

35

सॊ ऽहं शरियं च तां दृष्ट्वा सभां तां च तथाविधाम

रक्षिभिश चावहासं तं परितप्ये यथाग्निना

36

स माम अभ्यनुजानीहि मातुलाद्य सुदुःखितम

अमर्षं च समाविष्टं धृतराष्ट्रे निवेदय

1

[v]

vasan duryodhanas tasyāṃ sabhāyāṃ bharatarṣabha

śanair dadarśa tāṃ sarvāṃ sabhāṃ śakuninā saha

2

tasyāṃ divyān abhiprāyān dadarśa kurunandanaḥ

na dṛṣṭapūrvā ye tena nagare nāgasāhvaye

3

sa kadā cit sabhāmadhye dhārtarāṣṭro mahīpatiḥ

sphāṭikaṃ talam āsādya jalam ity abhiśaṅkayā

4

svavastrotkarṣaṇaṃ rājā kṛtavān buddhimohitaḥ

durmanā vimukhaś caiva paricakrāma tāṃ sabhām

5

tataḥ sphāṭikatoyāṃ vai sphāṭikāmbuja śobhitām

vāpīṃ matvā sthalam iti sa vāsāḥ prāpataj jale

6

jale nipatitaṃ dṛṣṭvā kiṃ karā jahasur bhṛśam

vāsāṃsi ca śubhāny asmai pradadū rājaśāsanāt

7

tathāgataṃ tu taṃ dṛṣṭvā bhīmaseno mahābalaḥ

arjunaś ca yamau cobhau sarve te prāhasaṃs tadā

8

nāmarṣayat tatas teṣām avahāsam amarṣaṇaḥ

ākāraṃ rakṣamāṇas tu na sa tān samudaikṣata

9

punar vasanam utkṣipya pratariṣyann iva sthalam

āruroha tataḥ sarve jahasus te punar janāḥ

10

dvāraṃ ca vivṛtākāraṃ lalāṭena samāhanat

saṃvṛtaṃ ceti manvāno dvāradeśād upāramat

11

evaṃ pralambhān vividhān prāpya tatra viśāṃ pate

pāṇḍaveyābhyanujñātas tato duryodhano nṛpa

12

aprahṛṣṭena manasā rājasūye mahākratau

prekṣyatām adbhutām ṛddhiṃ jagāma gajasāhvayam

13

pāṇḍava śrīprataptasya dhyānaglānasya gacchataḥ

duryodhanasya nṛpateḥ pāpā matir ajāyata

14

pārthān sumanaso dṛṣṭvā pārthivāṃś ca vaśānugān

kṛtsnaṃ cāpihitaṃ lokam ā kumāraṃ kurūdvaha

15

mahimānaṃ paraṃ cāpi pāṇḍavānāṃ mahātmanām

duryodhano dhārtarāṣṭro vivarṇaḥ samapadyata

16

sa tu gacchann anekāgraḥ sabhām evānucintayan

śriyaṃ ca tām anupamāṃ dharmarājasya dhīmata

17

pramatto dhṛtarāṣṭrasya putro duryodhanas tadā

nābhyabhāṣat subalajaṃ bhāṣamāṇaṃ punaḥ puna

18

anekāgraṃ tu taṃ dṛṣṭvā śakuniḥ pratyabhāṣata

duryodhana kuto mūlaṃ niḥśvasann iva gacchasi

19

[d]

dṛṣṭvemāṃ pṛthivīṃ kṛtsnāṃ yudhiṣṭhira vaśānugām

jitām astrapratāpena śvetāśvasya mahātmana

20

taṃ ca yajñaṃ tathā bhūtaṃ dṛṣṭvā pārthasya mātula

yathā śakrasya deveṣu tathā bhūtaṃ mahādyute

21

amarṣeṇa susaṃpūrṇo dahyamāno divāniśam

śuci śukrāgame kāle śuṣye toyam ivālpakam

22

paśya sātvata mukhyena śiśupālaṃ nipātitam

na ca tatra pumān āsīt kaś cit tasya padānuga

23

dahyamānā hi rājānaḥ pāṇḍavotthena vahninā

kṣāntavanto 'parādhaṃ taṃ ko hi taṃ kṣantum arhati

24

vāsudevena tat karma tathāyuktaṃ mahat kṛtam

siddhaṃ ca pāṇḍaveyānāṃ pratāpena mahātmanām

25

tathā hi ratnāny ādāya vividhāni nṛpā nṛpam

upatiṣṭhanti kaunteyaṃ vaiśyā iva karapradāḥ

26

riyaṃ tathāvidhāṃ dṛṣṭvā jvalantīm iva pāṇḍave

amarṣavaśam āpanno dahye 'ham atathocita

27

vahnim eva pravekṣyāmi bhakṣayiṣyāmi vā viṣam

apo vāpi pravekṣyāmi na hi śakṣyāmi jīvitum

28

ko hi nāma pumāṁl loke marṣayiṣyati sattvavān

sapatnān ṛdhyato dṛṣṭvā hānim ātmana eva ca

29

so 'haṃ na strī na cāpy astrī na pumān nāpumān api

yo 'haṃ tāṃ marṣayāmy adya tādṛśīṃ riyam āgatām

30

ī
varatvaṃ pṛthivyāś ca vasumattāṃ ca tādṛśīm

yajñaṃ ca tādṛśaṃ dṛṣṭvā mādṛśaḥ ko na saṃjvaret

31

aśaktaś caika evāhaṃ tām āhartuṃ nṛpa śriyam

sahāyāṃś ca na paśyāmi tena mṛtyuṃ vicintaye

32

daivam eva paraṃ manye pauruṣaṃ tu nirarthakam

dṛṣṭvā kuntīsute śubhrāṃ śriyaṃ tām āhṛtāṃ tathā

33

kṛto yatno mayā pūrvaṃ vināśe tasya saubala

tac ca sarvam atikramya savṛddho 'psv iva paṅkajam

34

tena daivaṃ paraṃ manye pauruṣaṃ tu nirarthakam

dhārtarāṣṭrā hi hīyante pārthā vardhanti nityaśa

35

so 'haṃ śriyaṃ ca tāṃ dṛṣṭvā sabhāṃ tāṃ ca tathāvidhām

rakṣibhiś cāvahāsaṃ taṃ paritapye yathāgninā

36

sa mām abhyanujānīhi mātulādya suduḥkhitam

amarṣaṃ ca samāviṣṭaṃ dhṛtarāṣṭre nivedaya
polyglot bible bagster| polyglot bible bagster
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 43