Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 48

Book 2. Chapter 48

The Mahabharata In Sanskrit


Book 2

Chapter 48

1

[द]

दायं तु तस्मै विविधं शृणु मे गदतॊ ऽनघ

यज्ञार्थं राजभिर दत्तं महान्तं धनसंचयम

2

मेरुमन्दरयॊर मध्ये शैलॊदाम अभितॊ नदीम

ये ते कीचक वेणूनां छायां रम्याम उपासते

3

खशा एकाशनाज्यॊहाः परदरा दीर्घवेनवः

पशुपाश च कुणिन्दाश च तङ्गणाः परतङ्गणाः

4

ते वै पिपीलिकं नाम वरदत्तं पिपीलिकैः

जातरूपं दरॊण मेयम अहार्षुः पुञ्जशॊ नृपाः

5

कृष्णाँल ललामांश चमराञ शुक्लांश चान्याञ शशिप्रभान

हिमवत्पुष्पजं चैव सवादु कषौद्रं तथा बहु

6

उत्तरेभ्यः कुरुभ्यश चाप्य अपॊढं माल्यम अम्बुभिः

उत्तराद अपि कैलासाद ओषधीः सुमहाबलाः

7

पार्वतीया बलिं चान्यम आहृत्य परणताः सथिताः

अजातशत्रॊर नृपतेर दवारि तिष्ठन्ति वारिताः

8

ये परार्धे हिमवतः सूर्यॊदयगिरौ नृपाः

वारि षेण समुद्रान्ते लॊहित्यम अभितश च ये

फलमूलाशना ये च किराताश चर्म वाससः

9

चन्दनागुरुकाष्ठानां भारान कालीयकस्य च

चर्म रत्नसुवर्णानां गन्धानां चैव राशयः

10

कैरातिकानाम अयुतं दासीनां च विशां पते

आहृत्य रमणीयार्थान दूरजान मृगपक्षिणः

11

निचितं पर्वतेभ्यश च हिरण्यं भूरि वर्चसम

बलिं च कृत्स्नम आदाय दवारि तिष्ठन्ति वारिताः

12

कायव्या दरदा दार्वाः शूरा वैयमकास तथा

औदुम्बरा दुर्विभागाः पारदा बाह्लिकैः सह

13

काश्मीराः कुन्दमानाश च पौरका हंसकायनाः

शिबित्रिगर्तयौधेया राजन्या मद्रकेकयाः

14

अम्बष्ठाः कौकुरास तार्क्ष्या वस्त्रपाः पह्लवैः सह

वसातयः समौलेयाः सह कषुद्रकमालवैः

15

शौण्डिकाः कुक्कुराश चैव शकाश चैव विशां पते

अङ्गा वङ्गाश च पुण्ड्राश च शानवत्या गयास तथा

16

सुजातयः शरेणिमन्तः शरेयांसः शस्त्रपाणयः

आहार्षुः कषत्रिया वित्तं शतशॊ ऽजातशत्रवे

17

वङ्गाः कलिङ्ग पतयस ताम्रलिप्ताः सपुण्ड्रकाः

दुकूलं कौशिकं चैव पत्रॊर्णं परावरान अपि

18

तत्र सम दवारपालैस ते परॊच्यन्ते राजशासनात

कृतकाराः सुबलयस ततॊ दवारम अवाप्स्यथ

19

ईषा दन्तान हेमकक्षान पद्मवर्णान कुथावृतान

शैलाभान नित्यमत्तांश च अभितः काम्यकं सरः

20

दत्त्वैकैकॊ दशशतान कुञ्जरान कवचावृतान

कषमावतः कुलीनांश च दवारेण पराविशंस ततः

21

एते चान्ये च बहवॊ गणा दिग्भ्यः समागताः

अन्यैश चॊपाहृतान्य अत्र रत्नानीह महात्मभिः

22

राजा चित्ररथॊ नाम गन्धर्वॊ वासवानुगः

शतानि चत्वार्य अददद धयानां वातरंहसाम

23

तुम्बुरुस तु परमुदितॊ गन्धर्वॊ वाजिनां शतम

आम्रपत्र सवर्णानाम अददद धेममालिनाम

24

कृती तु राजा कौरव्य शूकराणां विशां पते

अददद गजरत्नानां शतानि सुबहून्य अपि

25

विराटेन तु मत्स्येन बल्यर्थं हेममालिनाम

कुञ्जराणां सहस्रे दवे मत्तानां समुपाहृते

26

पांशुराष्ट्राद वसु दानॊ राजा षड विंशतिं गजान

अश्वानां च सहस्रे दवे राजन काञ्चनमालिनाम

27

जवसत्त्वॊपपन्नानां वयःस्थानां नराधिप

बलिं च कृत्स्नम आदाय पाण्डवेभ्यॊ नयवेदयत

28

यज्ञसेनेन दासीनां सहस्राणि चतुर्दश

दासानाम अयुतं चैव सदाराणां विशां पते

29

गजयुक्ता महाराज रथाः षड विंशतिस तथा

राज्यं च कृत्स्नं पार्थेभ्यॊ यज्ञार्थं वै निवेदितम

30

समुद्रसारं वैडूर्यं मुक्ताः शङ्खांस तथैव च

शतशश च कुथांस तत्र सिन्हलाः समुपाहरन

31

संवृता मणिचीरैस तु शयामास ताम्रान्त लॊचनाः

तान गृहीत्वा नरास तत्र दवारि तिष्ठन्ति वारिताः

32

परीत्यर्थं बराह्मणैश चैव कषत्रियाश च विनिर्जिताः

उपाजह्रुर विशश चैव शूद्राः शुश्रूषवॊ ऽपि च

परीत्या च बहुमानाच च अभ्यगच्छन युधिष्ठिरम

33

सर्वे मलेच्छाः सर्ववर्णा आदिमध्यान्तजास तथा

नानादेशसमुत्थैश च नाना जातिभिर आगतैः

पर्यस्त इव लॊकॊ ऽयं युधिष्ठिर निवेशने

34

उच्चावचान उपग्राहान राजभिः परहितान बहून

शत्रूणां पश्यतॊ दुःखान मुमूर्षा मे ऽदय जायते

35

भृत्यास तु ये पाण्डवानां तांस ते वक्ष्यामि भारत

येषाम आमं च पक्वं च संविधत्ते युधिष्ठिरः

36

अयुतं तरीणि पद्मानि गजारॊहाः ससादिनः

रथानाम अर्बुदं चापि पादाता बहवस तथा

37

परमीयमानम आरब्धं पच्यमानं तथैव च

विसृज्यमानं चान्यत्र पुण्याहस्वन एव च

38

नाभुक्तवन्तं नाहृष्टं नासुभिक्षं कथं चन

अपश्यं सर्ववर्णानां युधिष्ठिर निवेशने

39

अष्टाशीति सहस्राणि सनातका गृहमेधिनः

तरिंशद दासीक एकैकॊ यान बिभर्ति युधिष्ठिरः

सुप्रीताः परितुष्टाश च ते ऽपय आशंसन्त्य अरिक्षयम

40

दशान्यानि सहस्राणि यतीनाम ऊर्ध्वरेतसाम

भुञ्जते रुक्मपात्रीषु युधिष्ठिर निवेशने

41

भुक्ताभुक्तं कृताकृतं सर्वम आ कुब्ज वामनम

अभुञ्जाना याज्ञसेनी परत्यवैक्षद विशां पते

42

दवौ करं न परयच्छेतां कुन्तीपुत्राय भारत

वैवाहिकेन पाञ्चालाः सख्येनान्धकवृष्णयः

1

[d]

dāyaṃ tu tasmai vividhaṃ śṛu me gadato 'nagha

yajñārthaṃ rājabhir dattaṃ mahāntaṃ dhanasaṃcayam

2

merumandarayor madhye śailodām abhito nadīm

ye te kīcaka veṇūnāṃ chāyāṃ ramyām upāsate

3

khaśā ekāśanājyohāḥ pradarā dīrghavenavaḥ

paśupāś ca kuṇindāś ca taṅgaṇāḥ parataṅgaṇāḥ

4

te vai pipīlikaṃ nāma varadattaṃ pipīlikaiḥ

jātarūpaṃ droṇa meyam ahārṣuḥ puñjaśo nṛpāḥ

5

kṛṣṇāl lalāmāṃś camarāñ śuklāṃś cānyāñ śaśiprabhān

himavatpuṣpajaṃ caiva svādu kṣaudraṃ tathā bahu

6

uttarebhyaḥ kurubhyaś cāpy apoḍhaṃ mālyam ambubhiḥ

uttarād api kailāsād oṣadhīḥ sumahābalāḥ

7

pārvatīyā baliṃ cānyam āhṛtya praṇatāḥ sthitāḥ

ajātaśatror nṛpater dvāri tiṣṭhanti vāritāḥ

8

ye parārdhe himavataḥ sūryodayagirau nṛpāḥ

vāri ṣeṇa samudrānte lohityam abhitaś ca ye

phalamūlāśanā ye ca kirātāś carma vāsasa

9

candanāgurukāṣṭhānāṃ bhārān kālīyakasya ca

carma ratnasuvarṇānāṃ gandhānāṃ caiva rāśaya

10

kairātikānām ayutaṃ dāsīnāṃ ca viśāṃ pate

āhṛtya ramaṇīyārthān dūrajān mṛgapakṣiṇa

11

nicitaṃ parvatebhyaś ca hiraṇyaṃ bhūri varcasam

baliṃ ca kṛtsnam ādāya dvāri tiṣṭhanti vāritāḥ

12

kāyavyā daradā dārvāḥ śūrā vaiyamakās tathā

audumbarā durvibhāgāḥ pāradā bāhlikaiḥ saha

13

kāśmīrāḥ kundamānāś ca paurakā haṃsakāyanāḥ

ibitrigartayaudheyā rājanyā madrakekayāḥ

14

ambaṣṭhāḥ kaukurās tārkṣyā vastrapāḥ pahlavaiḥ saha

vasātayaḥ samauleyāḥ saha kṣudrakamālavai

15

auṇḍikāḥ kukkurāś caiva śakāś caiva viśāṃ pate

aṅgā vaṅgāś ca puṇḍrāś ca śānavatyā gayās tathā

16

sujātayaḥ śreṇimantaḥ śreyāṃsaḥ śastrapāṇayaḥ

āhārṣuḥ kṣatriyā vittaṃ śataśo 'jātaśatrave

17

vaṅgāḥ kaliṅga patayas tāmraliptāḥ sapuṇḍrakāḥ

dukūlaṃ kauśikaṃ caiva patrorṇaṃ prāvarān api

18

tatra sma dvārapālais te procyante rājaśāsanāt

kṛtakārāḥ subalayas tato dvāram avāpsyatha

19

īṣā
dantān hemakakṣān padmavarṇān kuthāvṛtān

śailābhān nityamattāṃś ca abhitaḥ kāmyakaṃ sara

20

dattvaikaiko daśaśatān kuñjarān kavacāvṛtān

kṣamāvataḥ kulīnāṃś ca dvāreṇa prāviśaṃs tata

21

ete cānye ca bahavo gaṇā digbhyaḥ samāgatāḥ

anyaiś copāhṛtāny atra ratnānīha mahātmabhi

22

rājā citraratho nāma gandharvo vāsavānugaḥ

śatāni catvāry adadad dhayānāṃ vātaraṃhasām

23

tumburus tu pramudito gandharvo vājināṃ śatam

āmrapatra savarṇānām adadad dhemamālinām

24

kṛtī tu rājā kauravya śūkarāṇāṃ viśāṃ pate

adadad gajaratnānāṃ śatāni subahūny api

25

virāṭena tu matsyena balyarthaṃ hemamālinām

kuñjarāṇāṃ sahasre dve mattānāṃ samupāhṛte

26

pāṃśurāṣṭrād vasu dāno rājā ṣaḍ viṃśatiṃ gajān

aśvānāṃ ca sahasre dve rājan kāñcanamālinām

27

javasattvopapannānāṃ vayaḥsthānāṃ narādhipa

baliṃ ca kṛtsnam ādāya pāṇḍavebhyo nyavedayat

28

yajñasenena dāsīnāṃ sahasrāṇi caturdaśa

dāsānām ayutaṃ caiva sadārāṇāṃ viśāṃ pate

29

gajayuktā mahārāja rathāḥ ṣaḍ viṃśatis tathā

rājyaṃ ca kṛtsnaṃ pārthebhyo yajñārthaṃ vai niveditam

30

samudrasāraṃ vaiḍūryaṃ muktāḥ śaṅkhāṃs tathaiva ca

śataśaś ca kuthāṃs tatra sinhalāḥ samupāharan

31

saṃvṛtā maṇicīrais tu śyāmās tāmrānta locanāḥ

tān gṛhītvā narās tatra dvāri tiṣṭhanti vāritāḥ

32

prītyarthaṃ brāhmaṇaiś caiva kṣatriyāś ca vinirjitāḥ

upājahrur viśaś caiva śūdrāḥ śuśrūṣavo 'pi ca

prītyā ca bahumānāc ca abhyagacchan yudhiṣṭhiram

33

sarve mlecchāḥ sarvavarṇā ādimadhyāntajās tathā

nānādeśasamutthaiś ca nānā jātibhir āgataiḥ

paryasta iva loko 'yaṃ yudhiṣṭhira niveśane

34

uccāvacān upagrāhān rājabhiḥ prahitān bahūn

śatrūṇāṃ paśyato duḥkhān mumūrṣā me 'dya jāyate

35

bhṛtyās tu ye pāṇḍavānāṃ tāṃs te vakṣyāmi bhārata

yeṣām āmaṃ ca pakvaṃ ca saṃvidhatte yudhiṣṭhira

36

ayutaṃ trīṇi padmāni gajārohāḥ sasādinaḥ

rathānām arbudaṃ cāpi pādātā bahavas tathā

37

pramīyamānam ārabdhaṃ pacyamānaṃ tathaiva ca

visṛjyamānaṃ cānyatra puṇyāhasvana eva ca

38

nābhuktavantaṃ nāhṛṣṭaṃ nāsubhikṣaṃ kathaṃ cana

apaśyaṃ sarvavarṇānāṃ yudhiṣṭhira niveśane

39

aṣṭāśti sahasrāṇi snātakā gṛhamedhinaḥ

triṃśad dāsīka ekaiko yān bibharti yudhiṣṭhiraḥ

suprītāḥ parituṣṭāś ca te 'py āśaṃsanty arikṣayam

40

daśānyāni sahasrāṇi yatīnām ūrdhvaretasām

bhuñjate rukmapātrīṣu yudhiṣṭhira niveśane

41

bhuktābhuktaṃ kṛtākṛtaṃ sarvam ā kubja vāmanam

abhuñjānā yājñasenī pratyavaikṣad viśāṃ pate

42

dvau karaṃ na prayacchetāṃ kuntīputrāya bhārata

vaivāhikena pāñcālāḥ sakhyenāndhakavṛṣṇayaḥ
hidden things of god's revelation| hidden things of god's revelation
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 48