Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 49

Book 2. Chapter 49

The Mahabharata In Sanskrit


Book 2

Chapter 49

1

[द]

आर्यास तु ये वै राजानः सत्यसंधा महाव्रताः

पर्याप्तविद्या वक्तारॊ वेदान्तावभृथाप्लुताः

2

धृतिमन्तॊ हरीनिषेधा धर्मात्मानॊ यशस्विनः

मूर्ढाभिषिक्तास ते चैनं राजानः पर्युपासते

3

दक्षिणार्थं समानीता राजभिः कांस्यदॊहनाः

आरण्या बहुसाहस्रा अपश्यं तत्र तत्र गाः

4

आजह्रुस तत्र सत्कृत्य सवयम उद्यम्य भारत

अभिषेकार्थम अव्यग्रा भाण्डम उच्चावचं नृपाः

5

बाह्लीकॊ रथम आहार्षीज जाम्बूनदपरिष्कृतम

सुदक्षिणस तं युयुजे शवेतैः काम्बॊजजैर हयैः

6

सुनीथॊ ऽपरतिमं तस्य अनुकर्षं महायशाः

धवजं चेदिपतिः कषिप्रम अहार्षीत सवयम उद्यतम

7

दाक्षिणात्यः संनहनं सरग उष्णीषे च मागधः

वसु दानॊ महेष्वासॊ गजेन्द्रं षष्टिहायनम

8

मत्स्यस तव अक्षान अवाबध्नाद एकलव्य उपानहौ

आवन्त्यस तव अभिषेकार्थम आपॊ बहुविधास तथा

9

चेकितान उपासङ्गं धनुः काश्य उपाहरत

असिं रुक्मत्सरुं शल्यः शैक्यं काञ्चनभूषणम

10

अभ्यषिञ्चत ततॊ धौम्यॊ वयासश च सुमहातपाः

नारदं वै पुरस्कृत्य देवलं चासितं मुनिम

11

परीतिमन्त उपातिष्ठन्न अभिषेकं महर्षयः

जामदग्न्येन सहितास तथान्ये वेदपारगाः

12

अभिजग्मुर महात्मानं मन्त्रवद भूरिदक्षिणम

महेन्द्रम इव देवेन्द्रं दिवि सप्तर्षयॊ यथा

13

अधारयच छत्रम अस्य सात्यकिः सत्यविक्रमः

धनंजयश च वयजने भीमसेनश च पाण्डवः

14

उपागृह्णाद यम इन्द्राय पुराकल्पे परजापतिः

तम अस्मै शङ्खम आहार्षीद वारुणं कलशॊदधिः

15

सिक्तं निष्कसहस्रेण सुकृतं विश्वकर्मणा

तेनाभिषिक्तः कृष्णेन तत्र मे कश्मलॊ ऽभवत

16

गच्छन्ति पूर्वाद अपरं समुद्रं चापि दक्षिणम

उत्तरं तु न गच्छन्ति विना तात पतत्रिभिः

17

तत्र सम दध्मुः शतशः शङ्खान मङ्गल्य कारणात

पराणदंस ते समाध्मातास तत्र रॊमाणि मे ऽहृषन

18

परणता भूमिपाश चापि पेतुर ईनाः सवतेजसा

धृष्टद्युम्नः पाण्डवाश च सात्यकिः केशवॊ ऽषटमः

19

सत्त्वस्थाः शौर्यसंपन्ना अन्यॊन्यप्रियकारिणः

विसंज्ञान भूमिपान दृष्ट्वा मां च ते पराहसंस तदा

20

ततः परहृष्टॊ बीभत्सुः परादाद धेमविषाणिनाम

शतान्य अनडुहां पञ्च दविजमुख्येषु भारत

21

नैवं शम्बर हन्ताभूद यौवनाश्वॊ मनुर न च

न च राजा पृथुर वैन्यॊ न चाप्य आसीद भगीरथः

22

यथातिमात्रं कौन्तेयः शरिया परमया युतः

राजसूयम अवाप्यैवं हरिश चन्द्र इव परभुः

23

एतां दृष्ट्वा शरियं पार्थे हरिश चन्द्रे यथा विभॊ

कथं नु जीवितं शरेयॊ मम पश्यसि भारत

24

अन्धेनेव युगं नद्धं विपर्यस्तं नराधिप

कनीयांसॊ विवर्धन्ते जयेष्ठा हीयन्ति भारत

25

एवं दृष्ट्वा नाभिविन्दामि शर्म; परीक्षमाणॊ ऽपि कुरुप्रवीर

तेनाहम एवं कृषतां गतश च; विवर्णतां चैव स शॊकतां च

1

[d]

āryās tu ye vai rājānaḥ satyasaṃdhā mahāvratāḥ

paryāptavidyā vaktāro vedāntāvabhṛthāplutāḥ

2

dhṛtimanto hrīniṣedhā dharmātmāno yaśasvinaḥ

mūrḍhābhiṣiktās te cainaṃ rājānaḥ paryupāsate

3

dakṣiṇārthaṃ samānītā rājabhiḥ kāṃsyadohanāḥ

raṇyā bahusāhasrā apaśyaṃ tatra tatra gāḥ

4

jahrus tatra satkṛtya svayam udyamya bhārata

abhiṣekārtham avyagrā bhāṇḍam uccāvacaṃ nṛpāḥ

5

bāhlīko ratham āhārṣīj jāmbūnadapariṣkṛtam

sudakṣiṇas taṃ yuyuje śvetaiḥ kāmbojajair hayai

6

sunītho 'pratimaṃ tasya anukarṣaṃ mahāyaśāḥ

dhvajaṃ cedipatiḥ kṣipram ahārṣīt svayam udyatam

7

dākṣiṇātyaḥ saṃnahanaṃ srag uṣṇīe ca māgadhaḥ

vasu dāno maheṣvāso gajendraṃ ṣaṣṭihāyanam

8

matsyas tv akṣān avābadhnād ekalavya upānahau

āvantyas tv abhiṣekārtham āpo bahuvidhās tathā

9

cekitāna upāsaṅgaṃ dhanuḥ kāśya upāharat

asiṃ rukmatsaruṃ śalyaḥ śaikyaṃ kāñcanabhūṣaṇam

10

abhyaṣiñcat tato dhaumyo vyāsaś ca sumahātapāḥ

nāradaṃ vai puraskṛtya devalaṃ cāsitaṃ munim

11

prītimanta upātiṣṭhann abhiṣekaṃ maharṣayaḥ

jāmadagnyena sahitās tathānye vedapāragāḥ

12

abhijagmur mahātmānaṃ mantravad bhūridakṣiṇam

mahendram iva devendraṃ divi saptarṣayo yathā

13

adhārayac chatram asya sātyakiḥ satyavikramaḥ

dhanaṃjayaś ca vyajane bhīmasenaś ca pāṇḍava

14

upāgṛhṇād yam indrāya purākalpe prajāpatiḥ

tam asmai śaṅkham āhārṣīd vāruṇaṃ kalaśodadhi

15

siktaṃ niṣkasahasreṇa sukṛtaṃ viśvakarmaṇā

tenābhiṣiktaḥ kṛṣṇena tatra me kaśmalo 'bhavat

16

gacchanti pūrvād aparaṃ samudraṃ cāpi dakṣiṇam

uttaraṃ tu na gacchanti vinā tāta patatribhi

17

tatra sma dadhmuḥ śataśaḥ śaṅkhān maṅgalya kāraṇāt

prāṇadaṃs te samādhmātās tatra romāṇi me 'hṛṣan

18

praṇatā bhūmipāś cāpi petur īnāḥ svatejasā

dhṛṣṭadyumnaḥ pāṇḍavāś ca sātyakiḥ keśavo 'ṣṭama

19

sattvasthāḥ śauryasaṃpannā anyonyapriyakāriṇaḥ

visaṃjñān bhūmipān dṛṣṭvā māṃ ca te prāhasaṃs tadā

20

tataḥ prahṛṣṭo bībhatsuḥ prādād dhemaviṣāṇinām

śatāny anaḍuhāṃ pañca dvijamukhyeṣu bhārata

21

naivaṃ śambara hantābhūd yauvanāśvo manur na ca

na ca rājā pṛthur vainyo na cāpy āsīd bhagīratha

22

yathātimātraṃ kaunteyaḥ śriyā paramayā yutaḥ

rājasūyam avāpyaivaṃ hariś candra iva prabhu

23

etāṃ dṛṣṭvā śriyaṃ pārthe hariś candre yathā vibho

kathaṃ nu jīvitaṃ śreyo mama paśyasi bhārata

24

andheneva yugaṃ naddhaṃ viparyastaṃ narādhipa

kanīyāṃso vivardhante jyeṣṭhā hīyanti bhārata

25

evaṃ dṛṣṭvā nābhivindāmi śarma; parīkṣamāṇo 'pi kurupravīra

tenāham evaṃ kṛṣatāṃ gataś ca; vivarṇatāṃ caiva sa śokatāṃ ca
the lesser key of solomon goetia| the goetia the lesser key of solomon
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 49