Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 56

Book 2. Chapter 56

The Mahabharata In Sanskrit


Book 2

Chapter 56

1

[वि]

दयूतं मूलं कलहस्यानुपाति; मिथॊ भेदाय महते वा रणाय

यद आस्थितॊ ऽयं धृतराष्ट्रस्य पुत्रॊ; दुर्यॊधनः सृजते वैरम उग्रम

2

परातिपीयाः शांतनवा भैमसेनाः स बाह्लिकाः

दुर्यॊधनापराधेन कृच्छ्रं पराप्स्यन्ति सर्वशः

3

दुर्यॊधनॊ मदेनैव कषेमं राष्ट्राद अपॊहति

विषाणं गौर इव मदात सवयम आरुजते बलात

4

यश चित्तम अन्वेति परस्य राजन; वीरः कविः सवाम अतिपत्य दृष्टिम

नावं समुद्र इव बाल नेत्राम; आरुह्य घॊरे वयसने निमज्जेत

5

दुर्यॊधनॊ गलहते पाण्डवेन; परियायसे तवं जयतीति तच च

अतिनर्माज जायते संप्रहारॊ; यतॊ विनाशः समुपैति पुंसाम

6

आकर्षस ते ऽवाक्फलः कु परणीतॊ; हृदि परौढॊ मन्त्रपदः समाधिः

युधिष्ठिरेण सफलः संस्तवॊ ऽसतु; साम्नः सुरिक्तॊ ऽरिमतेः सुधन्वा

7

परातिपीयाः शांतनवाश च राजन; काव्यां वाचं शृणुत मात्यगाद वः

वैश्वानरं परज्वलितं सुघॊरम; अयुद्धेन परशमयतॊत्पतन्तम

8

यदा मन्युं पाण्डवॊ ऽजातशत्रुर; न संयच्छेद अक्षमयाभिभूतः

वृकॊदरः सव्यसाची यमौ च; कॊ ऽतर दवीपः सयात तुमुले वस तदानीम

9

महाराज परभवस तवं धनानां; पुरा दयूतान मनसा यावद इच्छेः

बहु वित्तं पाण्डवांश चेज जयेस तवं; किं तेन सयाद वसु विन्देह पार्थान

10

जानीमहे देवितं सौबलस्य; वेद दयूते निकृतिं पार्वतीयः

यतः पराप्तः शकुनिस तत्र यातु; माया यॊधी भारत पार्वतीयः

1

[vi]

dyūtaṃ mūlaṃ kalahasyānupāti; mitho bhedāya mahate vā raṇāya

yad āsthito 'yaṃ dhṛtarāṣṭrasya putro; duryodhanaḥ sṛjate vairam ugram

2

prātipīyāḥ śātanavā bhaimasenāḥ sa bāhlikāḥ

duryodhanāparādhena kṛcchraṃ prāpsyanti sarvaśa

3

duryodhano madenaiva kṣemaṃ rāṣṭrād apohati

viṣāṇaṃ gaur iva madāt svayam ārujate balāt

4

yaś cittam anveti parasya rājan; vīraḥ kaviḥ svām atipatya dṛṣṭim

nāvaṃ samudra iva bāla netrām; āruhya ghore vyasane nimajjet

5

duryodhano glahate pāṇḍavena; priyāyase tvaṃ jayatīti tac ca

atinarmāj jāyate saṃprahāro; yato vināśaḥ samupaiti puṃsām

6

karṣas te 'vākphalaḥ ku praṇīto; hṛdi prauḍho mantrapadaḥ samādhiḥ

yudhiṣṭhireṇa saphalaḥ saṃstavo 'stu; sāmnaḥ surikto 'rimateḥ sudhanvā

7

prātipīyāḥ śātanavāś ca rājan; kāvyāṃ vācaṃ śṛuta mātyagād vaḥ

vaiśvānaraṃ prajvalitaṃ sughoram; ayuddhena praśamayatotpatantam

8

yadā manyuṃ pāṇḍavo 'jātaśatrur; na saṃyacched akṣamayābhibhūtaḥ

vṛkodaraḥ savyasācī yamau ca; ko 'tra dvīpaḥ syāt tumule vas tadānīm

9

mahārāja prabhavas tvaṃ dhanānāṃ; purā dyūtān manasā yāvad iccheḥ

bahu vittaṃ pāṇḍavāṃś cej jayes tvaṃ; kiṃ tena syād vasu vindeha pārthān

10

jānīmahe devitaṃ saubalasya; veda dyūte nikṛtiṃ pārvatīyaḥ

yataḥ prāptaḥ śakunis tatra yātu; māyā yodhī bhārata pārvatīyaḥ
6701 d| d 6751
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 56