Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 6

Book 2. Chapter 6

The Mahabharata In Sanskrit


Book 2

Chapter 6

1

[व]

संपूज्याथाभ्यनुज्ञातॊ महर्षेर वचनात परम

परत्युवाचानुपूर्व्येण धर्मराजॊ युधिष्ठिरः

2

भगवन नयाय्यम आहैतं यथावद धर्मनिश्चयम

यथाशक्ति यथान्यायं करियते ऽयं विधिर मया

3

राजभिर यद यथा कार्यं पुरा तत तन न संशयः

यथान्यायॊपनीतार्थं कृतं हेतुमद अर्थवत

4

वयं तु सत्पथं तेषां यातुम इच्छामहे परभॊ

न तु शक्यं तथा गन्तुं यथा तैर नियतात्मभिः

5

एवम उक्त्वा स धर्मात्मा वाक्यं तद अभिपूज्य च

मुहूर्तात पराप्तकालं च दृष्ट्वा लॊकचरं मुनिम

6

नारदं सवस्थम आसीनम उपासीनॊ युधिष्ठिरः

अपृच्छत पाण्डवस तत्र राजमध्ये महामतिः

7

भवान संचरते लॊकान सदा नानाविधान बहून

बरह्मणा निर्मितान पूर्वं परेक्षमाणॊ मनॊजवः

8

ईदृशी भवता का चिद दृष्टपूर्वा सभा कव चित

इतॊ वा शरेयसी बरह्मंस तन ममाचक्ष्व पृच्छतः

9

तच छरुत्वा नारदस तस्य धर्मराजस्य भाषितम

पाण्डवं परत्युवाचेदं समयन मधुरया गिरा

10

मानुषेषु न मे तात दृष्टपूर्वा न च शरुता

सभा मणिमयी राजन यथेयं तव भारत

11

सभां तु पितृराजस्य वरुणस्य च धीमतः

कथयिष्ये तथेन्द्रस्य कैलासनिलयस्य च

12

बरह्मणश च सभां दिव्यां कथयिष्ये गतक्लमाम

यदि ते शरवणे बुद्धिर वर्तते भरतर्षभ

13

नारदेनैवम उक्तस तु धर्मराजॊ युधिष्ठिरः

पराञ्जलिर भरातृभिः सार्धं तैश च सर्वैर नृपैर वृतः

14

नारदं परत्युवाचेदं धर्मराजॊ महामनाः

सभाः कथय ताः सर्वाः शरॊतुम इच्छामहे वयम

15

किं दरव्यास ताः सभा बरह्मन किं विस्ताराः किम आयताः

पितामहं च के तस्यां सभायां पर्युपासते

16

वासवं देवराजं च यमं वैवस्वतं च के

वरुणं च कुबेरं च सभायां पर्युपासते

17

एतत सर्वं यथातत्त्वं देवर्षे वदतस तव

शरॊतुम इच्छाम सहिताः परं कौतूहलं हि नः

18

एवम उक्तः पाण्डवेन नारदः परत्युवाच तम

करमेण राजन दिव्यास ताः शरूयन्ताम इह नः सभाः

1

[v]

saṃpūjyāthābhyanujñāto maharṣer vacanāt param

pratyuvācānupūrvyeṇa dharmarājo yudhiṣṭhira

2

bhagavan nyāyyam āhaitaṃ yathāvad dharmaniścayam

yathāśakti yathānyāyaṃ kriyate 'yaṃ vidhir mayā

3

rājabhir yad yathā kāryaṃ purā tat tan na saṃśayaḥ

yathānyāyopanītārthaṃ kṛtaṃ hetumad arthavat

4

vayaṃ tu satpathaṃ teṣāṃ yātum icchāmahe prabho

na tu śakyaṃ tathā gantuṃ yathā tair niyatātmabhi

5

evam uktvā sa dharmātmā vākyaṃ tad abhipūjya ca

muhūrtāt prāptakālaṃ ca dṛṣṭvā lokacaraṃ munim

6

nāradaṃ svastham āsīnam upāsīno yudhiṣṭhiraḥ

apṛcchat pāṇḍavas tatra rājamadhye mahāmati

7

bhavān saṃcarate lokān sadā nānāvidhān bahūn

brahmaṇā nirmitān pūrvaṃ prekṣamāṇo manojava

8

dṛśī bhavatā kā cid dṛṣṭapūrvā sabhā kva cit

ito vā śreyasī brahmaṃs tan mamācakṣva pṛcchata

9

tac chrutvā nāradas tasya dharmarājasya bhāṣitam

pāṇḍavaṃ pratyuvācedaṃ smayan madhurayā girā

10

mānuṣeṣu na me tāta dṛṣṭapūrvā na ca śrutā

sabhā maṇimayī rājan yatheyaṃ tava bhārata

11

sabhāṃ tu pitṛrājasya varuṇasya ca dhīmataḥ

kathayiṣye tathendrasya kailāsanilayasya ca

12

brahmaṇaś ca sabhāṃ divyāṃ kathayiṣye gataklamām

yadi te śravaṇe buddhir vartate bharatarṣabha

13

nāradenaivam uktas tu dharmarājo yudhiṣṭhiraḥ

prāñjalir bhrātṛbhiḥ sārdhaṃ taiś ca sarvair nṛpair vṛta

14

nāradaṃ pratyuvācedaṃ dharmarājo mahāmanāḥ

sabhāḥ kathaya tāḥ sarvāḥ śrotum icchāmahe vayam

15

kiṃ dravyās tāḥ sabhā brahman kiṃ vistārāḥ kim āyatāḥ

pitāmahaṃ ca ke tasyāṃ sabhāyāṃ paryupāsate

16

vāsavaṃ devarājaṃ ca yamaṃ vaivasvataṃ ca ke

varuṇaṃ ca kuberaṃ ca sabhāyāṃ paryupāsate

17

etat sarvaṃ yathātattvaṃ devarṣe vadatas tava

śrotum icchāma sahitāḥ paraṃ kautūhalaṃ hi na

18

evam uktaḥ pāṇḍavena nāradaḥ pratyuvāca tam

krameṇa rājan divyās tāḥ śrūyantām iha naḥ sabhāḥ
the passion of our lord jesus christ| the passion of our lord jesus christ
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 6