Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 64

Book 2. Chapter 64

The Mahabharata In Sanskrit


Book 2

Chapter 64

1

[कर्ण]

या नः शरुता मनुष्येषु सत्रियॊ रूपेण संमताः

तासाम एतादृशं कर्म न कस्यां चन शुश्रुमः

2

करॊधाविष्टेषु पार्थेषु धार्तराष्ट्रेषु चाप्य अति

दरौपदी पाण्डुपुत्राणां कृष्णा शान्तिर इहाभवत

3

अप्लवे ऽमभसि मग्नानाम अप्रतिष्ठे निमज्जताम

पाञ्चाली पाण्डुपुत्राणां नौर एषा पारगाभवत

4

[व]

तद वै शरुत्वा भीमसेनः कुरुमध्ये ऽतय अमर्षणः

सत्री गतिः पाण्डुपुत्राणाम इत्य उवाच सुदुर्मनाः

5

तरीणि जयॊतींषि पुरुष इति वै देवलॊ ऽबरवीत

अपत्यं कर्म विद्या च यतः सृष्टाः परजास ततः

6

अमेध्ये वै गतप्राणे शून्ये जञातिभिर उज्झिते

देहे तरितयम एवैतत पुरुषस्यॊपजायते

7

तन नॊ जयॊतिर अभिहतं दाराणाम अभिमर्शनात

धनंजय कथंस्वित सयाद अपत्यम अभिमृष्टजम

8

[अर]

न चैवॊक्ता न चानुक्ता हीनतः परुषा गिरः

भारताः परतिजल्पन्ति सदा तूत्तम पूरुषाः

9

समरन्ति सुकृतान्य एव न वैराणि कृतानि च

सन्तः परतिविजानन्तॊ लब्ध्वा परत्ययम आत्मनः

10

[भ]

इहैवैतांस तुरा सर्वान हन्मि शत्रून समागतान

अथ निष्क्रम्य राजेन्द्र समूलान कृन्धि भारत

11

किं नॊ विवदितेनेह किं नः कलेशेन भारत

अद्यैवैतान निहन्मीह परशाधि वसुधाम इमाम

12

[व]

इत्य उक्त्वा भीमसेनस तु कनिष्ठैर भरातृभिर वृतः

मृगमध्ये यथा सिंहॊ मुहुः परिघम ऐक्षत

13

सान्त्व्यमानॊ वीज्यमानः पार्थेनाक्लिष्ट कर्मणा

सविद्यते च महाबाहुर अन्तर्दाहेन वीर्यवान

14

करुद्धस्य तस्य सरॊतॊभ्यॊ कर्णादिभ्यॊ नराधिप

सधूमः सस्फुलिङ्गाच्रिः पावकः समजायत

15

भरुकुटी पुटदुष्प्रेक्ष्यम अभवत तस्य तन्मुखम

युगान्तकाले संप्राप्ते कृतान्तस्येव रूपिणः

16

युधिष्ठिरस तम आवार्य बाहुना बाहुशालिनम

मैवम इत्य अब्रवीच चैनं जॊषम आस्स्वेति भारत

17

निवार्य तं महाबाहुं कॊपसंरक्त लॊचनम

पितरं समुपातिष्ठद धृतराष्ट्रं कृताञ्जलिः

1

[karṇa]

yā naḥ śrutā manuṣyeṣu striyo rūpeṇa saṃmatāḥ

tāsām etādṛśaṃ karma na kasyāṃ cana śuśruma

2

krodhāviṣṭeṣu pārtheṣu dhārtarāṣṭreṣu cāpy ati

draupadī pāṇḍuputrāṇāṃ kṛṣṇā śntir ihābhavat

3

aplave 'mbhasi magnānām apratiṣṭhe nimajjatām

pāñcālī pāṇḍuputrāṇāṃ naur eṣā pāragābhavat

4

[v]

tad vai śrutvā bhīmasenaḥ kurumadhye 'ty amarṣaṇaḥ

strī gatiḥ pāṇḍuputrāṇām ity uvāca sudurmanāḥ

5

trīṇi jyotīṃṣi puruṣa iti vai devalo 'bravīt

apatyaṃ karma vidyā ca yataḥ sṛṣṭāḥ prajās tata

6

amedhye vai gataprāṇe śūnye jñātibhir ujjhite

dehe tritayam evaitat puruṣasyopajāyate

7

tan no jyotir abhihataṃ dārāṇām abhimarśanāt

dhanaṃjaya kathaṃsvit syād apatyam abhimṛṣṭajam

8

[ar]

na caivoktā na cānuktā hīnataḥ paruṣā giraḥ

bhāratāḥ pratijalpanti sadā tūttama pūruṣāḥ

9

smaranti sukṛtāny eva na vairāṇi kṛtāni ca

santaḥ prativijānanto labdhvā pratyayam ātmana

10

[bh]

ihaivaitāṃs turā sarvān hanmi śatrūn samāgatān

atha niṣkramya rājendra samūlān kṛndhi bhārata

11

kiṃ no vivaditeneha kiṃ naḥ kleśena bhārata

adyaivaitān nihanmīha praśādhi vasudhām imām

12

[v]

ity uktvā bhīmasenas tu kaniṣṭhair bhrātṛbhir vṛtaḥ

mṛgamadhye yathā siṃho muhuḥ parigham aikṣata

13

sāntvyamāno vījyamānaḥ pārthenākliṣṭa karmaṇā

svidyate ca mahābāhur antardāhena vīryavān

14

kruddhasya tasya srotobhyo karṇādibhyo narādhipa

sadhūmaḥ sasphuliṅgācriḥ pāvakaḥ samajāyata

15

bhrukuṭī puṭaduṣprekṣyam abhavat tasya tanmukham

yugāntakāle saṃprāpte kṛtāntasyeva rūpiṇa

16

yudhiṣṭhiras tam āvārya bāhunā bāhuśālinam

maivam ity abravīc cainaṃ joṣam āssveti bhārata

17

nivārya taṃ mahābāhuṃ kopasaṃrakta locanam

pitaraṃ samupātiṣṭhad dhṛtarāṣṭraṃ kṛtāñjaliḥ
robin hood robin hood riding through the glen lyric| robin hood robin hood riding through the glen lyric
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 64