Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 8

Book 2. Chapter 8

The Mahabharata In Sanskrit


Book 2

Chapter 8

1

[न]

कथयिष्ये सभां दिव्यां युधिष्ठिर निबॊध ताम

वैवस्वतस्य याम अर्थे विश्वकर्मा चकार ह

2

तैजसी सा सभा राजन बभूव शतयॊजना

विस्तारायाम संपन्ना भूयसी चापि पाण्डव

3

अर्कप्रकाशा भराजिष्णुः सर्वतः कामचारिणी

नैवातिशीता नात्युष्णा मनसश च परहर्षिणी

4

न शॊकॊ न जरा तस्यां कषुत्पिपासे न चाप्रियम

न च दैन्यं कलमॊ वापि परतिकूलं न चाप्य उत

5

सर्वे कामाः सथितास तस्यां ये दिव्या ये च मानुषाः

रसवच च परभूतं च भक्ष्यभॊज्यम अरिंदम

6

पुण्यगन्धाः सरजस तत्र नित्यपुष्पफलद्रुमाः

रसवन्ति च तॊयानि शीतान्य उष्णानि चैव ह

7

तस्यां राजर्षयः पुण्यास तथा बरह्मर्षयॊ ऽमलाः

यमं वैवस्वतं तात परहृष्टाः पर्युपासते

8

ययातिर नहुषः पूरुर मान्धाता सॊमकॊ नृगः

तरसदस्युश च तुरयः कृतवीर्यः शरुतश्रवाः

9

अरिप्रणुत सुसिंहश च कृतवेगः कृतिर निमिः

परतर्दनः शिबिर मत्स्यः पृथ्व अक्षॊ ऽथ बृहद्रथः

10

ऐडॊ मरुत्तः कुशिकः सांकाश्यः सांकृतिर भवः

चतुरश्वः सदश्वॊर्मिः कार्तवीर्यश च पार्थिवः

11

भरतस तथा सुरथः सुनीथॊ नैषधॊ नलः

दिवॊदासॊ ऽथ सुमना अम्बरीषॊ भगीरथः

12

वयश्वः सदश्वॊ वध्र्य अश्वः पञ्च हस्तः पृथुश्रवाः

रुषद्गुर वृषसेनश च कषुपश च सुमहाबलः

13

रुषद अश्वॊ वसु मनाः पुरु कुत्सॊ धवजी रथी

आर्ष्टिषेणॊ दिलीपश च महात्मा चाप्य उशीनरः

14

औशीनरः पुण्डरीकः शर्यातिः शरभः शुचिः

अङ्गॊ ऽरिष्टश च वेनश च दुःषन्तः संजयॊ जयः

15

भाङ्गास्वरिः सुनीथश च निषधॊ ऽथ तविषी रथः

करंधमॊ बाह्लिकश च सुद्युम्नॊ बलवान मधुः

16

कपॊत रॊमा तृणकः सहदेवार्जुनौ तथा

रामॊ दाशरथिश चैव लक्ष्मणॊ ऽथ परतर्दनः

17

अलर्कः कक्षसेनश च गयॊ गौराश्व एव च

जामदग्न्यॊ ऽथ रामॊ ऽतर नाभाग सगरौ तथा

18

भूरि दयुम्नॊ महाश्वश च पृथ्व अश्वॊ जनकस तथा

वैन्यॊ राजा वारि षेणः पुरुजॊ जनमेजयः

19

बरह्मदत्तस तरिगर्तश च राजॊपरि चरस तथा

इन्द्र दयुम्नॊ भीम जानुर गयः पृष्ठॊ नयॊ ऽनघ

20

पद्मॊ ऽथ मुचुकुन्दश च भूरि दयुम्नः परसेनजित

अरिष्टनेमिः परद्युम्नः पृथग अश्वॊ ऽजकस तथा

21

शतं मत्स्या नृपतयः शतं नीपाः शतं हयाः

धृतराष्ट्राश चैकशतम अशीतिर जनमेजयाः

22

शतं च बरह्मदत्तानाम ईरिणां वैरिणां शतम

शंतनुश चैव राजर्षिः पाण्डुश चैव पिता तव

23

उशद गवः शतरथॊ देवराजॊ जयद्रथः

वृषा दर्भिश च राजर्षिर धाम्ना सह समन्त्रिणा

24

अथापरे सहस्राणि ये गताः शशबिन्दवः

इष्ट्वाश्वमेधैर बहुभिर महद्भिर भूरिदक्षिणैः

25

एते राजर्षयः पुण्याः कीर्तिमन्तॊ बहुश्रुताः

तस्यां सभायां राजर्षे वैवस्वतम उपासते

26

अगस्त्यॊ ऽथ मतङ्गश च कालॊ मृत्युस तथैव च

यज्वानश चैव सिद्धाश च ये च यॊगशरीरिणः

27

अग्निष्व आत्ताश च पितरः फेनपाश चॊष्मपाश च ये

सवधावन्तॊ बर्हि षदॊ मूर्तिमन्तस तथापरे

28

कालचक्रं च साक्षाच च भगवान हव्यवाहनः

नरा दुष्कृतकर्माणॊ दक्षिणायन मृत्यवः

29

कालस्य नयने युक्ता यमस्य पुरुषाश च ये

तस्यां शिंशप पालाशास तथा काशकुशादयः

उपासते धर्मराजं मूर्तिमन्तॊ निरामयाः

30

एते चान्ये च बहवः पितृराज सभा सदः

अशक्याः परिसंख्यातुं नामभिः कर्मभिस तथा

31

असंबाधा हि सा पार्थ रम्या कामगमा सभा

दीर्घकालं तपस तप्त्वा निर्मिता विश्वकर्मणा

32

परभासन्ती जवलन्तीव तेजसा सवेन भारत

ताम उग्रतपसॊ यान्ति सुव्रताः सत्यवादिनः

33

शान्ताः संन्यासिनः सिद्धा पूताः पुण्येन कर्मणा

सर्वे भास्वरदेहाश च सर्वे च विरजॊऽमबराः

34

चित्राङ्गदाश चित्रमाल्याः सर्वे जवलितकुण्डलाः

सुकृतैः कर्मभिः पुण्यैः परिबर्हैर विभूषिताः

35

गन्धर्वाश च महात्मानः शतशश चाप्सरॊगणाः

वादित्रं नृत्तगीतं च हास्यं लास्यं च सर्वशः

36

पुण्याश च गन्धाः शब्दाश च तस्यां पार्थ समन्ततः

दिव्यानि माल्यानि च ताम उपतिष्ठन्ति सर्वशः

37

शतं शतसहस्राणि धर्मिणां तं परजेश्वरम

उपासते महात्मानं रूपयुक्ता मनस्विनः

38

ईदृशी सा सभा राजन पितृराज्ञॊ महात्मनः

वरुणस्यापि वक्ष्यामि सभां पुष्कर मालिनीम

1

[n]

kathayiṣye sabhāṃ divyāṃ yudhiṣṭhira nibodha tām

vaivasvatasya yām arthe viśvakarmā cakāra ha

2

taijasī sā sabhā rājan babhūva śatayojanā

vistārāyāma saṃpannā bhūyasī cāpi pāṇḍava

3

arkaprakāśā bhrājiṣṇuḥ sarvataḥ kāmacāriṇī

naivātiśītā nātyuṣṇā manasaś ca praharṣiṇī

4

na śoko na jarā tasyāṃ kṣutpipāse na cāpriyam

na ca dainyaṃ klamo vāpi pratikūlaṃ na cāpy uta

5

sarve kāmāḥ sthitās tasyāṃ ye divyā ye ca mānuṣāḥ

rasavac ca prabhūtaṃ ca bhakṣyabhojyam ariṃdama

6

puṇyagandhāḥ srajas tatra nityapuṣpaphaladrumāḥ

rasavanti ca toyāni śītāny uṣṇāni caiva ha

7

tasyāṃ rājarṣayaḥ puṇyās tathā brahmarṣayo 'malāḥ

yamaṃ vaivasvataṃ tāta prahṛṣṭāḥ paryupāsate

8

yayātir nahuṣaḥ pūrur māndhātā somako nṛgaḥ

trasadasyuś ca turayaḥ kṛtavīryaḥ śrutaśravāḥ

9

aripraṇut susiṃhaś ca kṛtavegaḥ kṛtir nimiḥ

pratardanaḥ śibir matsyaḥ pṛthv akṣo 'tha bṛhadratha

10

aiḍo maruttaḥ kuśikaḥ sāṃkāśyaḥ sāṃkṛtir bhavaḥ

caturaśvaḥ sadaśvormiḥ kārtavīryaś ca pārthiva

11

bharatas tathā surathaḥ sunītho naiṣadho nalaḥ

divodāso 'tha sumanā ambarīṣo bhagīratha

12

vyaśvaḥ sadaśvo vadhry aśvaḥ pañca hastaḥ pṛthuśravāḥ

ruṣadgur vṛṣasenaś ca kṣupaś ca sumahābala

13

ruṣad aśvo vasu manāḥ puru kutso dhvajī rathī

ārṣṭiṣeṇo dilīpaś ca mahātmā cāpy uśīnara

14

auśīnaraḥ puṇḍarīkaḥ śaryātiḥ śarabhaḥ śuciḥ

aṅgo 'riṣṭaś ca venaś ca duḥṣantaḥ saṃjayo jaya

15

bhāṅgāsvariḥ sunīthaś ca niṣadho 'tha tviṣī rathaḥ

karaṃdhamo bāhlikaś ca sudyumno balavān madhu

16

kapota romā tṛṇakaḥ sahadevārjunau tathā

rāmo dāśarathiś caiva lakṣmaṇo 'tha pratardana

17

alarkaḥ kakṣasenaś ca gayo gaurāśva eva ca

jāmadagnyo 'tha rāmo 'tra nābhāga sagarau tathā

18

bhūri dyumno mahāśvaś ca pṛthv aśvo janakas tathā

vainyo rājā vāri ṣeṇaḥ purujo janamejaya

19

brahmadattas trigartaś ca rājopari caras tathā

indra dyumno bhīma jānur gayaḥ pṛṣṭho nayo 'nagha

20

padmo 'tha mucukundaś ca bhūri dyumnaḥ prasenajit

ariṣṭanemiḥ pradyumnaḥ pṛthag aśvo 'jakas tathā

21

ataṃ matsyā nṛpatayaḥ śataṃ nīpāḥ śataṃ hayāḥ

dhṛtarāṣṭrāś caikaśatam aśītir janamejayāḥ

22

ataṃ ca brahmadattānām īriṇāṃ vairiṇāṃ atam

śaṃtanuś caiva rājarṣiḥ pāṇḍuś caiva pitā tava

23

uśad gavaḥ śataratho devarājo jayadrathaḥ

vṛṣā darbhiś ca rājarṣir dhāmnā saha samantriṇā

24

athāpare sahasrāṇi ye gatāḥ śaśabindavaḥ

iṣṭvāśvamedhair bahubhir mahadbhir bhūridakṣiṇai

25

ete rājarṣayaḥ puṇyāḥ kīrtimanto bahuśrutāḥ

tasyāṃ sabhāyāṃ rājarṣe vaivasvatam upāsate

26

agastyo 'tha mataṅgaś ca kālo mṛtyus tathaiva ca

yajvānaś caiva siddhāś ca ye ca yogaśarīriṇa

27

agniṣv āttāś ca pitaraḥ phenapāś coṣmapāś ca ye

svadhāvanto barhi ṣado mūrtimantas tathāpare

28

kālacakraṃ ca sākṣāc ca bhagavān havyavāhanaḥ

narā duṣkṛtakarmāṇo dakṣiṇāyana mṛtyava

29

kālasya nayane yuktā yamasya puruṣāś ca ye

tasyāṃ śiṃśapa pālāśās tathā kāśakuśādayaḥ

upāsate dharmarājaṃ mūrtimanto nirāmayāḥ

30

ete cānye ca bahavaḥ pitṛrāja sabhā sadaḥ

aśakyāḥ parisaṃkhyātuṃ nāmabhiḥ karmabhis tathā

31

asaṃbādhā hi sā pārtha ramyā kāmagamā sabhā

dīrghakālaṃ tapas taptvā nirmitā viśvakarmaṇā

32

prabhāsantī jvalantīva tejasā svena bhārata

tām ugratapaso yānti suvratāḥ satyavādina

33

ś
ntāḥ saṃnyāsinaḥ siddhā pūtāḥ puṇyena karmaṇā

sarve bhāsvaradehāś ca sarve ca virajo'mbarāḥ

34

citrāṅgadāś citramālyāḥ sarve jvalitakuṇḍalāḥ

sukṛtaiḥ karmabhiḥ puṇyaiḥ paribarhair vibhūṣitāḥ

35

gandharvāś ca mahātmānaḥ śataśaś cāpsarogaṇāḥ

vāditraṃ nṛttagītaṃ ca hāsyaṃ lāsyaṃ ca sarvaśa

36

puṇyāś ca gandhāḥ śabdāś ca tasyāṃ pārtha samantataḥ

divyāni mālyāni ca tām upatiṣṭhanti sarvaśa

37

ataṃ śatasahasrāṇi dharmiṇāṃ taṃ prajeśvaram

upāsate mahātmānaṃ rūpayuktā manasvina

38

dṛśī sā sabhā rājan pitṛrājño mahātmanaḥ

varuṇasyāpi vakṣyāmi sabhāṃ puṣkara mālinīm
apostolic polyglot bible| apostolic polyglot bible
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 8