Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 110

Book 3. Chapter 110

The Mahabharata In Sanskrit


Book 3

Chapter 110

1

[लॊमष]

एषा देव नदी पुण्या कौशिकी भरतर्षभ

विश्वा मित्राश्रमॊ रम्यॊ एष चात्र परकाशते

2

आश्रमश चैव पुण्याख्यः काश्यपस्य महात्मनः

ऋश्य शृङ्गः सुतॊ यस्य तपॊ वी संयतेन्द्रियः

3

तपसॊ यः परभावेन वर्षयाम आस वासवम

अनावृष्ट्यां भयाद यस्य ववर्ष बलवृत्र हा

4

मृग्यां जातः स तेजॊ वी काश्यपस्य सुतः परभुः

विषये लॊम पादस्य यश चकाराद्भुतं महत

5

निवर्तितेषु सस्येषु यस्मै शान्तां ददौ नृपः

लॊम पादॊ दुहितरं सावित्रीं सविता यथा

6

[य]

ऋश्य शृङ्गः कथं मृग्याम उत्पन्नः काश्यपात्म जः

विरुद्धे यॊनिसंसर्गे कथं च तपसा युतः

7

किमर्थं च भयाच छक्रस तस्य बालस्य धीमतः

अनावृष्ट्यां परवृत्तायां ववर्ष बलवृत्र हा

8

कथंरूपा च शान्ताभूद राजपुत्री यतव्रता

लॊभयाम आस या चेतॊ मृगभूतस्य तस्य वै

9

लॊम पादश च राजर्षिर यदाश्रूयत धार्मिकः

कथं वै विषये तस्य नावर्षत पाकशासनः

10

एतन मे भगवन सर्वं विस्तरेण यथातथम

वक्तुम अर्हसि शुश्रूषॊर ऋष्यशृङ्गस्य चेष्टितम

11

[ल]

विभाण्डकस्य बरह्मर्षेस तपसा भावितात्मनः

अमॊघवीर्यस्य सतः परजापतिसमद्युतेः

12

शृणु पुत्रॊ यथा जात ऋश्य शृङ्गः परतापवान

महाह्रदे महातेजा बालः सथविर संमतः

13

महाह्रदं समासाद्य काश्यपस तपसि सथितः

दीर्घकालं परिश्रान्त ऋषिर देवर्षिसंमतः

14

तस्य रेतः परचस्कन्द दृष्ट्वाप्सरसम उर्वशीम

अप्सूपस्पृशतॊ राजन मृगी तच चापिबत तदा

15

सह तॊयेन तृषिता सा गर्भिण्य अभवन नृप

अमॊघत्वाद विधेश चैव भावि तवाद दैवनिर्मितात

16

तस्यां मृग्यां समभवत तस्य पुत्रॊ महान ऋषिः

ऋश्य शृङ्गस तपॊनित्यॊ वन एव वयवर्धत

17

तस्यर्श्य शृङ्गं शिरसि राजन्न आसीन महात्मनः

तेनर्श्य शृङ्ग इत्य एवं तदा स परथितॊ ऽभवत

18

न तेन दृष्टपूर्वॊ ऽनयः पितुर अन्यत्र मानुषः

तस्मात तस्य मनॊ नित्यं बरह्मचर्ये ऽभवन नृप

19

एतस्मिन्न एव काले तु सखा दशरथस्य वै

लॊम पाद इति खयातॊ अङ्गानाम ईश्वरॊ ऽभवत

20

तेन कामः कृतॊ मिथ्या बराह्मणेभ्य इति शरुतिः

स बराह्मणैः परित्यक्तस तदा वै जगतीपतिः

21

पुरॊहितापचाराच च तस्य राज्ञॊ यदृच्छया

न ववर्ष सहस्राक्षस ततॊ ऽपीड्यन्त वै परजाः

22

स बराह्मणान पर्यपृच्छत तपॊ युक्तान मनीषिणः

परवर्षणे सुरेन्द्रस्य समर्थान पृथिवीपतिः

23

कथं परवर्षेत पर्जन्य उपायः परिदृश्यताम

तम ऊचुश चॊदितास तेन सवमतानि मनीषिणः

24

तत्र तव एकॊ मुनिवरस तं राजानम उवाच ह

कुपितास तव राजेन्द्र बराह्मणा निस्कृतिं चर

25

ऋश्य शृङ्गं मुनिसुतम आनयस्व च पार्थिव

वानेयम अनभिज्ञं च नारीणाम आर्जवे रतम

26

स चेद अवतरेद राजन विषयं ते महातपाः

सद्यः परवर्षेत पर्जन्य इति मे नात्र संशयः

27

एतच छरुत्वा वचॊ राजन कृत्वा निस्कृतिम आत्मनः

स गत्वा पुनर आगच्छत परसन्नेषु दविजातिषु

राजानम आगतं दृष्ट्वा परतिसंजगृहुः परजाः

28

ततॊ ऽङगपतिर आहूय सचिवान मन्त्रकॊविदान

ऋश्य शृङ्गागमे यत्नम अकरॊन मन्त्रनिश्चये

29

सॊ ऽधयगच्छद उपायं तु तैर अमात्यैः सहाच्युतः

शास्त्रज्ञैर अलम अर्थज्ञैर नीत्यां च परिनिष्ठितैः

30

तत आनाययाम आस वार मुख्या महीपतिः

वैश्याः सर्वत्र निष्णातास ता उवाच स पार्थिवः

31

ऋश्य शृङ्गम ऋषेः पुत्रम आनयध्वम उपायतः

लॊभयित्वाभिविश्वास्य विषयं मम शॊभनाः

32

ता राजभयभीताश च शापभीताश च यॊषितः

अशक्यम ऊचुस तत कार्यं वि वर्णा गतचेतसः

33

तत्र तव एका जरद यॊषा राजानम इदम अब्रवीत

परयतिष्ये महाराज तम आनेतुं तपॊधनम

34

अभिप्रेतांस तु मे कामान समनुज्ञातुम अर्हसि

ततः शक्ष्ये लॊभयितुम ऋश्य शृङ्गम ऋषेः सुतम

35

तस्याः सर्वम अभिप्रायम अन्वजानात स पार्थिवः

धनं च परददौ भूरि रत्नानि विविधानि च

36

ततॊ रूपेण संपन्ना वयसा च महीपते

सत्रिय आदाय काश चित सा जगाम वनम अञ्जसा

1

[lomaṣa]

eṣā deva nadī puṇyā kauśikī bharatarṣabha

viśvā mitrāśramo ramyo eṣa cātra prakāśate

2

ā
ramaś caiva puṇyākhyaḥ kāśyapasya mahātmana

ya śṛṅgaḥ suto yasya tapo vī saṃyatendriya

3

tapaso yaḥ prabhāvena varṣayām āsa vāsavam

anāvṛṣṭyāṃ bhayād yasya vavarṣa balavṛtra hā

4

mṛgyāṃ jātaḥ sa tejo vī kāśyapasya sutaḥ prabhuḥ

viṣaye loma pādasya yaś cakārādbhutaṃ mahat

5

nivartiteṣu sasyeṣu yasmai śāntāṃ dadau nṛpaḥ

loma pādo duhitaraṃ sāvitrīṃ savitā yathā

6

[y]

ya śṛṅgaḥ kathaṃ mṛgyām utpannaḥ kāśyapātma jaḥ

viruddhe yonisaṃsarge kathaṃ ca tapasā yuta

7

kimarthaṃ ca bhayāc chakras tasya bālasya dhīmataḥ

anāvṛṣṭyāṃ pravṛttāyāṃ vavarṣa balavṛtra hā

8

kathaṃrūpā ca śāntābhūd rājaputrī yatavratā

lobhayām āsa yā ceto mṛgabhūtasya tasya vai

9

loma pādaś ca rājarṣir yadāśrūyata dhārmikaḥ

kathaṃ vai viṣaye tasya nāvarṣat pākaśāsana

10

etan me bhagavan sarvaṃ vistareṇa yathātatham

vaktum arhasi śuśrūṣor ṛṣyaśṛṅgasya ceṣṭitam

11

[l]

vibhāṇḍakasya brahmarṣes tapasā bhāvitātmanaḥ

amoghavīryasya sataḥ prajāpatisamadyute

12

śṛ
u putro yathā jāta ṛśya śṛṅgaḥ pratāpavān

mahāhrade mahātejā bālaḥ sthavira saṃmata

13

mahāhradaṃ samāsādya kāśyapas tapasi sthitaḥ

dīrghakālaṃ pariśrānta ṛṣir devarṣisaṃmata

14

tasya retaḥ pracaskanda dṛṣṭvāpsarasam urvaśīm

apsūpaspṛśato rājan mṛgī tac cāpibat tadā

15

saha toyena tṛṣitā sā garbhiṇy abhavan nṛpa

amoghatvād vidheś caiva bhāvi tvād daivanirmitāt

16

tasyāṃ mṛgyāṃ samabhavat tasya putro mahān ṛṣi

ya śṛṅgas taponityo vana eva vyavardhata

17

tasyarśya śṛṅgaṃ śirasi rājann āsīn mahātmanaḥ

tenarśya śṛṅga ity evaṃ tadā sa prathito 'bhavat

18

na tena dṛṣṭapūrvo 'nyaḥ pitur anyatra mānuṣaḥ

tasmāt tasya mano nityaṃ brahmacarye 'bhavan nṛpa

19

etasminn eva kāle tu sakhā daśarathasya vai

loma pāda iti khyāto aṅgānām īśvaro 'bhavat

20

tena kāmaḥ kṛto mithyā brāhmaṇebhya iti śrutiḥ

sa brāhmaṇaiḥ parityaktas tadā vai jagatīpati

21

purohitāpacārāc ca tasya rājño yadṛcchayā

na vavarṣa sahasrākṣas tato 'pīḍyanta vai prajāḥ

22

sa brāhmaṇān paryapṛcchat tapo yuktān manīṣiṇaḥ

pravarṣaṇe surendrasya samarthān pṛthivīpati

23

kathaṃ pravarṣet parjanya upāyaḥ paridṛśyatām

tam ūcuś coditās tena svamatāni manīṣiṇa

24

tatra tv eko munivaras taṃ rājānam uvāca ha

kupitās tava rājendra brāhmaṇā niskṛtiṃ cara

25

ya śṛṅgaṃ munisutam ānayasva ca pārthiva

vāneyam anabhijñaṃ ca nārīṇām ārjave ratam

26

sa ced avatared rājan viṣayaṃ te mahātapāḥ

sadyaḥ pravarṣet parjanya iti me nātra saṃśaya

27

etac chrutvā vaco rājan kṛtvā niskṛtim ātmanaḥ

sa gatvā punar āgacchat prasanneṣu dvijātiṣu

rājānam āgataṃ dṛṣṭvā pratisaṃjagṛhuḥ prajāḥ

28

tato 'ṅgapatir āhūya sacivān mantrakovidān

ṛśya śṛṅgāgame yatnam akaron mantraniścaye

29

so 'dhyagacchad upāyaṃ tu tair amātyaiḥ sahācyuta

ś
strajñair alam arthajñair nītyāṃ ca pariniṣṭhitai

30

tata ānāyayām āsa vāra mukhyā mahīpatiḥ

vaiśyāḥ sarvatra niṣṇātās tā uvāca sa pārthiva

31

ya śṛṅgam ṛṣeḥ putram ānayadhvam upāyataḥ

lobhayitvābhiviśvāsya viṣayaṃ mama śobhanāḥ

32

tā rājabhayabhītāś ca śāpabhītāś ca yoṣitaḥ

aśakyam ūcus tat kāryaṃ vi varṇā gatacetasa

33

tatra tv ekā jarad yoṣā rājānam idam abravīt

prayatiṣye mahārāja tam ānetuṃ tapodhanam

34

abhipretāṃs tu me kāmān samanujñātum arhasi

tataḥ śakṣye lobhayitum ṛśya śṛṅgam ṛṣeḥ sutam

35

tasyāḥ sarvam abhiprāyam anvajānāt sa pārthivaḥ

dhanaṃ ca pradadau bhūri ratnāni vividhāni ca

36

tato rūpeṇa saṃpannā vayasā ca mahīpate

striya ādāya kāś cit sā jagāma vanam añjasā
bank of odin odin indiana| the children of odin
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 110