Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 125

Book 3. Chapter 125

The Mahabharata In Sanskrit


Book 3

Chapter 125

1

[ल]

तं दृष्ट्वा घॊरवदनं मदं देवः शतक्रतुः

आयान्तं भक्षयिष्यन्तं वयात्ताननम इवान्तकम

2

भयात संस्तम्भित भुजः सृक्किणी लेलिहन मुहुः

ततॊ ऽबरवीद देवराजश चयवनं भयपीडितः

3

सॊमार्हाव अश्विनाव एताव अद्य परभृति भार्गव

भविष्यतः सत्यम एतद वचॊ बरह्मन बरवीमि ते

4

न ते मिथ्या समारम्भॊ भवत्व एष परॊ विधिः

जानामि चाहं विप्रर्षे न मिथ्या तवं करिष्यसि

5

सॊमार्हाव अश्विनाव एतौ यथैवाद्य कृतौ तवया

भूय एव तु ते वीर्यं परकाशेद इति भार्गव

6

सुकन्यायाः पितुश चास्य लॊके कीर्तिः परथेद इति

अतॊ मयैतद विहितं तव वीर्यप्रकाशनम

तस्मात परसादं कुरु मे भवत्व एतद यथेच्छसि

7

एवम उक्तस्य शक्रेण चयवनस्य महात्मनः

स मन्युर वयगमच छीघ्रं मुमॊच च पुरंदरम

8

मदं च वयभजद राजन पाने सत्रीषु च वीर्यवान

अक्षेषु मृगयायां च पूर्वसृष्टं पुनः पुनः

9

तथा मदं विनिष्क्षिप्य शक्रं संतर्प्य चेन्दुना

अश्विभ्यां सहितान देवान याजयित्वा च तं नृपम

10

विख्याप्य वीर्यं सर्वेषु लॊकेषु वदतां वरः

सुकन्यया सहारण्ये विजहारानुरक्तया

11

तस्यैतद दविजसंघुष्टं सरॊ राजन परकाशते

अत्र तवं सह सॊदर्यैः पितॄन देवांश च तर्पय

12

एतद दृष्ट्वा महीपाल सिकताक्षं च भारत

सैन्धवारण्यम आसाद्य कुल्यानां कुरु दर्शनम

पुष्करेषु महाराज सर्वेषु च जलं सपृश

13

आर्चीक पर्वतश चैव निवासॊ वै मनीषिणाम

सदा फलः सदा सरॊतॊ मरुतां सथानम उत्तमम

चैत्याश चैते बहुशतास तरिदशानां युधिष्ठिर

14

एतच चन्द्रमसस तीर्थम ऋषयः पर्युपासते

वैखानसाश च ऋषयॊ वालखिल्यास तथैव च

15

शृङ्गाणि तरीणि पुण्याणि तरीणि परस्रवणानि च

सर्वाण्य अनुपरिक्रम्य यथाकामम उपस्पृश

16

शंतनुश चात्र कौन्तेय शुनकश च नराधिप

नरनारायणौ चॊभौ सथानं पराप्ताः सनातनम

17

इह नित्यशया देवाः पितरश च महर्षिभिः

आर्चीक पर्वते तेपुस तान यजस्व युधिष्ठिर

18

इह ते वै चरून पराश्नन्न ऋषयश च विशां पते

यमुना चाक्षयस्रॊताः कृष्णश चेह तपॊ रतः

19

यमौ च भीमसेनश च कृष्णा चामित्रकर्शन

सर्वे चात्र गमिष्यामः सुकृशाः सुतपॊ विनः

20

एतत परस्रवणं पुण्यम इन्द्रस्य मनुजाधिप

यत्र धाता विधाता च वरुणश चॊर्ध्वम आगताः

21

इह ते नयवसन राजन कषान्ताः परमधर्मिणः

मैत्राणाम ऋजु बुद्धीनाम अयं गिरिवरः शुभः

22

एषा सा यमुना राजन राजर्षिगणसेविता

नाना यज्ञचिता राजन पुण्या पापभयापहा

23

अत्र राजा महेष्वासॊ मान्धातायजत सवयम

सहदेवश च कौन्तेय सॊमकॊ ददतां वरः

1

[l]

taṃ dṛṣṭvā ghoravadanaṃ madaṃ devaḥ śatakratuḥ

āyāntaṃ bhakṣayiṣyantaṃ vyāttānanam ivāntakam

2

bhayāt saṃstambhita bhujaḥ sṛkkiṇī lelihan muhuḥ

tato 'bravīd devarājaś cyavanaṃ bhayapīḍita

3

somārhāv aśvināv etāv adya prabhṛti bhārgava

bhaviṣyataḥ satyam etad vaco brahman bravīmi te

4

na te mithyā samārambho bhavatv eṣa paro vidhiḥ

jānāmi cāhaṃ viprarṣe na mithyā tvaṃ kariṣyasi

5

somārhāv aśvināv etau yathaivādya kṛtau tvayā

bhūya eva tu te vīryaṃ prakāśed iti bhārgava

6

sukanyāyāḥ pituś cāsya loke kīrtiḥ prathed iti

ato mayaitad vihitaṃ tava vīryaprakāśanam

tasmāt prasādaṃ kuru me bhavatv etad yathecchasi

7

evam uktasya śakreṇa cyavanasya mahātmanaḥ

sa manyur vyagamac chīghraṃ mumoca ca puraṃdaram

8

madaṃ ca vyabhajad rājan pāne strīṣu ca vīryavān

akṣeṣu mṛgayāyāṃ ca pūrvasṛṣṭaṃ punaḥ puna

9

tathā madaṃ viniṣkṣipya śakraṃ saṃtarpya cendunā

aśvibhyāṃ sahitān devān yājayitvā ca taṃ nṛpam

10

vikhyāpya vīryaṃ sarveṣu lokeṣu vadatāṃ varaḥ

sukanyayā sahāraṇye vijahārānuraktayā

11

tasyaitad dvijasaṃghuṣṭaṃ saro rājan prakāśate

atra tvaṃ saha sodaryaiḥ pitṝn devāṃś ca tarpaya

12

etad dṛṣṭvā mahīpāla sikatākṣaṃ ca bhārata

saindhavāraṇyam āsādya kulyānāṃ kuru darśanam

puṣkareṣu mahārāja sarveṣu ca jalaṃ spṛśa

13

rcīka parvataś caiva nivāso vai manīṣiṇām

sadā phalaḥ sadā sroto marutāṃ sthānam uttamam

caityāś caite bahuśatās tridaśānāṃ yudhiṣṭhira

14

etac candramasas tīrtham ṛṣayaḥ paryupāsate

vaikhānasāś ca ṛṣayo vālakhilyās tathaiva ca

15

śṛ
gāṇi trīṇi puṇyāṇi trīṇi prasravaṇāni ca

sarvāṇy anuparikramya yathākāmam upaspṛśa

16

aṃtanuś cātra kaunteya śunakaś ca narādhipa

naranārāyaṇau cobhau sthānaṃ prāptāḥ sanātanam

17

iha nityaśayā devāḥ pitaraś ca maharṣibhiḥ

ārcīka parvate tepus tān yajasva yudhiṣṭhira

18

iha te vai carūn prāśnann ṛṣayaś ca viśāṃ pate

yamunā cākṣayasrotāḥ kṛṣṇaś ceha tapo rata

19

yamau ca bhīmasenaś ca kṛṣṇā cāmitrakarśana

sarve cātra gamiṣyāmaḥ sukṛśāḥ sutapo vina

20

etat prasravaṇaṃ puṇyam indrasya manujādhipa

yatra dhātā vidhātā ca varuṇaś cordhvam āgatāḥ

21

iha te nyavasan rājan kṣāntāḥ paramadharmiṇaḥ

maitrāṇām ṛju buddhīnām ayaṃ girivaraḥ śubha

22

eṣā sā yamunā rājan rājarṣigaṇasevitā

nānā yajñacitā rājan puṇyā pāpabhayāpahā

23

atra rājā maheṣvāso māndhātāyajata svayam

sahadevaś ca kaunteya somako dadatāṃ varaḥ
feuds of| a feud
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 125