Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 133

Book 3. Chapter 133

The Mahabharata In Sanskrit


Book 3

Chapter 133

1

[अस्ट]

अन्धस्य पन्था बधिरस्य पन्थाः; सत्रियः पन्था वैवधिकस्य पन्थाः

राज्ञः पन्था बराह्मणेनासमेत्य समेत्य; तु बराह्मणस्यैव पन्थाः

2

[र]

पन्था अयं ते ऽदय मया निसृष्टॊ; येनेच्छसे तेन कामं वरजस्व

न पावकॊ विद्यते वै लघीयान; इन्द्रॊ ऽपि नित्यं नमते बराह्मणानाम

3

[अस्ट]

यज्ञं दरष्टुं पराप्तवन्तौ सवतात; कौतूहलं नौ बलवद वै विवृद्धम

आवां पराप्ताव अतिथी संप्रवेशं; काङ्क्षावहे दवारपते तवाज्ञाम

4

ऐन्द्रद्युम्नेर यज्ञदृशाव इहावां; विवक्षू वै जनकेन्द्रं दिदृक्षू

न वै करॊधाद वयाधिनैवॊत्तमेन; संयॊजय दवारपाल कषणेन

5

[दवारप]

बन्देः समादेश करा वयं सम; निबॊध वाक्यं च मयेर्यमाणम

न वै बालाः परविशन्त्य अत्र विप्रा; वृद्धा विद्वांसः परविशन्ति दविजाग्र्याः

6

[अस्ट]

यद्य अत्र वृद्धेषु कृतः परवेशॊ; युक्तं मम दवारपाल परवेष्टुम

वयं हि वृद्धाश चरितव्रताश च; वेद परभावेन परवेशनार्हाः

7

शुश्रूषवश चापि जितेन्द्रियाश च; जञानागमे चापि गताः सम निष्ठाम

न बाल इत्य अवमन्तव्यम आहुर; बालॊ ऽपय अग्निर दहति सपृश्यमानः

8

[दव]

सरॊ वतीम ईरय वेद जुष्टाम; एकाक्षरां बहुरूपां विराजम

अङ्गात्मानं समवेक्षस्व बालं; किं शलाघसे दुर लभा वादसिद्धिः

9

[अस्ट]

न जञायते कायवृद्ध्या विवृद्धिर; यथाष्ठीला शाल्मलेः संप्रवृद्धा

हरस्वॊ ऽलपकायः फलितॊ विवृद्धॊ; यश चाफलस तस्य न वृद्धभावः

10

वृद्धेभ्य एवेह मतिं सम बाला; गृह्णन्ति कालेन भवन्ति वृद्धाः

न हि जञानम अल्पकालेन शक्यं; कस्माद बालॊ वृद्ध इवावभाषसे

11

[अस्ट]

न तेन सथविरॊ भवति येनास्य पलितं शिरः

बालॊ ऽपि यः परजानाति तं देवाः सथविरं विदुः

12

न हायनैर न पलितैर न वित्तेन न बन्धुभिः

ऋषयश चक्रिरे धर्मं यॊ ऽनूचानः स नॊ महान

13

दिदृक्षुर अस्मि संप्राप्तॊ बन्दिनं राजसंसदि

निवेदयस्व मां दवाः सथ राज्ञे पुष्कर मालिने

14

दरष्टास्य अद्य वदत दवारपाल; मनीषिभिः सह वादे विवृद्धे

उताहॊ वाप्य उच्चतां नीचतां वा; तूष्णींभूतेष्व अथ सर्वेषु चाद्य

15

[दव]

कथं यज्ञं दशवर्षॊ विशेस तवं; विनीतानां विदुषां संप्रवेश्यम

उपायतः परयतिष्ये तवाहं; परवेशने कुरु यत्नं यथावत

16

[अस्ट]

भॊ भॊ राजञ जनकानां वरिष्ठ; सभाज्यस तवं तवयि सर्वं समृद्धम

तवं वा कर्ता कर्मणां यज्ञियानां; ययातिर एकॊ नृपतिर वा पुरस्तात

17

विद्वान बन्दी वेद विदॊ निगृह्य; वादे भग्नान अप्रतिशङ्कमानः

तवया निसृष्टैः पुरुषैर आप्तकृद्भिर; जले सर्वान मज्जयतीति नः शरुतम

18

स तच छरुत्वा बराह्मणानां सकाशाद; बरह्मॊद्यं वै कथयितुम आगतॊ ऽसमि

कवासौ बन्दी यावद एनं समेत्य; नक्षत्राणीव सविता नाशयामि

19

[र]

आशंससे बन्दिनं तवं विजेतुम; अविज्ञात्वा वाक्यबलं परस्य

विज्ञात वीर्यैः शक्यम एवं; परवक्तुं दृष्टश चासौ बराह्मणैर वादशीलैः

20

[अस्ट]

विवादितॊ ऽसौ न हि मादृशैर हि; सिंही कृतस तेन वदत्य अभीतः

समेत्य मां निहतः शेष्यते ऽदय; मार्गे भग्नं शकटम इवाबलाक्षम

21

[र]

षण्णाभेर दवादशाक्षस्य चतुर्विंशतिपर्वणः

यस तरिषष्टि शतारस्य वेदार्थं स परः कविः

22

[अस्ट]

चतुर्विंशतिपर्व तवां षण णाभि दवादश परधि

तत तरिषष्टि शतारं वै चक्रं पातु सदागति

23

[र]

वडवे इव संयुक्ते शयेनपाते दिवौकसाम

कस तयॊर गर्भम आधत्ते गर्भं सुषुवतुश च कम

24

मा सम ते ते गृहे राजञ शात्रवाणाम अपि धरुवम

वातसारथिर आधत्ते गर्भं सुषुवतुश च तम

25

किं सवित सुप्तं न निमिषति किं सविज जातं न चॊपति

कस्य सविद धृदयं नास्ति किं सविद वेगेन वर्धते

26

मत्स्यः सुप्तॊ न निमिषत्य अन्दं जातं न चॊपति

अश्मनॊ हृदयं नास्ति नदीवेगेन वर्धते

27

न तवा मन्ये मानुषं देव सत्त्वं; न तवं बालः सथविरस तवं मतॊ मे

न ते तुल्यॊ विद्यते वाक परलापे; तस्माद दवारं वितराम्य एष बन्दी

1

[asṭ]

andhasya panthā badhirasya panthāḥ; striyaḥ panthā vaivadhikasya panthāḥ

rājñaḥ panthā brāhmaṇenāsametya sametya; tu brāhmaṇasyaiva panthāḥ

2

[r]

panthā ayaṃ te 'dya mayā nisṛṣṭo; yenecchase tena kāmaṃ vrajasva

na pāvako vidyate vai laghīyān; indro 'pi nityaṃ namate brāhmaṇānām

3

[asṭ]

yajñaṃ draṣṭuṃ prāptavantau svatāta; kautūhalaṃ nau balavad vai vivṛddham

āvāṃ prāptāv atithī saṃpraveśaṃ; kāṅkṣāvahe dvārapate tavājñām

4

aindradyumner yajñadṛśāv ihāvāṃ; vivakṣū vai janakendraṃ didṛkṣū

na vai krodhād vyādhinaivottamena; saṃyojaya dvārapāla kṣaṇena

5

[dvārap]

bandeḥ samādeśa karā vayaṃ sma; nibodha vākyaṃ ca mayeryamāṇam

na vai bālāḥ praviśanty atra viprā; vṛddhā vidvāṃsaḥ praviśanti dvijāgryāḥ

6

[asṭ]

yady atra vṛddheṣu kṛtaḥ praveśo; yuktaṃ mama dvārapāla praveṣṭum

vayaṃ hi vṛddhāś caritavratāś ca; veda prabhāvena praveśanārhāḥ

7

uśrūṣavaś cāpi jitendriyāś ca; jñānāgame cāpi gatāḥ sma niṣṭhām

na bāla ity avamantavyam āhur; bālo 'py agnir dahati spṛśyamāna

8

[dv]

saro vatīm īraya veda juṣṭām; ekākṣarāṃ bahurūpāṃ virājam

aṅgātmānaṃ samavekṣasva bālaṃ; kiṃ ślāghase dur labhā vādasiddhi

9

[asṭ]

na jñāyate kāyavṛddhyā vivṛddhir; yathāṣṭhīlā śālmaleḥ saṃpravṛddhā

hrasvo 'lpakāyaḥ phalito vivṛddho; yaś cāphalas tasya na vṛddhabhāva

10

vṛddhebhya eveha matiṃ sma bālā; gṛhṇanti kālena bhavanti vṛddhāḥ

na hi jñānam alpakālena śakyaṃ; kasmād bālo vṛddha ivāvabhāṣase

11

[asṭ]

na tena sthaviro bhavati yenāsya palitaṃ śiraḥ

bālo 'pi yaḥ prajānāti taṃ devāḥ sthaviraṃ vidu

12

na hāyanair na palitair na vittena na bandhubhi

ayaś cakrire dharmaṃ yo 'nūcānaḥ sa no mahān

13

didṛkṣur asmi saṃprāpto bandinaṃ rājasaṃsadi

nivedayasva māṃ dvāḥ stha rājñe puṣkara māline

14

draṣṭāsy adya vadata dvārapāla; manīṣibhiḥ saha vāde vivṛddhe

utāho vāpy uccatāṃ nīcatāṃ vā; tūṣṇībhūteṣv atha sarveṣu cādya

15

[dv]

kathaṃ yajñaṃ daśavarṣo viśes tvaṃ; vinītānāṃ viduṣāṃ saṃpraveśyam

upāyataḥ prayatiṣye tavāhaṃ; praveśane kuru yatnaṃ yathāvat

16

[asṭ]

bho bho rājañ janakānāṃ variṣṭha; sabhājyas tvaṃ tvayi sarvaṃ samṛddham

tvaṃ vā kartā karmaṇāṃ yajñiyānāṃ; yayātir eko nṛpatir vā purastāt

17

vidvān bandī veda vido nigṛhya; vāde bhagnān apratiśaṅkamānaḥ

tvayā nisṛṣṭaiḥ puruṣair āptakṛdbhir; jale sarvān majjayatīti naḥ śrutam

18

sa tac chrutvā brāhmaṇānāṃ sakāśād; brahmodyaṃ vai kathayitum āgato 'smi

kvāsau bandī yāvad enaṃ sametya; nakṣatrāṇīva savitā nāśayāmi

19

[r]

āśaṃsase bandinaṃ tvaṃ vijetum; avijñātvā vākyabalaṃ parasya

vijñāta vīryaiḥ śakyam evaṃ; pravaktuṃ dṛṣṭaś cāsau brāhmaṇair vādaśīlai

20

[asṭ]

vivādito 'sau na hi mādṛśair hi; siṃhī kṛtas tena vadaty abhītaḥ

sametya māṃ nihataḥ śeṣyate 'dya; mārge bhagnaṃ śakaṭam ivābalākṣam

21

[r]

ṣaṇṇābher dvādaśākṣasya caturviṃśatiparvaṇaḥ

yas triṣaṣṭi śatārasya vedārthaṃ sa paraḥ kavi

22

[asṭ]

caturviṃśatiparva tvāṃ ṣaṇ ṇābhi dvādaśa pradhi

tat triṣaṣṭi śatāraṃ vai cakraṃ pātu sadāgati

23

[r]

vaḍave iva saṃyukte śyenapāte divaukasām

kas tayor garbham ādhatte garbhaṃ suṣuvatuś ca kam

24

mā sma te te gṛhe rājañ śātravāṇām api dhruvam

vātasārathir ādhatte garbhaṃ suṣuvatuś ca tam

25

kiṃ svit suptaṃ na nimiṣati kiṃ svij jātaṃ na copati

kasya svid dhṛdayaṃ nāsti kiṃ svid vegena vardhate

26

matsyaḥ supto na nimiṣaty andaṃ jātaṃ na copati

aśmano hṛdayaṃ nāsti nadīvegena vardhate

27

na tvā manye mānuṣaṃ deva sattvaṃ; na tvaṃ bālaḥ sthaviras tvaṃ mato me

na te tulyo vidyate vāk pralāpe; tasmād dvāraṃ vitarāmy eṣa bandī
does reason always lead your pl queen to virtue| does reason always lead your pl queen to virtue
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 133