Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 144

Book 3. Chapter 144

The Mahabharata In Sanskrit


Book 3

Chapter 144

1

[वै]

ततः परयातमात्रेषु पाण्डवेषु महात्मसु

पद्भ्याम अनुचिता गन्तुं दरौपदी समुपाविशत

2

शरान्ता दुःखपरीता च वातवर्षेण तेन च

सौकुमार्याच च पाञ्चाली संमुमॊह यशॊ विनी

3

सा पात्यमाना मॊहेन बाहुभ्याम असितेक्षणा

वृत्ताभ्याम अनुरूपाभ्याम ऊरू समवलम्बत

4

आलम्बमाना सहिताव ऊरू गजकरॊपमौ

पपात सहसा भूमौ वेपन्ती कदली यथा

5

तां पतन्तीं वरारॊहां सज्जमानां लताम इव

नकुलः समभिद्रुत्य परिजग्राह वीर्यवान

6

[नकुल]

राजन पाञ्चालराजस्य सुतेयम असितेक्षणा

शरान्ता निपतिता भूमौ ताम अवेक्षस्व भारत

7

अदुःखार्हा परं दुःखं पराप्तेयं मृदु गामिनी

आश्वासय महाराज ताम इमां शरमकर्शिताम

8

[वै]

राजा तु वचनात तस्य भृशं दुःखसमन्वितः

भीमश च सहदेवश च सहसा समुपाद्रवन

9

ताम अवेक्ष्य तु कौन्तेयॊ विवर्णवदनां कृशाम

अङ्कम आनीय धर्मात्मा पर्यदेवयद आतुरः

10

कथं वेश्मसु गुप्तेषु सवास्तीर्णशयनॊचिताः

शेते निपतिता भूमौ सुखार्हा वरवर्णिनी

11

सुकुमारौ कथं पादौ मुखं च कमलप्रभम

मत्कृते ऽदय वरार्हायाः शयामतां समुपागतम

12

किम इदं दयूतकामेन मया कृतम अबुद्धिना

आदाय कृष्णां चरता वने मृगगणायुते

13

सुखं पराप्स्यति पाञ्चाली पाण्डवान पराप्य वै पतीन

इति दरुपदराजेन पित्रा दत्तायतेक्षणा

14

तत सर्वम अनवाप्यैव शरमशॊकाद धि कर्शिता

शेते निपतिता भूमौ पापस्य मम कर्मभिः

15

तथा लालप्यमाने तु धर्मराजे युधिष्ठिरे

धौम्यप्रभृतयः सर्वे तत्राजग्मुर दविजॊत्तमाः

16

ते समाश्वासयाम आसुर आशीर्भिश चाप्य अपूजयन

रक्ष घनांश च तथा मन्त्राञ जेपुश चक्रुश च ते करियाः

17

पथ्यमानेषु मन्त्रेषु शान्त्यर्थं परमर्षिभिः

सपृश्यमाना करैः शीतैः पाण्डवैश च मुहुर मुहुः

18

सेव्यमाना च शीतेन जलमिश्रेण वायुना

पाञ्चाली सुखम आसाद्य लेभे चेतः शनैः शनैः

19

परिगृह्य च तां दीनां कृष्णाम अजिन संस्तरे

तदा विश्रामयाम आसुर लब्धसंज्ञां तपॊ विनीम

20

तस्या यमौ रक्ततलौ पादौ पूजित लक्षणौ

कराभ्यां किणजाताभ्यां शनकैः संववाहतुः

21

पर्याश्वासयद अप्य एनां धर्मराजॊ युधिष्ठिरः

उवाच च कुरुश्रेष्ठॊ भीमसेनम इदं वचः

22

बहवः पर्वता भीम विषमा हिमदुर गमाः

तेषु कृष्णा महाबाहॊ कथं नु विचरिष्यति

23

[भम]

तवां राजन राजपुत्रीं च यमौ च पुरुषर्षभौ

सवयं नेष्यामि राजेन्द्र मा विषादे मनः कृथाः

24

अथ वासौ मया जातॊ विहगॊ मद्बलॊपमः

वहेद अनघ सर्वान नॊ वचनात ते घतॊत्कचः

25

[वै]

अनुज्ञातॊ धर्मराज्ञा पुत्रं सस्मार राक्षसम

घतॊत्कचश च धर्मात्मा समृत मात्रः पितुस तदा

कृताञ्जलिर उपातिष्ठद अभिवाद्याथ पाण्डवान

26

बराह्मणांश च महाबाहुः स च तैर अभिनन्दितः

उवाच भीमसेनं स पितरं सत्यविक्रमः

27

समृतॊ ऽसमि भवता शीघ्रं शुश्रूषुर अहम आगतः

आज्ञापय महाबाहॊ सर्वं कर्तास्म्य असंशयम

तच छरुत्वा भीमसेनस तु राक्षसं परिसस्वजे

1

[vai]

tataḥ prayātamātreṣu pāṇḍaveṣu mahātmasu

padbhyām anucitā gantuṃ draupadī samupāviśat

2

rāntā duḥkhaparītā ca vātavarṣeṇa tena ca

saukumāryāc ca pāñcālī saṃmumoha yaśo vinī

3

sā pātyamānā mohena bāhubhyām asitekṣaṇā

vṛttābhyām anurūpābhyām ūrū samavalambata

4

lambamānā sahitāv ūrū gajakaropamau

papāta sahasā bhūmau vepantī kadalī yathā

5

tāṃ patantīṃ varārohāṃ sajjamānāṃ latām iva

nakulaḥ samabhidrutya parijagrāha vīryavān

6

[nakula]

rājan pāñcālarājasya suteyam asitekṣaṇā

rāntā nipatitā bhūmau tām avekṣasva bhārata

7

aduḥkhārhā paraṃ duḥkhaṃ prāpteyaṃ mṛdu gāminī

ā
vāsaya mahārāja tām imāṃ śramakarśitām

8

[vai]

rājā tu vacanāt tasya bhṛśaṃ duḥkhasamanvitaḥ

bhīmaś ca sahadevaś ca sahasā samupādravan

9

tām avekṣya tu kaunteyo vivarṇavadanāṃ kṛśām

aṅkam ānīya dharmātmā paryadevayad ātura

10

kathaṃ veśmasu gupteṣu svāstīrṇaśayanocitāḥ

ete nipatitā bhūmau sukhārhā varavarṇinī

11

sukumārau kathaṃ pādau mukhaṃ ca kamalaprabham

matkṛte 'dya varārhāyāḥ śyāmatāṃ samupāgatam

12

kim idaṃ dyūtakāmena mayā kṛtam abuddhinā

ādāya kṛṣṇāṃ caratā vane mṛgagaṇāyute

13

sukhaṃ prāpsyati pāñcālī pāṇḍavān prāpya vai patīn

iti drupadarājena pitrā dattāyatekṣaṇā

14

tat sarvam anavāpyaiva śramaśokād dhi karśitā

śete nipatitā bhūmau pāpasya mama karmabhi

15

tathā lālapyamāne tu dharmarāje yudhiṣṭhire

dhaumyaprabhṛtayaḥ sarve tatrājagmur dvijottamāḥ

16

te samāśvāsayām āsur āśīrbhiś cāpy apūjayan

rakṣa ghnāṃś ca tathā mantrāñ jepuś cakruś ca te kriyāḥ

17

pathyamāneṣu mantreṣu śāntyarthaṃ paramarṣibhiḥ

spṛśyamānā karaiḥ śītaiḥ pāṇḍavaiś ca muhur muhu

18

sevyamānā ca śītena jalamiśreṇa vāyunā

pāñcālī sukham āsādya lebhe cetaḥ śanaiḥ śanai

19

parigṛhya ca tāṃ dīnāṃ kṛṣṇm ajina saṃstare

tadā viśrāmayām āsur labdhasaṃjñāṃ tapo vinīm

20

tasyā yamau raktatalau pādau pūjita lakṣaṇau

karābhyāṃ kiṇajātābhyāṃ śanakaiḥ saṃvavāhatu

21

paryāśvāsayad apy enāṃ dharmarājo yudhiṣṭhiraḥ

uvāca ca kuruśreṣṭho bhīmasenam idaṃ vaca

22

bahavaḥ parvatā bhīma viṣamā himadur gamāḥ

teṣu kṛṣṇā mahābāho kathaṃ nu vicariṣyati

23

[bhm]

tvāṃ rājan rājaputrīṃ ca yamau ca puruṣarṣabhau

svayaṃ neṣyāmi rājendra mā viṣāde manaḥ kṛthāḥ

24

atha vāsau mayā jāto vihago madbalopamaḥ

vahed anagha sarvān no vacanāt te ghatotkaca

25

[vai]

anujñāto dharmarājñā putraṃ sasmāra rākṣasam

ghatotkacaś ca dharmātmā smṛta mātraḥ pitus tadā

kṛtāñjalir upātiṣṭhad abhivādyātha pāṇḍavān

26

brāhmaṇāṃś ca mahābāhuḥ sa ca tair abhinanditaḥ

uvāca bhīmasenaṃ sa pitaraṃ satyavikrama

27

smṛto 'smi bhavatā śīghraṃ śuśrūṣur aham āgataḥ

ājñāpaya mahābāho sarvaṃ kartāsmy asaṃśayam

tac chrutvā bhīmasenas tu rākṣasaṃ parisasvaje
animal fat burning in oil lamp| mp 5 part ii chapter 3
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 144