Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 148

Book 3. Chapter 148

The Mahabharata In Sanskrit


Book 3

Chapter 148

1

[वै]

एवम उक्तॊ महाबाहुर भीमसेनः परतापवान

परनिपत्य ततः परीत्या भरातरं हृष्टमानसः

उवाच शलक्ष्णया वाचा हनूमन्तं कपीश्वरम

2

मया धन्यतरॊ नास्ति यद आर्यं दृष्टवान अहम

अनुग्रहॊ मे सुमहांस तृप्तिश च तव दर्शनात

3

एवं तु कृतम इच्छामि तवयार्याद्य परियं मम

यत ते तदासीत पलवतः सागरं मकरालयम

रूपम अप्रतिमं वीर तद इच्छामि निरीक्षितुम

4

एवं तुष्टॊ भविष्यामि शरद्धास्यामि च ते वचः

एवम उक्तः स तेजॊ वी परहस्य हरिर अब्रवीत

5

न तच छक्यं तवया दरष्टुं रूपं नान्येन केन चित

कालावस्था तदा हय अन्या वर्तते सा न सांप्रतम

6

अन्यः कृतयुगे कालस तरेतायां दवापरे ऽपरः

अयं परध्वंसनः कालॊ नाद्य तद रूपम अस्ति मे

7

भूमिर नद्यॊ नगाः शैलाः सिद्धा देवा महर्षयः

कालं समनुवर्तन्ते यथा भावा युगे युगे

बलवर्ष्म परभावा हि परहीयन्त्य उद्भवन्ति च

8

तद अलं तव तद रूपं दरष्टुं कुरुकुलॊद्वह

युगं समनुवर्तामि कालॊ हि दुरतिक्रमः

9

[भम]

युगसंख्यां समाचक्ष्व आचारं च युगे युगे

धर्मकामार्थ भावांश च वर्ष्म वीर्यं भवाभवौ

10

[ह]

कृतं नाम युगं तात यत्र धर्मः सनातनः

कृतम एव न कर्तव्यं तस्मिन काले युगॊत्तमे

11

न तत्र धर्माः सीदन्ति न कषीयन्ते च वै परजाः

ततः कृतयुगं नाम कालेन गुणतां गतम

12

देवदानवगन्धर्वयक्षराक्षस पन्नगाः

नासन कृतयुगे तात तदा न करय विक्रयाः

13

न सामयजुृग्वर्णाः करिया नासीच च मानवी

अभिध्याय फलं तत्र धर्मः संन्यास एव च

14

न तस्मिन युगसंसर्गे वयाधयॊ नेन्द्रिय कषयः

नासूया नापि रुदितं न दर्पॊ नापि पैशुनम

15

न विग्रहः कुतस तन्द्री न दवेषॊ नापि वै कृतम

न भयं न च संतापॊ न चेर्ष्या न च मत्सरः

16

ततः परमकं बरह्म या गतिर यॊगिनां परा

आत्मा च सर्वभूतानां शुक्लॊ नारायणस तदा

17

बराह्मणाः कषत्रिया वैश्याः शूद्राश च कृतलक्षणाः

कृते युगे समभवन सवकर्मनिरताः परजाः

18

समाश्रमं समाचारं समज्ञानमती बलम

तदा हि समकर्माणॊ वर्णा धर्मान अवाप्नुवन

19

एकवेद समायुक्ता एकमन्त्रविधिक्रियाः

पृथग धर्मास तव एकवेदा धर्मम एकम अनुव्रताः

20

चातुराश्रम्ययुक्तेन कर्मणा कालयॊगिना

अकाम फलसंयॊगात पराप्नुवन्ति परां गतिम

21

आत्मयॊगसमायुक्तॊ धर्मॊ ऽयं कृतलक्षणः

कृते युगे चतुष्पादश चातुर्वर्ण्यस्य शाश्वतः

22

एतत कृतयुगं नाम तरैगुण्यपरिवर्जितम

तरेताम अपि निबॊध तवं यस्मिन सत्रं परवर्तते

23

पादेन हरसते धर्मॊ रक्ततां याति चाच्युतः

सत्यप्रवृत्ताश च नराः करिया धर्मपरायणाः

24

ततॊ यज्ञाः परवर्तन्ते धर्माश च विविधाः करियाः

तरेतायां भावसंकल्पाः करिया दानफलॊदयाः

25

परचलन्ति न वै धर्मात तपॊ दानपरायणाः

सवधर्मस्थाः करियावन्तॊ जनास तरेतायुगे ऽभवन

26

दवापरे ऽपि युगे धर्मॊ दविभागॊनः परवर्तते

विष्णुर वै पीततां याति चतुर्धा वेद एव च

27

ततॊ ऽनये च चतुर्वेदास तरिवेदाश च तथापरे

दविवेदाश चैकवेदाश चाप्य अनृचश च तथापरे

28

एवं शास्त्रेषु भिन्नेषु बहुधा नीयते करिया

तपॊ दानप्रवृत्ता च राजसी भवति परजा

29

एकवेदस्य चाज्ञानाद वेदास ते बहवः कृताः

सत्यस्य चेह विभ्रंशात सत्ये कश चिद अवस्थितः

30

सत्यात परच्यवमानानां वयाधयॊ बहवॊ ऽभवन

कामाश चॊपद्रवाश चैव तदा दैवतकारिताः

31

यैर अर्द्यमानाः सुभृशं तपस तप्यन्ति मानवाः

कामकामाः सवर्गकामा यज्ञांस तन्वन्ति चापरे

32

एवं दवापरम आसाद्य परजाः कषीयन्त्य अधर्मतः

पादेनैकेन कौन्तेय धर्मः कलियुगे सथितः

33

तामसं युगम आसाद्य कृष्णॊ भवति केशवः

वेदाचाराः परशाम्यन्ति धर्मयज्ञक्रियास तथा

34

ईतयॊ वयाधयस तन्द्री दॊषाः करॊधादयस तथा

उपद्रवाश च वर्तन्ते आधयॊ वयाधयस तथा

35

युगेष्व आवर्तमानेषु धर्मॊ वयावर्तते पुनः

धर्मे वयावर्तमाने तु लॊकॊ वयावर्तते पुनः

36

लॊके कषीणे कषयं यान्ति भावा लॊकप्रवर्तकाः

युगक्षयकृता धर्माः परार्थनानि विकुर्वते

37

एतत कलियुगं नाम अचिराद यत परवर्तते

युगानुवर्तनं तव एतत कुर्वन्ति चिरजीविनः

38

यच च ते मत्परिज्ञाने कौतूहलम अरिंदम

अनर्थकेषु कॊ भावः पुरुषस्य विजानतः

39

एतत ते सर्वम आख्यातं यन मां तवं परिपृच्छसि

युगसंख्यां महाबाहॊ सवस्ति पराप्नुहि गम्यताम

1

[vai]

evam ukto mahābāhur bhīmasenaḥ pratāpavān

pranipatya tataḥ prītyā bhrātaraṃ hṛṣṭamānasaḥ

uvāca ślakṣṇayā vācā hanūmantaṃ kapīśvaram

2

mayā dhanyataro nāsti yad āryaṃ dṛṣṭavān aham

anugraho me sumahāṃs tṛptiś ca tava darśanāt

3

evaṃ tu kṛtam icchāmi tvayāryādya priyaṃ mama

yat te tadāsīt plavataḥ sāgaraṃ makarālayam

rūpam apratimaṃ vīra tad icchāmi nirīkṣitum

4

evaṃ tuṣṭo bhaviṣyāmi śraddhāsyāmi ca te vacaḥ

evam uktaḥ sa tejo vī prahasya harir abravīt

5

na tac chakyaṃ tvayā draṣṭuṃ rūpaṃ nānyena kena cit

kālāvasthā tadā hy anyā vartate sā na sāṃpratam

6

anyaḥ kṛtayuge kālas tretāyāṃ dvāpare 'paraḥ

ayaṃ pradhvaṃsanaḥ kālo nādya tad rūpam asti me

7

bhūmir nadyo nagāḥ śailāḥ siddhā devā maharṣayaḥ

kālaṃ samanuvartante yathā bhāvā yuge yuge

balavarṣma prabhāvā hi prahīyanty udbhavanti ca

8

tad alaṃ tava tad rūpaṃ draṣṭuṃ kurukulodvaha

yugaṃ samanuvartāmi kālo hi duratikrama

9

[bhm]

yugasaṃkhyāṃ samācakṣva ācāraṃ ca yuge yuge

dharmakāmārtha bhāvāṃś ca varṣma vīryaṃ bhavābhavau

10

[ha]

kṛtaṃ nāma yugaṃ tāta yatra dharmaḥ sanātanaḥ

kṛtam eva na kartavyaṃ tasmin kāle yugottame

11

na tatra dharmāḥ sīdanti na kṣīyante ca vai prajāḥ

tataḥ kṛtayugaṃ nāma kālena guṇatāṃ gatam

12

devadānavagandharvayakṣarākṣasa pannagāḥ

nāsan kṛtayuge tāta tadā na kraya vikrayāḥ

13

na sāmayajuṛgvarṇāḥ kriyā nāsīc ca mānavī

abhidhyāya phalaṃ tatra dharmaḥ saṃnyāsa eva ca

14

na tasmin yugasaṃsarge vyādhayo nendriya kṣayaḥ

nāsūyā nāpi ruditaṃ na darpo nāpi paiśunam

15

na vigrahaḥ kutas tandrī na dveṣo nāpi vai kṛtam

na bhayaṃ na ca saṃtāpo na cerṣyā na ca matsara

16

tataḥ paramakaṃ brahma yā gatir yogināṃ parā

ātmā ca sarvabhūtānāṃ śuklo nārāyaṇas tadā

17

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ca kṛtalakṣaṇāḥ

kṛte yuge samabhavan svakarmaniratāḥ prajāḥ

18

samāśramaṃ samācāraṃ samajñānamatī balam

tadā hi samakarmāṇo varṇā dharmān avāpnuvan

19

ekaveda samāyuktā ekamantravidhikriyāḥ

pṛthag dharmās tv ekavedā dharmam ekam anuvratāḥ

20

cāturāśramyayuktena karmaṇā kālayoginā

akāma phalasaṃyogāt prāpnuvanti parāṃ gatim

21

tmayogasamāyukto dharmo 'yaṃ kṛtalakṣaṇaḥ

kṛte yuge catuṣpādaś cāturvarṇyasya śāśvata

22

etat kṛtayugaṃ nāma traiguṇyaparivarjitam

tretām api nibodha tvaṃ yasmin satraṃ pravartate

23

pādena hrasate dharmo raktatāṃ yāti cācyutaḥ

satyapravṛttāś ca narāḥ kriyā dharmaparāyaṇāḥ

24

tato yajñāḥ pravartante dharmāś ca vividhāḥ kriyāḥ

tretāyāṃ bhāvasaṃkalpāḥ kriyā dānaphalodayāḥ

25

pracalanti na vai dharmāt tapo dānaparāyaṇāḥ

svadharmasthāḥ kriyāvanto janās tretāyuge 'bhavan

26

dvāpare 'pi yuge dharmo dvibhāgonaḥ pravartate

viṣṇur vai pītatāṃ yāti caturdhā veda eva ca

27

tato 'nye ca caturvedās trivedāś ca tathāpare

dvivedāś caikavedāś cāpy anṛcaś ca tathāpare

28

evaṃ śāstreṣu bhinneṣu bahudhā nīyate kriyā

tapo dānapravṛttā ca rājasī bhavati prajā

29

ekavedasya cājñānād vedās te bahavaḥ kṛtāḥ

satyasya ceha vibhraṃśāt satye kaś cid avasthita

30

satyāt pracyavamānānāṃ vyādhayo bahavo 'bhavan

kāmāś copadravāś caiva tadā daivatakāritāḥ

31

yair ardyamānāḥ subhṛśaṃ tapas tapyanti mānavāḥ

kāmakāmāḥ svargakāmā yajñāṃs tanvanti cāpare

32

evaṃ dvāparam āsādya prajāḥ kṣīyanty adharmataḥ

pādenaikena kaunteya dharmaḥ kaliyuge sthita

33

tāmasaṃ yugam āsādya kṛṣṇo bhavati keśavaḥ

vedācārāḥ praśāmyanti dharmayajñakriyās tathā

34

tayo vyādhayas tandrī doṣāḥ krodhādayas tathā

upadravāś ca vartante ādhayo vyādhayas tathā

35

yugeṣv āvartamāneṣu dharmo vyāvartate punaḥ

dharme vyāvartamāne tu loko vyāvartate puna

36

loke kṣīṇe kṣayaṃ yānti bhāvā lokapravartakāḥ

yugakṣayakṛtā dharmāḥ prārthanāni vikurvate

37

etat kaliyugaṃ nāma acirād yat pravartate

yugānuvartanaṃ tv etat kurvanti cirajīvina

38

yac ca te matparijñāne kautūhalam ariṃdama

anarthakeṣu ko bhāvaḥ puruṣasya vijānata

39

etat te sarvam ākhyātaṃ yan māṃ tvaṃ paripṛcchasi

yugasaṃkhyāṃ mahābāho svasti prāpnuhi gamyatām
love for the poor| abandoned soul abandoned planet
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 148