Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 15

Book 3. Chapter 15

The Mahabharata In Sanskrit


Book 3

Chapter 15

1

[य]

असांनिध्यं कथं कृष्ण तवासीद वृष्णिनन्दन

कव चासीद विप्रवासस ते किं वाकार्षीः परवासकः

2

[कृ]

शाल्वस्य नगरं सौभं गतॊ ऽहं भरतर्षभ

विनिहन्तुं नरश्रेष्ठ तत्र मे शृणु कारणम

3

महातेजा महाबाहुर यः स राजा महायशाः

दमघॊषात्मजॊ वीरः शिशुपालॊ मया हतः

4

यज्ञे ते भरतश्रेष्ठ राजसूये ऽरहणां परति

सरॊषवशसंप्राप्तॊ नामृष्यत दुरात्मवान

5

शरुत्वा तं निहतं शाल्वस तीव्ररॊषसमन्वितः

उपायाद दवारकां शून्याम इहस्थे मयि भारत

6

स तत्र यॊधितॊ राजन बालकैर वृष्णिपुंगवैः

आगतः कामगं सौभम आरुह्यैव नृशंसकृत

7

ततॊ वृष्णिप्रवीरांस तान बालान हत्वा बहूंस तदा

पुरॊद्यानानि सर्वाणि भेदयाम आस दुर्मतिः

8

उक्तवांश च महाबाहॊ कवासौ वृष्णिकुलाधमः

वासुदेवः सुमन्दात्मा वसुदेव सुतॊ गतः

9

तस्य युद्धार्थिनॊ दर्पं युद्धे नाशयितास्म्य अहम

आनर्ताः सत्यम आख्यात तत्र गन्तास्मि यत्र सः

10

तं हत्वा विनिवर्तिष्ये कंस केशि निषूदनम

अहत्वा न निवर्तिष्ये सत्येनायुधम आलभे

11

कवासौ कवासाव इति पुनस तत्र तत्र विधावति

मया किल रणे युद्धं काङ्क्षमाणः स सौभराट

12

अद्य तं पापकर्माणं कषुद्रं विश्वासघातिनम

शिशुपाल वधामर्षाद गमयिष्ये यमक्षयम

13

मम पापस्वभावेन भराता येन निपातितः

शिशुपालॊ महीपालस तं वधिष्ये महीतले

14

भराता बालश च राजा च न च संग्राममूर्धनि

परमत्तश च हतॊ वीरस तं हनिष्ये जनार्दनम

15

एवमादि महाराज विलप्य दिवम आस्थितः

कामगेन स सौभेन कषिप्त्वा मां कुरुनन्दन

16

तम अश्रौषम अहं गत्वा यथावृत्तः सुदुर्मतिः

मयि कौरव्य दुष्टात्मा मार्तिकावतकॊ नृपः

17

ततॊ ऽहम अपि कौरव्य रॊषव्याकुललॊचनः

निश्चित्य मनसा राजन वधायास्य मनॊ दधे

18

आनर्तेषु विमर्दं च कषेपं चात्मनि कौरव

परवृद्धम अवलेपं च तस्य दुष्कृतकर्मणः

19

ततः सौभवधायाहं परतस्थे पृथिवीपते

स मया सागरावर्ते दृष्ट आसीत परीप्सता

20

ततः परध्माप्य जलजं पाञ्चजन्यम अहं नृप

आहूय शाल्वं समरे युद्धाय समवस्थितः

21

सुमुहूर्तम अभूद युद्धं तत्र मे दानवैः सह

वशीभूताश च मे सर्वे भूतले च निपातिताः

22

एतत कार्यं महाबाहॊ येनाहं नागमं तदा

शरुत्वैव हास्तिनपुरं दयूतं चाविनयॊत्थितम

1

[y]

asāṃnidhyaṃ kathaṃ kṛṣṇa tavāsīd vṛṣṇinandana

kva cāsīd vipravāsas te kiṃ vākārṣīḥ pravāsaka

2

[kṛ]

ś
lvasya nagaraṃ saubhaṃ gato 'haṃ bharatarṣabha

vinihantuṃ naraśreṣṭha tatra me śṛṇu kāraṇam

3

mahātejā mahābāhur yaḥ sa rājā mahāyaśāḥ

damaghoṣātmajo vīraḥ śiśupālo mayā hata

4

yajñe te bharataśreṣṭha rājasūye 'rhaṇāṃ prati

saroṣavaśasaṃprāpto nāmṛṣyata durātmavān

5

rutvā taṃ nihataṃ śālvas tīvraroṣasamanvitaḥ

upāyād dvārakāṃ śūnyām ihasthe mayi bhārata

6

sa tatra yodhito rājan bālakair vṛṣṇipuṃgavaiḥ

āgataḥ kāmagaṃ saubham āruhyaiva nṛśaṃsakṛt

7

tato vṛṣṇipravīrāṃs tān bālān hatvā bahūṃs tadā

purodyānāni sarvāṇi bhedayām āsa durmati

8

uktavāṃś ca mahābāho kvāsau vṛṣṇikulādhamaḥ

vāsudevaḥ sumandātmā vasudeva suto gata

9

tasya yuddhārthino darpaṃ yuddhe nāśayitāsmy aham

ānartāḥ satyam ākhyāta tatra gantāsmi yatra sa

10

taṃ hatvā vinivartiṣye kaṃsa keśi niṣūdanam

ahatvā na nivartiṣye satyenāyudham ālabhe

11

kvāsau kvāsāv iti punas tatra tatra vidhāvati

mayā kila raṇe yuddhaṃ kāṅkṣamāṇaḥ sa saubharāṭ

12

adya taṃ pāpakarmāṇaṃ kṣudraṃ viśvāsaghātinam

śiśupāla vadhāmarṣād gamayiṣye yamakṣayam

13

mama pāpasvabhāvena bhrātā yena nipātitaḥ

śiśupālo mahīpālas taṃ vadhiṣye mahītale

14

bhrātā bālaś ca rājā ca na ca saṃgrāmamūrdhani

pramattaś ca hato vīras taṃ haniṣye janārdanam

15

evamādi mahārāja vilapya divam āsthitaḥ

kāmagena sa saubhena kṣiptvā māṃ kurunandana

16

tam aśrauṣam ahaṃ gatvā yathāvṛttaḥ sudurmatiḥ

mayi kauravya duṣṭātmā mārtikāvatako nṛpa

17

tato 'ham api kauravya roṣavyākulalocanaḥ

niścitya manasā rājan vadhāyāsya mano dadhe

18

narteṣu vimardaṃ ca kṣepaṃ cātmani kaurava

pravṛddham avalepaṃ ca tasya duṣkṛtakarmaṇa

19

tataḥ saubhavadhāyāhaṃ pratasthe pṛthivīpate

sa mayā sāgarāvarte dṛṣṭa āsīt parīpsatā

20

tataḥ pradhmāpya jalajaṃ pāñcajanyam ahaṃ nṛpa

āhūya śālvaṃ samare yuddhāya samavasthita

21

sumuhūrtam abhūd yuddhaṃ tatra me dānavaiḥ saha

vaśībhūtāś ca me sarve bhūtale ca nipātitāḥ

22

etat kāryaṃ mahābāho yenāhaṃ nāgamaṃ tadā

śrutvaiva hāstinapuraṃ dyūtaṃ cāvinayotthitam
anti biblical talmud| anti biblical talmud
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 15