Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 16

Book 3. Chapter 16

The Mahabharata In Sanskrit


Book 3

Chapter 16

1

[य]

वासुदेव महाबाहॊ विस्तरेण महामते

सौभस्य वधम आचक्ष्व न हि तृप्यामि कथ्यतः

2

[वा]

हतं शरुत्वा महाबाहॊ मया शरौतश्रवं नृपम

उपायाद भरतश्रेष्ठ शाल्वॊ दवारवतीं पुरीम

3

अरुन्धत तां सुदुष्टात्मा सर्वतः पाण्डुनन्दन

शाल्वॊ वैहायसं चापि तत पुरं वयूह्य विष्ठितः

4

तत्रस्थॊ ऽथ महीपालॊ यॊधयाम आस तां पुरीम

अभिसारेण सर्वेण तत्र युद्धम अवर्तत

5

पुरी समन्ताद विहिता सपताका सतॊरणा

सचक्रा सहुडा चैव सयान्त्र खनका तथा

6

सॊपतल्प परतॊलीका साट्टाट्टाकल गॊपुरा

सकच गरहणी चैव सॊल्कालातावपॊथिका

7

सॊष्ट्रिका भरतश्रेष्ठ सभेरी पणवानका

समित तृणकुशा राजन सशतघ्नीक लाङ्गला

8

सभुशुण्ड्य अश्मल गुडा सायुधा सपरश्वधा

लॊहचर्मवती चापि साग्निः सहुड शृङ्गिका

9

शास्त्रदृष्टेन विधिना संयुक्ता भरतर्षभ

दरव्यैर अनेकैर विविधैर गद साम्बॊद्धवादिभिः

10

पुरुषैः कुरुशार्दूल समर्थैः परतिबाधने

अभिख्यात कुलैर वीरैर दृष्टवीर्यैश च संयुगे

11

मध्यमेन च गुल्मेन रक्षिता सारसंज्ञिता

उत्क्षिप्त गुल्मैश च तथा हयैश चैव पदातिभिः

12

आघॊषितं च नगरे न पातव्या सुरेति ह

परमादं परिरक्षद्भिर उग्रसेनॊद्धवादिभिः

13

परमत्तेष्व अभिघातं हि कुर्याच छाल्वॊ नराधिपः

इति कृत्वाप्रमत्तास ते सरे वृष्ण्यन्धकाः सथिताः

14

आनर्ताश च तथा सर्वे नटनर्तक गायनाः

बहिर विवासिताः सर्वे रक्षद्भिर वित्तसंचयान

15

संक्रमा भेदिताः सर्वे नावश च परतिषेधिताः

परिखाश चापि कौरव्य कीलैः सुनिचिताः कृताः

16

उदपानाः कुरुश्रेष्ठ तथैवाप्य अम्बरीषकाः

समन्तात कॊशमात्रं च कारिता विषमा च भूः

17

परकृत्या विषमं दुर्गं परकृत्या च सुरक्षितम

परकृत्या चायुधॊपेतं विशेषेण तदानघ

18

सुरक्षितं सुगुप्तं च सरायुध समन्वितम

तत पुरं भरतश्रेष्ठ यथेन्द्र भवनं तथा

19

न चामुद्रॊ ऽभिनिर्याति न चामुद्रः परवेश्यते

वृष्ण्यन्धकपुरे राजंस तदा सौभसमागमे

20

अनु रथ्यासु सर्वासु चत्वरेषु च कौरव

बलं बभूव राजेन्द्र परभूतगजवाजिमत

21

दत्तवेतन भक्तं च दत्तायुध परिच्छदम

कृतापदानं च तदा बलम आसीन महाभुज

22

न कुप्य वेतनी कश चिन न चातिक्रान्त वेतनी

नानुग्रहभृतः कश चिन न चादृष्ट पराक्रमः

23

एवं सुविहिता राजन दवारका भूरिदक्षिणैः

आहुकेन सुगुप्ता च राज्ञा राजीवलॊचन

1

[y]

vāsudeva mahābāho vistareṇa mahāmate

saubhasya vadham ācakṣva na hi tṛpyāmi kathyata

2

[vā]

hataṃ śrutvā mahābāho mayā śrautaśravaṃ nṛpam

upāyād bharataśreṣṭha śālvo dvāravatīṃ purīm

3

arundhat tāṃ suduṣṭātmā sarvataḥ pāṇḍunandana

śālvo vaihāyasaṃ cāpi tat puraṃ vyūhya viṣṭhita

4

tatrastho 'tha mahīpālo yodhayām āsa tāṃ purīm

abhisāreṇa sarveṇa tatra yuddham avartata

5

purī samantād vihitā sapatākā satoraṇā

sacakrā sahuḍā caiva sayāntra khanakā tathā

6

sopatalpa pratolīkā sāṭṭāṭṭkala gopurā

sakaca grahaṇī caiva solkālātāvapothikā

7

soṣṭrikā bharataśreṣṭha sabherī paṇavānakā

samit tṛṇakuśā rājan saśataghnīka lāṅgalā

8

sabhuśuṇḍy aśmala guḍā sāyudhā saparaśvadhā

lohacarmavatī cāpi sāgniḥ sahuḍa śṛṅgikā

9

ś
stradṛṣṭena vidhinā saṃyuktā bharatarṣabha

dravyair anekair vividhair gada sāmboddhavādibhi

10

puruṣaiḥ kuruśārdūla samarthaiḥ pratibādhane

abhikhyāta kulair vīrair dṛṣṭavīryaiś ca saṃyuge

11

madhyamena ca gulmena rakṣitā sārasaṃjñitā

utkṣipta gulmaiś ca tathā hayaiś caiva padātibhi

12

ghoṣitaṃ ca nagare na pātavyā sureti ha

pramādaṃ parirakṣadbhir ugrasenoddhavādibhi

13

pramatteṣv abhighātaṃ hi kuryāc chālvo narādhipaḥ

iti kṛtvāpramattās te sare vṛṣṇyandhakāḥ sthitāḥ

14

nartāś ca tathā sarve naṭanartaka gāyanāḥ

bahir vivāsitāḥ sarve rakṣadbhir vittasaṃcayān

15

saṃkramā bheditāḥ sarve nāvaś ca pratiṣedhitāḥ

parikhāś cāpi kauravya kīlaiḥ sunicitāḥ kṛtāḥ

16

udapānāḥ kuruśreṣṭha tathaivāpy ambarīṣakāḥ

samantāt kośamātraṃ ca kāritā viṣamā ca bhūḥ

17

prakṛtyā viṣamaṃ durgaṃ prakṛtyā ca surakṣitam

prakṛtyā cāyudhopetaṃ viśeṣeṇa tadānagha

18

surakṣitaṃ suguptaṃ ca sarāyudha samanvitam

tat puraṃ bharataśreṣṭha yathendra bhavanaṃ tathā

19

na cāmudro 'bhiniryāti na cāmudraḥ praveśyate

vṛṣṇyandhakapure rājaṃs tadā saubhasamāgame

20

anu rathyāsu sarvāsu catvareṣu ca kaurava

balaṃ babhūva rājendra prabhūtagajavājimat

21

dattavetana bhaktaṃ ca dattāyudha paricchadam

kṛtāpadānaṃ ca tadā balam āsīn mahābhuja

22

na kupya vetanī kaś cin na cātikrānta vetanī

nānugrahabhṛtaḥ kaś cin na cādṛṣṭa parākrama

23

evaṃ suvihitā rājan dvārakā bhūridakṣiṇaiḥ

āhukena suguptā ca rājñā rājīvalocana
polyglot bible american bible society| polyglot bible american bible society
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 16