Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 164

Book 3. Chapter 164

The Mahabharata In Sanskrit


Book 3

Chapter 164

1

[अर्ज]

ततस ताम अवसं परीतॊ रजनीं तत्र भारत

परसादाद देवदेवस्य तर्यम्बकस्य महात्मनः

2

वयुषितॊ रजनीं चाहं कृत्वा पूर्वाह्णिक करियाम

अपश्यं तं दविजश्रेष्ठं दृष्टवान अस्मि यं पुरा

3

तस्मै चाहं यथावृत्तं सर्वम एव नयवेदयम

भगवन्तं महादेवं समेतॊ ऽसमीति भारत

4

स माम उवाच राजेन्द्र परीयमाणॊ दविजॊत्तमः

दृष्टस तवया महादेवॊ यथा नान्येन केन चित

5

समेत्य लॊकपालैस तु सर्वैर वैवस्वतादिभिः

दरष्टास्य अनघ देवेन्द्रं स च ते ऽसत्राणि दास्यति

6

एवम उक्त्वा स मां राजन्न आश्लिष्य च पुनः पुनः

अगच्छत स यथाकामं बराह्मणः सूर्यसंनिभः

7

अथापराह्णे तस्याह्नः परावात पुण्यः समीरणः

पुनर नवम इमं लॊकं कुर्वन्न इव सपत्नहन

8

दिव्यानि चैव माल्यानि सुगन्धीनि नवानि च

शैशिरस्य गिरेः पादे परादुरासन समीपतः

9

वादित्राणि च दिव्यानि सुघॊषाणि समन्ततः

सतुतयश चेन्द्र संयुक्ता अश्रूयन्त मनॊहराः

10

गणाश चाप्सरसां तत्र गन्धर्वाणां तथैव च

पुरस्ताद देवदेवस्य जगुर गीतानि सर्वशः

11

मरुतां च गणास तत्र देव यानैर उपागमन

महेन्द्रानुचरा ये च देव सद्म निवासिनः

12

ततॊ मरुत्वान हरिभिर युक्तैर वाहैः सवलंकृतैः

शची सहायस तत्रायात सह सर्वैस तदामरैः

13

एतस्मिन्न एव काले तु कुबेरॊ नरवाहनः

दर्शयाम आस मां राजँल लक्ष्म्या परमया युतः

14

दक्षिणस्यां दिशि यमं परत्यपश्यं वयवस्थितम

वरुणं देवराजं च यथास्थानम अवस्थितम

15

ते माम ऊचुर महाराज सान्त्वयित्वा सुरर्षभाः

सव्यसाचिन समीक्षस्व लॊकपालान अवस्थितान

16

सुरकार्यार्थ सिद्ध्यर्थं दृष्टवान असि शंकरम

अस्मत्तॊ ऽपि गृहाण तवम अस्त्राणीति समन्ततः

17

ततॊ ऽहं परयतॊ भूत्वा परणिपत्य सुरर्षभान

परत्यगृह्णं तदास्त्राणि महान्ति विधिवत परभॊ

18

गृहीतास्त्रस ततॊ देवैर अनुज्ञ्षातॊ ऽसमि भारत

अथ देवा ययुः सर्वे यथागतम अरिंदम

19

मघवान अपि देवेशॊ रथम आरुह्य सुप्रभम

उवाच भगवान वाक्यं समयन्न इव सुरारिहा

20

पुरैवागमनाद अस्माद वेदाहं तवां धनंजय

अतः परं तव अहं वै तवां दर्शये भरतर्षभ

21

तवया हि तीर्थेषु पुरा समाप्लावः कृतॊ ऽसकृत

तपश चेदं पुरा तप्तं सवर्गं गन्तासि पाण्डव

22

भूयॊ चैव तु तप्तव्यं तपॊ परमदारुणम

उवाच भगवान सर्वं तपसश चॊपपादनम

23

मातलिर मन्नियॊगात तवां तरिदिवं परापयिष्यति

विदितस तवं हि देवानाम ऋषीणां च महात्मनाम

24

ततॊ ऽहम अब्रुवं शक्रं परसीद भगवन मम

आचार्यं वरये तवाहम अस्त्रार्थं तरिदशेश्वर

25

[इन्द्र]

करूरं कर्मास्त्रवित तात करिष्यसि परंतप

यदर्थम अस्त्राणीप्सुस तवं तं कामं पाण्डवाप्नुहि

26

[अर्ज]

ततॊ ऽहम अब्रुवं नाहं दिव्यान्य अस्त्राणि शत्रुहन

मानुषेषु परयॊक्ष्यामि विनास्त्र परतिघातनम

27

तानि दिव्यानि मे ऽसत्राणि परयच्छ विबुधाधिप

लॊकांश चास्त्रजितान पश्चाल लभेयं सुरपुंगव

28

[इन्द्र]

परीक्षार्थं मयैतत ते वाक्यम उक्तं धनंजय

ममात्मजस्य वचनं सूपपन्नम इदं तव

29

शिक्ष मे भवनं गत्वा सर्वाण्य अस्त्राणि भारत

वायॊर अग्नेर वसुभ्यॊ ऽथ वरुणात समरुद्गणात

30

साध्यं पैतामहं चैव गन्धर्वॊरगरक्षसाम

वैष्णवानि च सर्वाणि नैरृतानि तथैव च

मद्गतानि च यानीह सर्वास्त्राणि कुरूद्वह

31

[अर्ज]

एवम उक्त्वा तु मां शक्रस तत्रैवान्तरधीयत

अथापश्यं हरि युजं रथम ऐन्द्रम उपस्थितम

दिव्यं मायामयं पुण्यं यत्तं मातलिना नृप

32

लॊकपालेषु यातेषु माम उवाचाथ मातलिः

दरष्टुम इच्छति शक्रस तवां देवराजॊ महाद्युते

33

संसिद्धस तवं महाबाहॊ कुरु कार्यम अनुत्तमम

पश्य पुण्यकृतां लॊकान सशरीरॊ दिवं वरज

34

इत्य उक्तॊ ऽहं मातलिना गिरिम आमन्त्र्य शैशिरम

परदक्षिणम उपावृत्य समारॊहं रथॊत्तमम

35

चॊदयाम आस सहयान मनॊमारुतरंहसः

मातलिर हयशास्त्रज्ञॊ यथावद भूरिदक्षिणः

36

अवैक्षन्त च मे वक्त्रं सथितस्याथ स सारथिः

तथा भरान्ते रथे राजन विस्मितश चेदम अब्रवीत

37

अत्यद्भुतम इदं मे ऽदय विचित्रं परतिभाति माम

यद आस्थितॊ रथं दिव्यं पदा न चलितॊ भवान

38

देवराजॊ ऽपि हि मया नित्यम अत्रॊपलक्षितः

विचलन परथमॊत्पाते हयानां भरतर्षभ

39

तवं पुनः सथित एवात्र रथे भरान्ते कुरूद्वह

अतिशक्रम इदं सत्त्वं तवेति परतिभाति मे

40

इत्य उक्त्वाकाशम आविश्य मातलिर विबुधालयान

दर्शयाम आस मे राजन विमानानि च भारत

41

नन्दनादीनि देवानां वनानि बहुलान्य उत

दर्शयाम आस मे परीत्या मातलिः शक्रसारथिः

42

ततः शक्रस्य भवनम अपश्यम अमरावतीम

दिव्यैः कामफलैर वृक्षै रत्नैश च समलंकृताम

43

न तां भासयते सूर्यॊ न शीतॊष्णे न च कलमः

रजः पङ्कॊ न च तमस तत्रास्ति न जरा नृप

44

न तत्र शॊकॊ दैन्यं वा वैवर्ण्यं चॊपलक्ष्यते

दिवौकसां महाराज न च गलानिर अरिंदम

45

न करॊधलॊभौ तत्रास्ताम अशुभं च विशां पते

नित्यतुष्टाश च हृष्टाश च पराणिनः सुरवेश्मनि

46

नित्यपुष्पफलास तत्र पादपा हरितछदाः

पुष्करिण्यश च विविधाः पद्मसौगन्धिकायुताः

47

शीतस तत्र ववौ वायुः सुगन्धॊ जीवनः शुचिः

सर्वरत्नविचित्रा च भूमिः पुष्पविभूषिता

48

मृगद्विजाश च बहवॊ रुचिरा मधुरस्वराः

विमानयायिनश चात्र दृश्यन्ते बहवॊ ऽमराः

49

ततॊ ऽपश्यं वसून रुद्रान साध्यांश च समरुद्गणान

आदित्यान अश्विनौ चैव तान सर्वान परत्यपूजयम

50

ते मां वीर्येण यशसा तेजसा च बलेन च

अस्त्रैश चाप्य अन्वजानन्त संप्राम विजयेन च

51

परविश्य तां पुरीं रम्यां देवगन्धर्वसेविताम

देवराजं सहस्राक्षम उपातिष्ठं कृताञ्जलिः

52

ददाव अर्धासनं परीतः शक्रॊ मे ददतां वरः

बहुमानाच च गात्राणि पस्पर्श मम वासवः

53

तत्राहं देवगन्धर्वैः सहितॊ भुरि दक्षिण

अस्त्रार्थम अवसं सवर्गे कुर्वाणॊ सत्राणि भारत

54

विश्वावसॊश च मे पुत्रश चित्रसेनॊ ऽभवत सखा

स च गान्धर्वम अखिलं गराहयाम आस मां नृप

55

ततॊ ऽहम अवसं राजन गृहीतास्त्रः सुपूजितः

सुखं शक्रस्य भवने सर्वकामसमन्वितः

56

शृण्वन वै गीतशब्दं च तूर्यशब्दं च पुष्कलम

पश्यंश चाप्सरसः शरेष्ठा नृत्यमानाः परंतप

57

तत सर्वम अनवज्ञाय तथ्यं विज्ज्ञाय भारत

अत्यर्थं परतिगृह्याहम अस्त्रेष्व एव वयवस्थितः

58

ततॊ ऽतुष्यत सहस्राक्षस तेन कामेन मे विभुः

एवं मे वसतॊ राजन्न एष कालॊ ऽतयगाद दिवि

1

[arj]

tatas tām avasaṃ prīto rajanīṃ tatra bhārata

prasādād devadevasya tryambakasya mahātmana

2

vyuṣito rajanīṃ cāhaṃ kṛtvā pūrvāhṇika kriyām

apaśyaṃ taṃ dvijaśreṣṭhaṃ dṛṣṭavān asmi yaṃ purā

3

tasmai cāhaṃ yathāvṛttaṃ sarvam eva nyavedayam

bhagavantaṃ mahādevaṃ sameto 'smīti bhārata

4

sa mām uvāca rājendra prīyamāṇo dvijottamaḥ

dṛṣṭas tvayā mahādevo yathā nānyena kena cit

5

sametya lokapālais tu sarvair vaivasvatādibhiḥ

draṣṭāsy anagha devendraṃ sa ca te 'strāṇi dāsyati

6

evam uktvā sa māṃ rājann āśliṣya ca punaḥ punaḥ

agacchat sa yathākāmaṃ brāhmaṇaḥ sūryasaṃnibha

7

athāparāhṇe tasyāhnaḥ prāvāt puṇyaḥ samīraṇaḥ

punar navam imaṃ lokaṃ kurvann iva sapatnahan

8

divyāni caiva mālyāni sugandhīni navāni ca

śaiśirasya gireḥ pāde prādurāsan samīpata

9

vāditrāṇi ca divyāni sughoṣāṇi samantataḥ

stutayaś cendra saṃyuktā aśrūyanta manoharāḥ

10

gaṇāś cāpsarasāṃ tatra gandharvāṇāṃ tathaiva ca

purastād devadevasya jagur gītāni sarvaśa

11

marutāṃ ca gaṇās tatra deva yānair upāgaman

mahendrānucarā ye ca deva sadma nivāsina

12

tato marutvān haribhir yuktair vāhaiḥ svalaṃkṛtaiḥ

śacī sahāyas tatrāyāt saha sarvais tadāmarai

13

etasminn eva kāle tu kubero naravāhanaḥ

darśayām āsa māṃ rājaṁl lakṣmyā paramayā yuta

14

dakṣiṇasyāṃ diśi yamaṃ pratyapaśyaṃ vyavasthitam

varuṇaṃ devarājaṃ ca yathāsthānam avasthitam

15

te mām ūcur mahārāja sāntvayitvā surarṣabhāḥ

savyasācin samīkṣasva lokapālān avasthitān

16

surakāryārtha siddhyarthaṃ dṛṣṭavān asi śaṃkaram

asmatto 'pi gṛhāṇa tvam astrāṇīti samantata

17

tato 'haṃ prayato bhūtvā praṇipatya surarṣabhān

pratyagṛhṇaṃ tadāstrāṇi mahānti vidhivat prabho

18

gṛhītāstras tato devair anujñṣāto 'smi bhārata

atha devā yayuḥ sarve yathāgatam ariṃdama

19

maghavān api deveśo ratham āruhya suprabham

uvāca bhagavān vākyaṃ smayann iva surārihā

20

puraivāgamanād asmād vedāhaṃ tvāṃ dhanaṃjaya

ataḥ paraṃ tv ahaṃ vai tvāṃ darśaye bharatarṣabha

21

tvayā hi tīrtheṣu purā samāplāvaḥ kṛto 'sakṛt

tapaś cedaṃ purā taptaṃ svargaṃ gantāsi pāṇḍava

22

bhūyo caiva tu taptavyaṃ tapo paramadāruṇam

uvāca bhagavān sarvaṃ tapasaś copapādanam

23

mātalir manniyogāt tvāṃ tridivaṃ prāpayiṣyati

viditas tvaṃ hi devānām ṛṣīṇāṃ ca mahātmanām

24

tato 'ham abruvaṃ śakraṃ prasīda bhagavan mama

ācāryaṃ varaye tvāham astrārthaṃ tridaśeśvara

25

[indra]

krūraṃ karmāstravit tāta kariṣyasi paraṃtapa

yadartham astrāṇīpsus tvaṃ taṃ kāmaṃ pāṇḍavāpnuhi

26

[arj]

tato 'ham abruvaṃ nāhaṃ divyāny astrāṇi śatruhan

mānuṣeṣu prayokṣyāmi vināstra pratighātanam

27

tāni divyāni me 'strāṇi prayaccha vibudhādhipa

lokāṃś cāstrajitān paścāl labheyaṃ surapuṃgava

28

[indra]

parīkṣārthaṃ mayaitat te vākyam uktaṃ dhanaṃjaya

mamātmajasya vacanaṃ sūpapannam idaṃ tava

29

ikṣa me bhavanaṃ gatvā sarvāṇy astrāṇi bhārata

vāyor agner vasubhyo 'tha varuṇāt samarudgaṇāt

30

sādhyaṃ paitāmahaṃ caiva gandharvoragarakṣasām

vaiṣṇavāni ca sarvāṇi nairṛtāni tathaiva ca

madgatāni ca yānīha sarvāstrāṇi kurūdvaha

31

[arj]

evam uktvā tu māṃ śakras tatraivāntaradhīyata

athāpaśyaṃ hari yujaṃ ratham aindram upasthitam

divyaṃ māyāmayaṃ puṇyaṃ yattaṃ mātalinā nṛpa

32

lokapāleṣu yāteṣu mām uvācātha mātaliḥ

draṣṭum icchati śakras tvāṃ devarājo mahādyute

33

saṃsiddhas tvaṃ mahābāho kuru kāryam anuttamam

paśya puṇyakṛtāṃ lokān saśarīro divaṃ vraja

34

ity ukto 'haṃ mātalinā girim āmantrya śaiśiram

pradakṣiṇam upāvṛtya samārohaṃ rathottamam

35

codayām āsa sahayān manomārutaraṃhasaḥ

mātalir hayaśāstrajño yathāvad bhūridakṣiṇa

36

avaikṣanta ca me vaktraṃ sthitasyātha sa sārathiḥ

tathā bhrānte rathe rājan vismitaś cedam abravīt

37

atyadbhutam idaṃ me 'dya vicitraṃ pratibhāti mām

yad āsthito rathaṃ divyaṃ padā na calito bhavān

38

devarājo 'pi hi mayā nityam atropalakṣitaḥ

vicalan prathamotpāte hayānāṃ bharatarṣabha

39

tvaṃ punaḥ sthita evātra rathe bhrānte kurūdvaha

atiśakram idaṃ sattvaṃ taveti pratibhāti me

40

ity uktvākāśam āviśya mātalir vibudhālayān

darśayām āsa me rājan vimānāni ca bhārata

41

nandanādīni devānāṃ vanāni bahulāny uta

darśayām āsa me prītyā mātaliḥ śakrasārathi

42

tataḥ śakrasya bhavanam apaśyam amarāvatīm

divyaiḥ kāmaphalair vṛkṣai ratnaiś ca samalaṃkṛtām

43

na tāṃ bhāsayate sūryo na śītoṣṇe na ca klamaḥ

rajaḥ paṅko na ca tamas tatrāsti na jarā nṛpa

44

na tatra śoko dainyaṃ vā vaivarṇyaṃ copalakṣyate

divaukasāṃ mahārāja na ca glānir ariṃdama

45

na krodhalobhau tatrāstām aśubhaṃ ca viśāṃ pate

nityatuṣṭāś ca hṛṣṭāś ca prāṇinaḥ suraveśmani

46

nityapuṣpaphalās tatra pādapā haritachadāḥ

puṣkariṇyaś ca vividhāḥ padmasaugandhikāyutāḥ

47

ś
tas tatra vavau vāyuḥ sugandho jīvanaḥ śuciḥ

sarvaratnavicitrā ca bhūmiḥ puṣpavibhūṣitā

48

mṛgadvijāś ca bahavo rucirā madhurasvarāḥ

vimānayāyinaś cātra dṛśyante bahavo 'marāḥ

49

tato 'paśyaṃ vasūn rudrān sādhyāṃś ca samarudgaṇān

ādityān aśvinau caiva tān sarvān pratyapūjayam

50

te māṃ vīryeṇa yaśasā tejasā ca balena ca

astraiś cāpy anvajānanta saṃprāma vijayena ca

51

praviśya tāṃ purīṃ ramyāṃ devagandharvasevitām

devarājaṃ sahasrākṣam upātiṣṭhaṃ kṛtāñjali

52

dadāv ardhāsanaṃ prītaḥ śakro me dadatāṃ varaḥ

bahumānāc ca gātrāṇi pasparśa mama vāsava

53

tatrāhaṃ devagandharvaiḥ sahito bhuri dakṣiṇa

astrārtham avasaṃ svarge kurvāṇo strāṇi bhārata

54

viśvāvasoś ca me putraś citraseno 'bhavat sakhā

sa ca gāndharvam akhilaṃ grāhayām āsa māṃ nṛpa

55

tato 'ham avasaṃ rājan gṛhītāstraḥ supūjitaḥ

sukhaṃ śakrasya bhavane sarvakāmasamanvita

56

śṛ
van vai gītaśabdaṃ ca tūryaśabdaṃ ca puṣkalam

paśyaṃś cāpsarasaḥ śreṣṭhā nṛtyamānāḥ paraṃtapa

57

tat sarvam anavajñāya tathyaṃ vijjñāya bhārata

atyarthaṃ pratigṛhyāham astreṣv eva vyavasthita

58

tato 'tuṣyat sahasrākṣas tena kāmena me vibhuḥ

evaṃ me vasato rājann eṣa kālo 'tyagād divi
yogas of naropa| yogas of naropa
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 164