Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 173

Book 3. Chapter 173

The Mahabharata In Sanskrit


Book 3

Chapter 173

1

[जनम]

तस्मिन कृतास्त्रे रथिनां परधाने; परत्यागते भवनाद वृत्र हन्तुः

अतः परं किम अकुर्वन्त पार्थाः; समेत्य शूरेण धनंजयेन

2

[वै]

वनेषु तेष्व एव तु ते नरेन्द्राः; सहार्जुनेनेन्द्र समेन वीराः

तस्मिंश च शैलप्रवरे सुरम्ये; धनेश्वराक्रीड गता विजह्रुः

3

वेश्मानि तान्य अप्रतिमानि पश्यन; करीडाश च नानाद्रुमसंनिकर्षाः

चचार धवी बहुधा नरेन्द्रः; सॊ ऽसत्रेषु यत्तः सततं किरीटी

4

अवाप्य वासं नरदेव पुत्राः; परसादजं वैश्वरणस्य राज्ञः

न पराणिनां ते सपृहयन्ति राजञ; शिवश च कालः स बभूव तेषाम

5

समेत्य पार्थेन यथैक रात्रम; ऊषुः समास तत्र तदा चतस्रः

पूर्वाश च सॊ ता दश पाण्डवानां; शिवा बभूवुर वसतां वनेषु

6

ततॊ ऽबरवीद वायुसुतस तरस्वी; जिष्णुश च राजानम उपॊपविश्य

यमौ च वीरौ सुरराजकल्पाव; एकान्तम आस्थाय हितं परियं च

7

तव परतिज्ञां कुरुराजसत्यां; चिकीर्षमाणास तवद अनु परियं च

ततॊ ऽनुगच्छाम वनाय अपास्य; सुयॊधनं सानुचरं निहन्तुम

8

एका दशं वर्षम इदं वसामः; सुयॊधनेनात्त सुखाः सुखार्हाः

तं वञ्चयित्वाधम बुद्धिशीलम; अज्ञातवासं सुखम आप्नुयामः

9

तवाज्ञया पार्थिव निर्विशङ्का; विहाय मानं विचरन वनानि

समीपवासेन विलॊभितास ते; जञास्यन्ति नास्मान अपकृष्ट देशान

10

संवत्सरं तं तु विहृत्य गूढं; नराधमं तं सुखम उद्धरेम

निर्यात्य वैरं सफलं सपुष्पं; तस्मै नरेन्द्राधमपूरुषाय

11

सुयॊधनायानुचरैर वृताय; ततॊ महीम आहर धर्मराज

सवर्गॊपमं शैलम इमं चरद्भिः; शक्यॊ विहन्तुं नरदेव शॊकः

12

कीर्तिश च ते भारत पुण्यगन्धा; नश्येत लॊकेषु चराचरेषु

तत पराप्य राज्यं कुरुपुंगवानां; शक्यं महत पराप्तम अथ करियाश च

13

इदं तु शक्यं सततं नरेन्द्र; पराप्तुं तवया यल लभसे कुबेरात

कुरुष्व बुद्धिं दविषतां वधाय; कृतागसां भारत निग्रहे च

14

तेजस तवॊग्रं न सहेत राजन; समेत्य साक्षाद अपि वज्रपाणिः

न हि वयथां जातु करिष्यतस तौ; समेत्य देवैर अपि धर्मराज

15

तवदर्थसिद्ध्यर्थम अभिप्रवृत्तौ; सुपर्णकेतुश च शिनेश च नप्ता

यथैव कृष्णॊ ऽपरतिमॊ बलेन; तथैव राजन स शिनिप्रवीरः

16

तवार्थ सिद्ध्यर्थम अभिप्रवृत्तौ; यथैव कृष्णः सह यादवैस तैः

तथैव चावां नरदेव वर्य; यमौ च वीरौ कृतिनौ परयॊगे

तवदर्थयॊगप्रभव परधानाः; समं करिष्याम परान समेत्य

17

ततस तद आज्ञाय मतं महात्मा; तेषां स धर्मस्य सुतॊ वरिष्ठः

परदक्षिणं वैश्रवणाधिवासं; चकार धर्मार्थविद उत्तमौजः

18

आमन्त्र्य वेश्मानि नदीः सरांसि; सर्वाणि रक्षांसि च धर्मराजः

यथागतं मार्गम अवेक्षमाणः; पुनर गिरिं चैव निरीक्षमाणः

19

समाप्तकर्मा सहितः सुहृद्भिर; जित्वा सपत्नां परतिलभ्य राज्यम

शैलेन्द्र भूयस तपसे धृतात्मा; दरष्टा तवास्मीति मतिं चकार

20

वृतः स सर्वैर अनुजैर दविजैश च; तेनैव मार्गेण पतिः कुरूणाम

उवाह चैनां सगणांस तथैव; घटॊत्कचः पर्वतनिर्झरेषु

21

तान परस्थितान परीतिमना महर्षिः; पितेव पुत्रान अनुशिष्य सर्वान

स लॊमशः परीतमना जगाम; दिवौकसां पुण्यतमं निवासम

22

तेनानुशिष्टार्ष्टिषेणेन चैव; तीर्थानि रम्याणि तपॊवनानि

महान्ति चान्यानि सरांसि पार्थाः; संपश्यमानाः परययुर नराग्र्याः

1

[janam]

tasmin kṛtāstre rathināṃ pradhāne; pratyāgate bhavanād vṛtra hantuḥ

ataḥ paraṃ kim akurvanta pārthāḥ; sametya śūreṇa dhanaṃjayena

2

[vai]

vaneṣu teṣv eva tu te narendrāḥ; sahārjunenendra samena vīrāḥ

tasmiṃś ca śailapravare suramye; dhaneśvarākrīḍa gatā vijahru

3

veśmāni tāny apratimāni paśyan; krīḍāś ca nānādrumasaṃnikarṣāḥ

cacāra dhavī bahudhā narendraḥ; so 'streṣu yattaḥ satataṃ kirīṭī

4

avāpya vāsaṃ naradeva putrāḥ; prasādajaṃ vaiśvaraṇasya rājñaḥ

na prāṇināṃ te spṛhayanti rājañ; śivaś ca kālaḥ sa babhūva teṣām

5

sametya pārthena yathaika rātram; ūṣuḥ samās tatra tadā catasraḥ

pūrvāś ca so tā daśa pāṇḍavānāṃ; śivā babhūvur vasatāṃ vaneṣu

6

tato 'bravīd vāyusutas tarasvī; jiṣṇuś ca rājānam upopaviśya

yamau ca vīrau surarājakalpāv; ekāntam āsthāya hitaṃ priyaṃ ca

7

tava pratijñāṃ kururājasatyāṃ; cikīrṣamāṇās tvad anu priyaṃ ca

tato 'nugacchāma vanāy apāsya; suyodhanaṃ sānucaraṃ nihantum

8

ekā daśaṃ varṣam idaṃ vasāmaḥ; suyodhanenātta sukhāḥ sukhārhāḥ

taṃ vañcayitvādhama buddhiśīlam; ajñātavāsaṃ sukham āpnuyāma

9

tavājñayā pārthiva nirviśaṅkā; vihāya mānaṃ vicaran vanāni

samīpavāsena vilobhitās te; jñāsyanti nāsmān apakṛṣṭa deśān

10

saṃvatsaraṃ taṃ tu vihṛtya gūḍhaṃ; narādhamaṃ taṃ sukham uddharema

niryātya vairaṃ saphalaṃ sapuṣpaṃ; tasmai narendrādhamapūruṣāya

11

suyodhanāyānucarair vṛtāya; tato mahīm āhara dharmarāja

svargopamaṃ śailam imaṃ caradbhiḥ; śakyo vihantuṃ naradeva śoka

12

kīrtiś ca te bhārata puṇyagandhā; naśyeta lokeṣu carācareṣu

tat prāpya rājyaṃ kurupuṃgavānāṃ; śakyaṃ mahat prāptam atha kriyāś ca

13

idaṃ tu śakyaṃ satataṃ narendra; prāptuṃ tvayā yal labhase kuberāt

kuruṣva buddhiṃ dviṣatāṃ vadhāya; kṛtāgasāṃ bhārata nigrahe ca

14

tejas tavograṃ na saheta rājan; sametya sākṣād api vajrapāṇiḥ

na hi vyathāṃ jātu kariṣyatas tau; sametya devair api dharmarāja

15

tvadarthasiddhyartham abhipravṛttau; suparṇaketuś ca śineś ca naptā

yathaiva kṛṣṇo 'pratimo balena; tathaiva rājan sa śinipravīra

16

tavārtha siddhyartham abhipravṛttau; yathaiva kṛṣṇaḥ saha yādavais taiḥ

tathaiva cāvāṃ naradeva varya; yamau ca vīrau kṛtinau prayoge

tvadarthayogaprabhava pradhānāḥ; samaṃ kariṣyāma parān sametya

17

tatas tad ājñāya mataṃ mahātmā; teṣāṃ sa dharmasya suto variṣṭhaḥ

pradakṣiṇaṃ vaiśravaṇādhivāsaṃ; cakāra dharmārthavid uttamauja

18

mantrya veśmāni nadīḥ sarāṃsi; sarvāṇi rakṣāṃsi ca dharmarājaḥ

yathāgataṃ mārgam avekṣamāṇaḥ; punar giriṃ caiva nirīkṣamāṇa

19

samāptakarmā sahitaḥ suhṛdbhir; jitvā sapatnāṃ pratilabhya rājyam

śailendra bhūyas tapase dhṛtātmā; draṣṭā tavāsmīti matiṃ cakāra

20

vṛtaḥ sa sarvair anujair dvijaiś ca; tenaiva mārgeṇa patiḥ kurūṇām

uvāha caināṃ sagaṇāṃs tathaiva; ghaṭotkacaḥ parvatanirjhareṣu

21

tān prasthitān prītimanā maharṣiḥ; piteva putrān anuśiṣya sarvān

sa lomaśaḥ prītamanā jagāma; divaukasāṃ puṇyatamaṃ nivāsam

22

tenānuśiṣṭārṣṭiṣeṇena caiva; tīrthāni ramyāṇi tapovanāni

mahānti cānyāni sarāṃsi pārthāḥ; saṃpaśyamānāḥ prayayur narāgryāḥ
the vedanta sutra| the vedanta sutra
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 173