Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 176

Book 3. Chapter 176

The Mahabharata In Sanskrit


Book 3

Chapter 176

1

[वै]

स भीमसेनस तेजस्वी तथा सर्पवशं गतः

चिन्तयाम आस सर्पस्य वीर्यम अत्यद्भुतं महत

2

उवाच च महासर्पं कामया बरूहि पन्नग

कस तवं भॊ भुजग शरेष्ठ किं मया च करिष्यसि

3

पाण्डवॊ भिमसेनॊ ऽहं धर्मराजाद अनन्तरः

नागायुत समप्राणॊ तवया नीतः कथं वशम

4

सिंहाः केसरिणॊ वयाघ्रा महिषा वारणास तथा

समागताश च बहुशॊ निहताश च मया मृधे

5

दानवाश च पिशाचाश च राक्षसाश च महाबलाः

भुजवेगम अशक्ता मे सॊढुं पन्नगसत्तम

6

किं नु विद्या बलं किं वा वरदानम अथॊ तव

उद्यॊगम अपि कुर्वाणॊ वशगॊ ऽसमि कृतस तवया

7

असत्यॊ विक्रमॊ नॄणाम इति मे निश्चिता मतिः

यथेदं मे तवया नागबलं परतिहतं महत

8

इत्य एवं वादिनं वीरं भीमम अक्लिष्टकारिणम

भॊगेन महता सर्पः समन्तात पर्यवेष्टयत

9

निगृह्य तं महाबाहुं ततः स भुजगस तदा

विमुच्यास्य भुजौ पीनाव इदं वचनम अब्रवीत

10

दिष्ट्या तवं कषुधितस्याद्य देवैर भक्षॊ महाभुज

दिष्ट्या कालस्य महतः परियाः पराणा हि देहिनाम

11

यथा तव इदं मया पराप्तं भुजंगत्वम अरिंदम

तद अवश्यं मया खयाप्यं तवाद्य शृणु सत्तम

12

इमाम अवस्थां संप्राप्तॊ हय अहं कॊपान मनीषिणाम

शापस्यान्तं परिप्रेप्सुः सर्पस्य कथयामि तत

13

नहुषॊ नाम राजर्षिर वयक्तं ते शरॊत्रम आगतः

तवैव पूर्वः पूर्वेषाम आयॊर वंशकरः सुतः

14

सॊ ऽहं शापाद अगस्त्यस्य बराह्मणान अवमन्य च

इमाम अवस्थाम आपन्नः पश्य दैवम इदं मम

15

तवां चेद अवध्यम आयान्तम अतीव परियदर्शनम

अहम अद्यॊपयॊक्ष्यामि विधानं पश्य यादृशम

16

न हि मे मुच्यते कश चित कथं चिद गरहणं गतः

गजॊ वा महिषॊ वापि षष्ठे काले नरॊत्तम

17

नासि केवलसर्पेण तिर्यग्यॊनिषु वर्तता

गृहीतः कौरवश्रेष्ठ वरदानम इदं मम

18

पतता हि विमानाग्रान मया शक्रासनाद दरुतम

कुरु शापान्तम इत्य उक्तॊ भगवान मुनिसत्तमः

19

स माम उवाच तेजस्वी कृपयाभिपरिप्लुतः

मॊक्षस ते भविता राजन कस्माच चित कालपर्ययात

20

ततॊ ऽसमि पतितॊ भूमौ न च माम अजहात समृतिः

समार्तम अस्ति पुराणं मे यथैवाधिगतं तथा

21

यस तु ते वयाहृतान परश्नान परतिब्रूयाद विशेषवित

स तवां मॊक्षयिता शापाद इति माम अब्रवीद ऋषिः

22

गृहीतस्य तवया राजन पराणिनॊ ऽपि बलीयसः

सत्त्वभ्रंशॊ ऽधिकस्यापि सर्वस्याशु भविष्यति

23

इति चाप्य अहम अश्रौषं वचस तेषां दयावताम

मयि संजातहार्दानाम अथ ते ऽनतर्हिता दविजाः

24

सॊ ऽहं परमदुष्कर्मा वसामि निरये ऽशुचौ

सर्पयॊनिम इमां पराप्य कालाकाङ्क्षी महाद्युते

25

तम उवाच महाबाहुर भीमसेनॊ भुजंगमम

न ते कुप्ये महासर्पन चात्मानं विगर्हये

26

यस्माद अभावी भावी वा मनुष्यः सुखदुःखयॊः

आगमे यदि वापाये न तत्र गरपयेन मनः

27

दैवं पुरुषकारेण कॊ निवर्तितुम अर्हति

दैवम एव परं मन्ये पुरुषार्थॊ निरर्थकः

28

पश्य दैपॊपघाताद धि भुजवीर्यव्यपाश्रयम

इमाम अवस्थां संप्राप्तम अनिमित्तम इहाद्य माम

29

किं तु नाद्यानुशॊचामि तथात्मानं विनाशितम

यथा तु विपिने नयस्तान भरातॄन राज्यपरिच्युतान

30

हिमवांश च सुदुर्गॊ ऽयं यक्षराक्षस संकुलः

मां च ते समुदीक्षन्तः परपतिष्यन्ति विह्वलाः

31

विनष्टम अथ वा शरुत्वा भविष्यन्ति निरुद्यमाः

धर्मशीला मया तेहि बाध्यन्ते राज्यगृद्धिना

32

अथ वा नार्जुनॊ धीमान विषादम उपयास्यति

सर्वास्त्रविद अनाधृष्यॊ देवगन्धर्वराक्षसैः

33

समर्थः स महाबाहुर एकाह्ना समहा बलः

देवराजम अपि सथानात परच्यावयितुम ओजसा

34

किं पुनर धृतराष्ट्रस्य पुत्रं दुर्द्यूत देविनम

विद्विष्टं सर्वलॊकस्य दम्भलॊभ परायणम

35

मातरं चैव शॊचामि कृपणां पुत्रगृद्धिनीम

यस्माकं नित्यम आशास्ते महत्त्वम अधिकं परैः

36

कथं नु तस्यानाथाया मद विनाशाद भुजंगम

अफलास ते भविष्यन्ति मयि सर्वे मनॊरथाः

37

नकुलः सहदेवश च यमजौ गुरुवर्तिनौ

मद्बाहुबलसंस्तब्धौ नित्यं पुरुषमानिनौ

38

निरुत्साहौ भविष्येते भरष्टवीर्यपराक्रमौ

मद विनाशात परिद्यूनाव इति मे वर्तते मतिः

39

एवंविधं बहु तदा विललाप वृकॊदरः

भुजंगभॊग संरुद्धॊ नाशकच च विचेष्टितुम

40

युधिष्ठिरस तु कौन्तेय बभूवास्वस्थ चेतनः

अनिष्ट दर्शनान घॊरान उत्पातान परिचिन्तयन

41

दारुणं हय अशिवं नादं शिवा दक्षिणतः सथिता

दीप्तायां दिशि वित्रस्ता रौति तस्याश्रमस्य ह

42

एकपक्षाक्षि चरणा वर्तिका घॊरदर्शना

रुधिरं वमन्ती ददृशे परत्यादित्यम अपस्वरा

43

परववाव अनिलॊ रूक्षश चण्डः शर्कर कर्षणः

अपसव्यानि सर्वाणि मृगपक्षिरुतानि च

44

पृष्ठतॊ वायसः कृष्णॊ याहि याहीति वाशति

मुहुर मुहुः परस्फुरति दक्षिणॊ ऽसय भुजस तथा

45

हृदयं चरणश चापि वामॊ ऽसय परिवर्तते

सव्यस्याक्ष्णॊ विकारश चाप्य अनिष्टः समपद्यत

46

स धर्मराजॊ मेधावी शङ्कमानॊ महद भयम

दरौपदीं परिपप्रच्छ कव भीम इति भारत

47

शशंस तस्मै पाञ्चाली चिरयातं वृकॊदरम

स परतस्थे महाबाहुर धौम्येन सहितॊ नृपः

48

दरौपद्या रक्षणं कार्यम इत्य उवाच धनंजयम

नकुलं सहदेवं च वयादिदेश दविजान परति

49

स तस्य पदम उन्नीय तस्माद एवाश्रमात परभुः

ददर्श पृथिवीं चिह्नैर भीमस्य परिचिह्निताम

50

धावतस तस्य वीरस्य मृगार्थे वातरंहसः

ऊरुवातविनिर्भग्नान दरुमान वयावर्तितान पथि

51

स गत्वा तैस तदा चिह्नैर ददर्श गिरिगह्वरे

गृहीतं भुजगेन्द्रेण निश्चेष्टम अनुजं तथा

1

[vai]

sa bhīmasenas tejasvī tathā sarpavaśaṃ gataḥ

cintayām āsa sarpasya vīryam atyadbhutaṃ mahat

2

uvāca ca mahāsarpaṃ kāmayā brūhi pannaga

kas tvaṃ bho bhujaga śreṣṭha kiṃ mayā ca kariṣyasi

3

pāṇḍavo bhimaseno 'haṃ dharmarājād anantaraḥ

nāgāyuta samaprāṇo tvayā nītaḥ kathaṃ vaśam

4

siṃhāḥ kesariṇo vyāghrā mahiṣā vāraṇās tathā

samāgatāś ca bahuśo nihatāś ca mayā mṛdhe

5

dānavāś ca piśācāś ca rākṣasāś ca mahābalāḥ

bhujavegam aśaktā me soḍhuṃ pannagasattama

6

kiṃ nu vidyā balaṃ kiṃ vā varadānam atho tava

udyogam api kurvāṇo vaśago 'smi kṛtas tvayā

7

asatyo vikramo nṝṇām iti me niścitā matiḥ

yathedaṃ me tvayā nāgabalaṃ pratihataṃ mahat

8

ity evaṃ vādinaṃ vīraṃ bhīmam akliṣṭakāriṇam

bhogena mahatā sarpaḥ samantāt paryaveṣṭayat

9

nigṛhya taṃ mahābāhuṃ tataḥ sa bhujagas tadā

vimucyāsya bhujau pīnāv idaṃ vacanam abravīt

10

diṣṭyā tvaṃ kṣudhitasyādya devair bhakṣo mahābhuja

diṣṭyā kālasya mahataḥ priyāḥ prāṇā hi dehinām

11

yathā tv idaṃ mayā prāptaṃ bhujaṃgatvam ariṃdama

tad avaśyaṃ mayā khyāpyaṃ tavādya śṛṇu sattama

12

imām avasthāṃ saṃprāpto hy ahaṃ kopān manīṣiṇām

śāpasyāntaṃ pariprepsuḥ sarpasya kathayāmi tat

13

nahuṣo nāma rājarṣir vyaktaṃ te śrotram āgataḥ

tavaiva pūrvaḥ pūrveṣām āyor vaṃśakaraḥ suta

14

so 'haṃ śāpād agastyasya brāhmaṇān avamanya ca

imām avasthām āpannaḥ paśya daivam idaṃ mama

15

tvāṃ ced avadhyam āyāntam atīva priyadarśanam

aham adyopayokṣyāmi vidhānaṃ paśya yādṛśam

16

na hi me mucyate kaś cit kathaṃ cid grahaṇaṃ gataḥ

gajo vā mahiṣo vāpi ṣaṣṭhe kāle narottama

17

nāsi kevalasarpeṇa tiryagyoniṣu vartatā

gṛhītaḥ kauravaśreṣṭha varadānam idaṃ mama

18

patatā hi vimānāgrān mayā śakrāsanād drutam

kuru śāpāntam ity ukto bhagavān munisattama

19

sa mām uvāca tejasvī kṛpayābhipariplutaḥ

mokṣas te bhavitā rājan kasmāc cit kālaparyayāt

20

tato 'smi patito bhūmau na ca mām ajahāt smṛtiḥ

smārtam asti purāṇaṃ me yathaivādhigataṃ tathā

21

yas tu te vyāhṛtān praśnān pratibrūyād viśeṣavit

sa tvāṃ mokṣayitā śāpād iti mām abravīd ṛṣi

22

gṛhītasya tvayā rājan prāṇino 'pi balīyasaḥ

sattvabhraṃśo 'dhikasyāpi sarvasyāśu bhaviṣyati

23

iti cāpy aham aśrauṣaṃ vacas teṣāṃ dayāvatām

mayi saṃjātahārdānām atha te 'ntarhitā dvijāḥ

24

so 'haṃ paramaduṣkarmā vasāmi niraye 'śucau

sarpayonim imāṃ prāpya kālākāṅkṣī mahādyute

25

tam uvāca mahābāhur bhīmaseno bhujaṃgamam

na te kupye mahāsarpana cātmānaṃ vigarhaye

26

yasmād abhāvī bhāvī vā manuṣyaḥ sukhaduḥkhayoḥ

āgame yadi vāpāye na tatra grapayen mana

27

daivaṃ puruṣakāreṇa ko nivartitum arhati

daivam eva paraṃ manye puruṣārtho nirarthaka

28

paśya daipopaghātād dhi bhujavīryavyapāśrayam

imām avasthāṃ saṃprāptam animittam ihādya mām

29

kiṃ tu nādyānuśocāmi tathātmānaṃ vināśitam

yathā tu vipine nyastān bhrātṝn rājyaparicyutān

30

himavāṃś ca sudurgo 'yaṃ yakṣarākṣasa saṃkulaḥ

māṃ ca te samudīkṣantaḥ prapatiṣyanti vihvalāḥ

31

vinaṣṭam atha vā śrutvā bhaviṣyanti nirudyamāḥ

dharmaśīlā mayā tehi bādhyante rājyagṛddhinā

32

atha vā nārjuno dhīmān viṣādam upayāsyati

sarvāstravid anādhṛṣyo devagandharvarākṣasai

33

samarthaḥ sa mahābāhur ekāhnā samahā balaḥ

devarājam api sthānāt pracyāvayitum ojasā

34

kiṃ punar dhṛtarāṣṭrasya putraṃ durdyūta devinam

vidviṣṭaṃ sarvalokasya dambhalobha parāyaṇam

35

mātaraṃ caiva śocāmi kṛpaṇāṃ putragṛddhinīm

yasmākaṃ nityam āśāste mahattvam adhikaṃ parai

36

kathaṃ nu tasyānāthāyā mad vināśād bhujaṃgama

aphalās te bhaviṣyanti mayi sarve manorathāḥ

37

nakulaḥ sahadevaś ca yamajau guruvartinau

madbāhubalasaṃstabdhau nityaṃ puruṣamāninau

38

nirutsāhau bhaviṣyete bhraṣṭavīryaparākramau

mad vināśāt paridyūnāv iti me vartate mati

39

evaṃvidhaṃ bahu tadā vilalāpa vṛkodaraḥ

bhujaṃgabhoga saṃruddho nāśakac ca viceṣṭitum

40

yudhiṣṭhiras tu kaunteya babhūvāsvastha cetanaḥ

aniṣṭa darśanān ghorān utpātān paricintayan

41

dāruṇaṃ hy aśivaṃ nādaṃ śivā dakṣiṇataḥ sthitā

dīptāyāṃ diśi vitrastā rauti tasyāśramasya ha

42

ekapakṣākṣi caraṇā vartikā ghoradarśanā

rudhiraṃ vamantī dadṛśe pratyādityam apasvarā

43

pravavāv anilo rūkṣaś caṇḍaḥ śarkara karṣaṇaḥ

apasavyāni sarvāṇi mṛgapakṣirutāni ca

44

pṛṣṭhato vāyasaḥ kṛṣṇo yāhi yāhīti vāśati

muhur muhuḥ prasphurati dakṣiṇo 'sya bhujas tathā

45

hṛdayaṃ caraṇaś cāpi vāmo 'sya parivartate

savyasyākṣṇo vikāraś cāpy aniṣṭaḥ samapadyata

46

sa dharmarājo medhāvī śaṅkamāno mahad bhayam

draupadīṃ paripapraccha kva bhīma iti bhārata

47

aśaṃsa tasmai pāñcālī cirayātaṃ vṛkodaram

sa pratasthe mahābāhur dhaumyena sahito nṛpa

48

draupadyā rakṣaṇaṃ kāryam ity uvāca dhanaṃjayam

nakulaṃ sahadevaṃ ca vyādideśa dvijān prati

49

sa tasya padam unnīya tasmād evāśramāt prabhuḥ

dadarśa pṛthivīṃ cihnair bhīmasya paricihnitām

50

dhāvatas tasya vīrasya mṛgārthe vātaraṃhasaḥ

ūruvātavinirbhagnān drumān vyāvartitān pathi

51

sa gatvā tais tadā cihnair dadarśa girigahvare

gṛhītaṃ bhujagendreṇa niśceṣṭam anujaṃ tathā
london polyglot bible| polyglot bible review
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 176