Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 177

Book 3. Chapter 177

The Mahabharata In Sanskrit


Book 3

Chapter 177

1

[वै]

युधिष्ठिरस तम आसाद्य सर्पभॊगाभिवेष्टितम

दयितं भरतरं वीरम इदं वचनम अब्रवीत

2

कुन्ती मातः कथम इमाम आपदं तवम अवाप्तवान

कश चायं पर्वताभॊगप्रतिमः पन्नगॊत्तमः

3

स धर्मराजम आलक्ष्य भराता भरातरम अग्रजम

कथयाम आस तत सर्वं गरहणादि विचेष्टितम

4

[य]

देवॊ वा यदि वा दैत्य उरगॊ वा भवान यदि

सत्यं सर्पवचॊ बरूहि पृच्छति तवां युधिष्ठिरः

5

किम आहृत्य विदित्वा वा परीतिस ते सयाद भुजंगम

किमाहारं परयच्छामि कथं मुञ्चेद भवान इमम

6

[सर्प]

नहुषॊ नाम राजाहम आसं पूर्वस तवानघ

परथितः पञ्चमः सॊमाद आयॊःपुत्रॊ नराधिप

7

करतुभिस तपसा चैव सवाध्यायेन दमेन च

तरैलॊक्यैश्वर्यम अव्यग्रं पराप्तॊ विक्रमणेन च

8

तद ऐश्वर्यं समासाद्य दर्पॊ माम अगमत तदा

सहस्रं हि दविजातीनाम उवाह शिबिलां मम

9

ऐश्वर्यमदमत्तॊ ऽहम अवमन्य ततॊ दविजान

इमाम अगस्त्येन दशाम आनीतः पृथिवीपते

10

न तु माम अजहात परज्ञा यावद अद्येति पाण्डव

तस्यैवानुग्रहाद राजन्न अगस्त्यस्य महात्मनः

11

षष्ठे काले ममाहारः पराप्तॊ ऽयम अनुजस तव

नाहम एनं विमॊक्ष्यामि न चान्यम अभिकामये

12

परश्नान उच्चारितांस तु तवं वयाहरिष्यसि चेन मम

अथ पश्चाद विमॊक्ष्यामि भरातरं ते वृकॊदरम

13

[य]

बरूहि सर्पयथाकामं परतिवक्ष्यामि ते वचः

अपि चेच छक्नुयां परीतिम आहर्तुं ते भुजंगम

14

वेद्यं यद बराह्मणेनेह तद भवान वेत्ति केवलम

सर्पराजततः शरुत्वा परतिवक्ष्यामि ते वचः

15

[सर्प]

बराह्मणः कॊ भवेद राजन वेद्यं किं च युधिष्ठिर

बरवीह्य अतिमतिं तवां हि वाक्यैर अनुमिमीमहे

16

[य]

सत्यं दानं कषमा शीलम आनृशंस्यं दमॊ घृणा

दृश्यन्ते यत्र नागेन्द्र स बराह्मण इति समृतः

17

वेद्यं सर्पपरं बरह्म निर्दुःखम असुखं च यत

यत्र गत्वा न शॊचन्ति भवतः किं विवक्षितम

18

[सर्प]

चातुर्वर्ण्यं परमाणं च सत्यं च बरह्म चैव ह

शूद्रेष्व अपि च सत्यं च दानम अक्रॊध एव च

आनृशंस्यम अहिंसा च घृणा चैव युधिष्ठिर

19

वेद्यं यच चाथ निर्दुःखम असुखं च नराधिप

ताभ्यां हीनं पदं चान्यन न तद अस्तीति लक्षये

20

[य]

शूद्रे चैतद भवेल लक्ष्यं दविजे तच च न विद्यते

न वै शूद्रॊ भवेच छूद्रॊ बराह्मणॊ न च बराह्मणः

21

यत्रैतल लक्ष्यते सर्पवृत्तं स बराह्मणः समृतः

यत्रैतन न भवेत सर्पतं शूद्रम इति निर्दिशेत

22

यत पुनर भवता परॊक्तं न वेद्यं विद्यतेति ह

ताभ्यां हीनम अतीत्यात्र पदं नास्तीति चेद अपि

23

एवम एतन मतं सर्पताभ्यां हीनं न विद्यते

यथा शीतॊष्णयॊर मध्ये भवेन नॊष्णं न शीतता

24

एवं वै सुखदुःखाभ्यां हीनम अस्ति पदं कव चित

एषा मम मतिः सर्पयथा वा मन्यते भवान

25

[सर्प]

यदि ते वृत्ततॊ राजन बराह्मणः परसमीक्षितः

वयर्था जातिस तदायुष्मन कृतिर यावन न दृश्यते

26

[य]

जातिर अत्र महासर्पमनुष्यत्वे महामते

संकरात सर्ववर्णानां दुष्परीक्ष्येति मे मतिः

27

सर्वे सर्वास्व अपत्यानि जनयन्ति यदा नराः

वान मैथुनम अथॊ जन्म मरणं च समं नृणाम

28

इदम आर्षं परमाणं च ये यजामह इत्य अपि

तस्माच छीलं परधानेष्टं विदुर ये तत्त्वदर्शिनः

29

परान्न्न नाभिर वर्धनात पुंसॊ जातकर्म विधीयते

तत्रास्य माता सावित्री पिता तव आचार्य उच्यते

30

वृत्त्या शूद्र समॊ हय एष यावद वेदे न जायते

अस्मिन्न एवं मतिद्वैधे मनुः सवायम्भुवॊ ऽबरवीत

31

कृतकृत्याः पुनर वर्णा यदि वृत्तं न विद्यते

संकरस तत्र नागेन्द्र बलवान परसमीक्षितः

32

यत्रेदानीं महासर्पसंस्कृतं वृत्तम इष्यते

तं बराह्मणम अहं पूर्वम उक्तवान भुजगॊत्तम

33

[सर्प]

शरुतं विदितवेद्यस्य तव वाक्यं युधिष्ठिर

भक्षयेयम अहं कस्माद भरातरं ते वृकॊदरम

1

[vai]

yudhiṣṭhiras tam āsādya sarpabhogābhiveṣṭitam

dayitaṃ bhrataraṃ vīram idaṃ vacanam abravīt

2

kuntī mātaḥ katham imām āpadaṃ tvam avāptavān

kaś cāyaṃ parvatābhogapratimaḥ pannagottama

3

sa dharmarājam ālakṣya bhrātā bhrātaram agrajam

kathayām āsa tat sarvaṃ grahaṇādi viceṣṭitam

4

[y]

devo vā yadi vā daitya urago vā bhavān yadi

satyaṃ sarpavaco brūhi pṛcchati tvāṃ yudhiṣṭhira

5

kim āhṛtya viditvā vā prītis te syād bhujaṃgama

kimāhāraṃ prayacchāmi kathaṃ muñced bhavān imam

6

[sarpa]

nahuṣo nāma rājāham āsaṃ pūrvas tavānagha

prathitaḥ pañcamaḥ somād āyoḥputro narādhipa

7

kratubhis tapasā caiva svādhyāyena damena ca

trailokyaiśvaryam avyagraṃ prāpto vikramaṇena ca

8

tad aiśvaryaṃ samāsādya darpo mām agamat tadā

sahasraṃ hi dvijātīnām uvāha śibilāṃ mama

9

aiśvaryamadamatto 'ham avamanya tato dvijān

imām agastyena daśām ānītaḥ pṛthivīpate

10

na tu mām ajahāt prajñā yāvad adyeti pāṇḍava

tasyaivānugrahād rājann agastyasya mahātmana

11

aṣṭhe kāle mamāhāraḥ prāpto 'yam anujas tava

nāham enaṃ vimokṣyāmi na cānyam abhikāmaye

12

praśnān uccāritāṃs tu tvaṃ vyāhariṣyasi cen mama

atha paścād vimokṣyāmi bhrātaraṃ te vṛkodaram

13

[y]

brūhi sarpayathākāmaṃ prativakṣyāmi te vacaḥ

api cec chaknuyāṃ prītim āhartuṃ te bhujaṃgama

14

vedyaṃ yad brāhmaṇeneha tad bhavān vetti kevalam

sarparājatataḥ śrutvā prativakṣyāmi te vaca

15

[sarpa]

brāhmaṇaḥ ko bhaved rājan vedyaṃ kiṃ ca yudhiṣṭhira

bravīhy atimatiṃ tvāṃ hi vākyair anumimīmahe

16

[y]

satyaṃ dānaṃ kṣamā śīlam ānṛśaṃsyaṃ damo ghṛṇā

dṛśyante yatra nāgendra sa brāhmaṇa iti smṛta

17

vedyaṃ sarpaparaṃ brahma nirduḥkham asukhaṃ ca yat

yatra gatvā na śocanti bhavataḥ kiṃ vivakṣitam

18

[sarpa]

cāturvarṇyaṃ pramāṇaṃ ca satyaṃ ca brahma caiva ha

śūdreṣv api ca satyaṃ ca dānam akrodha eva ca

ānṛśaṃsyam ahiṃsā ca ghṛṇā caiva yudhiṣṭhira

19

vedyaṃ yac cātha nirduḥkham asukhaṃ ca narādhipa

tābhyāṃ hīnaṃ padaṃ cānyan na tad astīti lakṣaye

20

[y]

śūdre caitad bhavel lakṣyaṃ dvije tac ca na vidyate

na vai śūdro bhavec chūdro brāhmaṇo na ca brāhmaṇa

21

yatraital lakṣyate sarpavṛttaṃ sa brāhmaṇaḥ smṛtaḥ

yatraitan na bhavet sarpataṃ śūdram iti nirdiśet

22

yat punar bhavatā proktaṃ na vedyaṃ vidyateti ha

tābhyāṃ hīnam atītyātra padaṃ nāstīti ced api

23

evam etan mataṃ sarpatābhyāṃ hīnaṃ na vidyate

yathā śītoṣṇayor madhye bhaven noṣṇaṃ na śītatā

24

evaṃ vai sukhaduḥkhābhyāṃ hīnam asti padaṃ kva cit

eṣā mama matiḥ sarpayathā vā manyate bhavān

25

[sarpa]

yadi te vṛttato rājan brāhmaṇaḥ prasamīkṣitaḥ

vyarthā jātis tadāyuṣman kṛtir yāvan na dṛśyate

26

[y]

jātir atra mahāsarpamanuṣyatve mahāmate

saṃkarāt sarvavarṇānāṃ duṣparīkṣyeti me mati

27

sarve sarvāsv apatyāni janayanti yadā narāḥ

vān maithunam atho janma maraṇaṃ ca samaṃ nṛṇām

28

idam ārṣaṃ pramāṇaṃ ca ye yajāmaha ity api

tasmāc chīlaṃ pradhāneṣṭaṃ vidur ye tattvadarśina

29

prānnn nābhir vardhanāt puṃso jātakarma vidhīyate

tatrāsya mātā sāvitrī pitā tv ācārya ucyate

30

vṛttyā śūdra samo hy eṣa yāvad vede na jāyate

asminn evaṃ matidvaidhe manuḥ svāyambhuvo 'bravīt

31

kṛtakṛtyāḥ punar varṇā yadi vṛttaṃ na vidyate

saṃkaras tatra nāgendra balavān prasamīkṣita

32

yatredānīṃ mahāsarpasaṃskṛtaṃ vṛttam iṣyate

taṃ brāhmaṇam ahaṃ pūrvam uktavān bhujagottama

33

[sarpa]

śrutaṃ viditavedyasya tava vākyaṃ yudhiṣṭhira

bhakṣayeyam ahaṃ kasmād bhrātaraṃ te vṛkodaram
apostolic bible polyglot| apostolic bible polyglot
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 177