Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 183

Book 3. Chapter 183

The Mahabharata In Sanskrit


Book 3

Chapter 183

1

[मार्क]

भूय एव तु माहात्म्यं बराह्मणानां निबॊध मे

वैन्यॊ नामेह राजर्षिर अश्वमेधाय दीक्षितः

तम अत्रिर गन्तुम आरेभे वित्तार्थम इति नः शरुतम

2

भूयॊ ऽथ नानुरुध्यत स धर्मव्यक्ति निदर्शनात

संचिन्त्य स महातेजा वनम एवान्वरॊचयत

धर्मपत्नीं समाहूय पुत्रांश चेदम उवाच ह

3

पराप्स्यामः फलम अत्यन्तं बहुलं निरुपद्रवम

अरण्यगमनं कषिप्रं रॊचतां वॊ गुनाधिकम

4

तं भार्या परत्युवाचेदं धर्मम एवानुरुध्यती

वैनं गत्वा महात्मानम अर्थयस्व धनं बहु

स ते दास्यति राजर्षिर यजमानॊ ऽरथिने धनम

5

तत आदाय विप्रर्षे परतिगृह्य धनं बहु

भृत्यान सुतान संविभज्य ततॊ वरज यथेप्सितम

एष वै परमॊ धर्मधर्मविद्भिर उदाहृतः

6

[अत्रि]

कथितॊ मे महाभागे गौतमेन महात्मना

वैन्यॊ धर्मार्थसंयुक्तः सत्यव्रतसमन्वितः

7

किं तव अस्ति तत्र दवेष्टारॊ निवसन्ति हि मे दविजाः

यथा मे गौतमः पराह ततॊ न वयवसाम्य अहम

8

तत्र सम वाचं कल्याणीं धर्मकामार्थ संहिताम

मयॊक्ताम अन्यथा बरूयुस ततस ते वै निरर्थकाम

9

गमिष्यामि महाप्राज्ञे रॊचते मे वचस तव

गाश च मे दास्यते वैन्यः परभूतं चार्थसंचयम

10

[मार्क]

एवम उक्त्वा जगामाशु वैन्य यज्ञं महातपः

गत्वा च यज्ञायतनम अत्रिस तुष्टाव तं नृपम

11

राजन वैन्य तवम ईशश च भुवि तवं परथमॊ नृपः

सतुवन्ति तवां मुनिगणास तवद अन्यॊ नास्ति धर्मवित

12

तम अब्रवीद ऋषिस तत्र वच करुद्धॊ महातपः

मैवम अत्रे पुनर बरूया न ते परज्ञा समाहिता

अत्र नः परथमं सथाता महेन्द्रॊ वै परजापतिः

13

अथात्रिर अपि राजेन्द्र गौतमं परत्यभाषत

अयम एव विधाता च यथैवेन्द्रः परजापतिः

तवम एव मुह्यसे मॊहान न परज्ञानं तवास्ति ह

14

[गौतम]

जानामि नाहं मुह्यामि तवं विवक्षुर विमुह्यसे

सतॊष्यसे ऽभयुदय परेप्सुस तस्य दर्शनसंश्रयात

15

न वेत्थ परमं धर्मं न चावैषि परयॊजनम

बालस तवम असि मूढश च वृद्धः केवापि हेतुना

16

[मार्क]

विवदन्तौ तथा तौ तु मुनीनां दर्शने सथितौ

ये तस्य यज्ञे संवृत्तास ते ऽपृच्छन्त कथं तव इमौ

17

परवेशः केन दत्तॊ ऽयम अनयॊर वैन्य संसदि

उच्चैः समभिभाषन्तौ केन कार्येण विष्ठितौ

18

ततः परमधर्मात्मा काश्यपः सर्वधर्मवित

विवादिनाव अनुप्राप्तौ ताव उभौ परत्यवेदयत

19

अथाब्रवीत सदस्यांस तु गौतमॊ मुनिसत्तमान

आवयॊर वयाहृतं परश्नं शृणुत दविजपुंगवाः

वैन्यॊ विधातेत्य आहात्रिर अत्र नः संशयॊ महान

20

शरुत्वैव तु महात्मानॊ मुनयॊ ऽभयद्रवन दरुतम

सनत्कुमारं धर्मज्ञं संशय छेदनाय वै

21

स च तेषां वचॊ शरुत्वा यथातत्त्वं महातपः

परत्युवाचाथ तान एवं धर्मार्थसहितं वचः

22

[सनत्कुमार]

बरह्मक्षत्रेण सहितं कषत्रं च बरह्मणा सह

राजा वै परथमॊ धर्मः परजानां पतिर एव च

स एव शक्रः शुक्रश च स धाता स बृहस्पतिः

23

परजापतिर विराट सम्राट कषत्रियॊ भूपतिर नृपः

य एभिः सतूयते शब्दैः कस तं नार्चितुम अर्हति

24

पुरा यॊनिर युधाजिच च अभिया मुदितॊ भवः

सवर्णेता सहजिद बभ्रुर इति राजाभिधीयते

25

सत्यमन्युर युधाजीवः सत्यधर्मप्रवर्तकः

अधर्माद ऋषयॊ भीता बलं कषत्रे समादधन

26

आदित्यॊ दिवि देवेषु तमॊनुदति तेजसा

तथैव नृपतिर भूमाव अधर्मं नुदते भृशम

27

अतॊ राज्ञः परधानत्वं शास्त्रप्रामाण्य दर्शनात

उत्तरः सिध्यते पक्षॊ येन राजेति भाषितम

28

[मार्क]

ततः स राजा संहृष्टः सिद्धे पक्षे महामनः

तम अत्रिम अब्रवीत परीतः पूर्वं येनाभिसंस्तुतः

29

यस्मात सर्वमनुष्येषु जयायांसं माम इहाब्रवीः

सर्वदेवैश च विप्रर्षे संमितं शरेष्ठम एव च

तस्मात ते ऽहं परदास्यामि विविधं वसु भूरि च

30

दासी सहस्रं शयामानां सुवस्त्राणाम अलंकृतम

दशकॊट्यॊ हिरण्यस्य रुक्मभारांस तथा दश

एतद ददानि ते विप्र सर्वज्ञस तवं हि मे मतः

31

तद अत्रिर नयायतः सर्वं परतिगृह्य महामनः

परत्याजगाम तेजस्वी गृहान एव महातपः

32

परदाय च धनं परीतः पुत्रेभ्यः परयतात्मवान

तपॊ समभिसंधाय वनम एवान्वपद्यत

1

[mārk]

bhūya eva tu māhātmyaṃ brāhmaṇānāṃ nibodha me

vainyo nāmeha rājarṣir aśvamedhāya dīkṣitaḥ

tam atrir gantum ārebhe vittārtham iti naḥ śrutam

2

bhūyo 'tha nānurudhyat sa dharmavyakti nidarśanāt

saṃcintya sa mahātejā vanam evānvarocayat

dharmapatnīṃ samāhūya putrāṃś cedam uvāca ha

3

prāpsyāmaḥ phalam atyantaṃ bahulaṃ nirupadravam

araṇyagamanaṃ kṣipraṃ rocatāṃ vo gunādhikam

4

taṃ bhāryā pratyuvācedaṃ dharmam evānurudhyatī

vainaṃ gatvā mahātmānam arthayasva dhanaṃ bahu

sa te dāsyati rājarṣir yajamāno 'rthine dhanam

5

tata ādāya viprarṣe pratigṛhya dhanaṃ bahu

bhṛtyān sutān saṃvibhajya tato vraja yathepsitam

eṣa vai paramo dharmadharmavidbhir udāhṛta

6

[atri]

kathito me mahābhāge gautamena mahātmanā

vainyo dharmārthasaṃyuktaḥ satyavratasamanvita

7

kiṃ tv asti tatra dveṣṭāro nivasanti hi me dvijāḥ

yathā me gautamaḥ prāha tato na vyavasāmy aham

8

tatra sma vācaṃ kalyāṇīṃ dharmakāmārtha saṃhitām

mayoktām anyathā brūyus tatas te vai nirarthakām

9

gamiṣyāmi mahāprājñe rocate me vacas tava

gāś ca me dāsyate vainyaḥ prabhūtaṃ cārthasaṃcayam

10

[mārk]

evam uktvā jagāmāśu vainya yajñaṃ mahātapaḥ

gatvā ca yajñāyatanam atris tuṣṭāva taṃ nṛpam

11

rājan vainya tvam īśaś ca bhuvi tvaṃ prathamo nṛpaḥ

stuvanti tvāṃ munigaṇās tvad anyo nāsti dharmavit

12

tam abravīd ṛṣis tatra vaca kruddho mahātapaḥ

maivam atre punar brūyā na te prajñā samāhitā

atra naḥ prathamaṃ sthātā mahendro vai prajāpati

13

athātrir api rājendra gautamaṃ pratyabhāṣata

ayam eva vidhātā ca yathaivendraḥ prajāpatiḥ

tvam eva muhyase mohān na prajñānaṃ tavāsti ha

14

[gautama]

jānāmi nāhaṃ muhyāmi tvaṃ vivakṣur vimuhyase

stoṣyase 'bhyudaya prepsus tasya darśanasaṃśrayāt

15

na vettha paramaṃ dharmaṃ na cāvaiṣi prayojanam

bālas tvam asi mūḍhaś ca vṛddhaḥ kevāpi hetunā

16

[mārk]

vivadantau tathā tau tu munīnāṃ darśane sthitau

ye tasya yajñe saṃvṛttās te 'pṛcchanta kathaṃ tv imau

17

praveśaḥ kena datto 'yam anayor vainya saṃsadi

uccaiḥ samabhibhāṣantau kena kāryeṇa viṣṭhitau

18

tataḥ paramadharmātmā kāśyapaḥ sarvadharmavit

vivādināv anuprāptau tāv ubhau pratyavedayat

19

athābravīt sadasyāṃs tu gautamo munisattamān

āvayor vyāhṛtaṃ praśnaṃ śṛuta dvijapuṃgavāḥ

vainyo vidhātety āhātrir atra naḥ saṃśayo mahān

20

rutvaiva tu mahātmāno munayo 'bhyadravan drutam

sanatkumāraṃ dharmajñaṃ saṃśaya chedanāya vai

21

sa ca teṣāṃ vaco śrutvā yathātattvaṃ mahātapaḥ

pratyuvācātha tān evaṃ dharmārthasahitaṃ vaca

22

[sanatkumāra]

brahmakṣatreṇa sahitaṃ kṣatraṃ ca brahmaṇā saha

rājā vai prathamo dharmaḥ prajānāṃ patir eva ca

sa eva śakraḥ śukraś ca sa dhātā sa bṛhaspati

23

prajāpatir virāṭ samrāṭ kṣatriyo bhūpatir nṛpaḥ

ya ebhiḥ stūyate śabdaiḥ kas taṃ nārcitum arhati

24

purā yonir yudhājic ca abhiyā mudito bhavaḥ

svarṇetā sahajid babhrur iti rājābhidhīyate

25

satyamanyur yudhājīvaḥ satyadharmapravartakaḥ

adharmād ṛṣayo bhītā balaṃ kṣatre samādadhan

26

dityo divi deveṣu tamonudati tejasā

tathaiva nṛpatir bhūmāv adharmaṃ nudate bhṛśam

27

ato rājñaḥ pradhānatvaṃ śāstraprāmāṇya darśanāt

uttaraḥ sidhyate pakṣo yena rājeti bhāṣitam

28

[mārk]

tataḥ sa rājā saṃhṛṣṭaḥ siddhe pakṣe mahāmanaḥ

tam atrim abravīt prītaḥ pūrvaṃ yenābhisaṃstuta

29

yasmāt sarvamanuṣyeṣu jyāyāṃsaṃ mām ihābravīḥ

sarvadevaiś ca viprarṣe saṃmitaṃ śreṣṭham eva ca

tasmāt te 'haṃ pradāsyāmi vividhaṃ vasu bhūri ca

30

dāsī sahasraṃ śyāmānāṃ suvastrāṇām alaṃkṛtam

daśakoṭyo hiraṇyasya rukmabhārāṃs tathā daśa

etad dadāni te vipra sarvajñas tvaṃ hi me mata

31

tad atrir nyāyataḥ sarvaṃ pratigṛhya mahāmanaḥ

pratyājagāma tejasvī gṛhān eva mahātapa

32

pradāya ca dhanaṃ prītaḥ putrebhyaḥ prayatātmavān

tapo samabhisaṃdhāya vanam evānvapadyata
gta sa myths and legend| myths ad legend
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 183