Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 184

Book 3. Chapter 184

The Mahabharata In Sanskrit


Book 3

Chapter 184

1

[मार्क]

अत्रैव च सरस्वत्या गीतं परपुरंजय

पृष्टया मुनिना वीर शृणु तर्क्षेण धीमता

2

[तार्क्स्य]

किं नु शरेयॊ पुरुषस्येह भद्रे; कथं कुर्वन न चयवते सवधर्मात

आचक्ष्व मे चारुसर्वाङ्गि सर्वं; तवयानुशिष्टॊ न चयवेयं सवधर्मात

3

कथं चाग्निं जुहुयां पूजये वा; कस्मिन काले केन धर्मॊ न नश्येत

एतत सर्वं सुभगे परब्रवीहि; यथा लॊकान विरजः संचरेयम

4

[मार्क]

एवं पृष्टा परीतियुक्तेन तेन; शुश्रूषुम ईक्ष्यॊत्तम बुद्धियुक्तम

तार्क्ष्यं विप्रं धर्मयुक्तं हितं च; सरस्वती वाक्यम इदं बभाषे

5

[सरस]

यॊ बरह्म जानाति यथाप्रदेशं; सवाध्यायनित्यः शुचिर अप्रमत्तः

स वै पुरॊ देवपुरस्य गन्ता; सहामरैः पराप्नुयात परीतियॊगम

6

तत्र सम रम्या विपुला विशॊकाः; सुपुष्पिताः पुष्करिण्यः सुपुण्याः

अकर्दमा मीनवत्यः सुतीर्था; हिरण्मयैर आवृताः पुण्डरीकैः

7

तासां तीरेष्व आसते पुण्यकर्मा; महीयमानः पृथग अप्सरॊभिः

सुपुण्य गन्धाभिर अलंकृताभिर; हिरण्यवर्णाभिर अतीव हृष्टः

8

परं लॊकं गॊप्रदास तव आप्नुवन्ति; दत्त्वानड्वाहं सूर्यलॊकं वरजन्ति

वासॊ दत्त्वा चन्द्रमसः स लॊकं; दत्त्वा हिरण्यम अमृतत्वम एति

9

धेनुं दत्त्व सुव्रतां साधु दॊहां; कल्याणवत साम पलायिनीं च

यावन्ति रॊमाणि भवन्ति तस्यास; तावद वर्षाण्य अश्नुते सवर्गलॊकम

10

अनड्वाहं सुव्रतं यॊ ददाति; हलस्य वॊड्धारम अनन्तवीर्यम

धुरं धुरं बलवन्तं युवानं; पराप्नॊति लॊकान दश धेनुदस्य

11

यः सप्त वर्षाणि जुहॊति तार्क्ष्य; हव्यं तव अग्नौ सुव्रतः साधु शीलः

सप्तावरान सप्त पूर्वान पुनाति; पितामहान आत्मनः कर्मभिः सवैः

12

[तार्क्स्य]

किम अग्निहॊत्रस्य वरतं पुराणम; आचक्ष्व मे पृच्छतश चारुरूपे

तवयानुशिष्टॊ ऽहम इहाद्य विद्यां; यद अग्निहॊत्रस्य वरतं पुराणम

13

[सरस]

न चाशुचिर नाप्य अनिर्णिक्तपाणिर; नाब्रह्मविज जुहुयान नाविपश्चित

बुभुक्षवः शुचि कामा हि देवा; नाश्रद्दधानाद धि हविर जुषन्ति

14

नाश्रॊत्रियं देव हव्ये नियुञ्ज्यान; मॊघं परा सिञ्चति तादृशॊ हि

अपूर्णम अश्रॊत्रियम आह तार्क्ष्य; न वै तादृग जुहुयाद अग्निहॊत्रम

15

कृशानुं ये जुह्वति शरद्दधानाः; सत्यव्रता हुतशिष्टाशिनश च

गवां लॊकं पराप्य ते पुण्यगन्धं; पश्यन्ति देवं परमं चापि सत्यम

16

[तार्क्स्य]

कषेत्रज्ञभूतां परलॊकभावे; कर्मॊदये बुद्धिम अतिप्रविष्टाम

परज्ञां च देवीं सुभगे विमृश्य; पृच्छामि तवां का हय असि चारुरूपे

17

[सरस]

अग्निहॊत्राद अहम अभ्यागतास्मि; विप्रर्षभाणां संशय चछेदनाय

तवत संयॊगाद अहम एतद अब्रुवं; भावे सथिता तथ्यम अर्थं यथावत

18

[तार्क्स्य]

न हि तवया सदृशी का चिद अस्ति; विभ्राजसे हय अतिमात्रं यथा शरीः

रूपं च ते दिव्यम अत्यन्तकान्तं; परज्ञां च देवीं सुभगे बिभर्षि

19

[सरस]

शरेष्ठानि यानि दविपदां वरिष्ठ; यज्ञेषु विद्वन्न उपपादयन्ति

तैर एवाहं संप्रवृद्धा भवामि; आप्यायिता रूपवती च विप्र

20

यच चापि दरव्यम उपयुज्यते ह; वानस्पत्यम आयसं पार्थिवं वा

दिव्येन रूपेण च परज्ञया च; तेनैव सिद्धिर इति विद्धि विद्वन

21

[तार्क्स्य]

इदं शरेयॊ परमं मन्यमाना; वयायच्छन्ते मुनयः संप्रतीताः

आचक्ष्व मे तं परमं विशॊकं; मॊक्षं परं यं परविशन्ति धीराः

22

[सरस]

तं वै परं वेदविदः परपन्नाः; परं परेभ्यः परथितं पुराणम

सवाध्यायदानव्रतपुण्ययॊगैस; तपॊधना वीतशॊका विमुक्ताः

23

तस्याथ मध्ये वेतसः पुण्यगन्धः; सहस्रशाखॊ विमलॊ विभाति

तस्य मूलात सरितः परस्रवन्ति; मधूदक परस्रवणा रमण्यः

24

शाखां शाखां महानद्यः संयान्ति सिकता समाः

धाना पूपा मांसशाकाः सदा पायसकर्दमाः

25

यस्मिन्न अग्निमुखा देवाः सेन्द्राः सह मरुद्गणैः

ईजिरे करतुभिः शरेष्ठैस तत पदं परमं मुने

1

[mārk]

atraiva ca sarasvatyā gītaṃ parapuraṃjaya

pṛṣṭayā muninā vīra śṛṇu tarkṣeṇa dhīmatā

2

[tārksya]

kiṃ nu śreyo puruṣasyeha bhadre; kathaṃ kurvan na cyavate svadharmāt

ācakṣva me cārusarvāṅgi sarvaṃ; tvayānuśiṣṭo na cyaveyaṃ svadharmāt

3

kathaṃ cāgniṃ juhuyāṃ pūjaye vā; kasmin kāle kena dharmo na naśyet

etat sarvaṃ subhage prabravīhi; yathā lokān virajaḥ saṃcareyam

4

[mārk]

evaṃ pṛṣṭā prītiyuktena tena; śuśrūṣum īkṣyottama buddhiyuktam

tārkṣyaṃ vipraṃ dharmayuktaṃ hitaṃ ca; sarasvatī vākyam idaṃ babhāṣe

5

[saras]

yo brahma jānāti yathāpradeśaṃ; svādhyāyanityaḥ śucir apramattaḥ

sa vai puro devapurasya gantā; sahāmaraiḥ prāpnuyāt prītiyogam

6

tatra sma ramyā vipulā viśokāḥ; supuṣpitāḥ puṣkariṇyaḥ supuṇyāḥ

akardamā mīnavatyaḥ sutīrthā; hiraṇmayair āvṛtāḥ puṇḍarīkai

7

tāsāṃ tīreṣv āsate puṇyakarmā; mahīyamānaḥ pṛthag apsarobhiḥ

supuṇya gandhābhir alaṃkṛtābhir; hiraṇyavarṇābhir atīva hṛṣṭa

8

paraṃ lokaṃ gopradās tv āpnuvanti; dattvānaḍvāhaṃ sūryalokaṃ vrajanti

vāso dattvā candramasaḥ sa lokaṃ; dattvā hiraṇyam amṛtatvam eti

9

dhenuṃ dattva suvratāṃ sādhu dohāṃ; kalyāṇavat sāma palāyinīṃ ca

yāvanti romāṇi bhavanti tasyās; tāvad varṣāṇy aśnute svargalokam

10

anaḍvāhaṃ suvrataṃ yo dadāti; halasya voḍdhāram anantavīryam

dhuraṃ dhuraṃ balavantaṃ yuvānaṃ; prāpnoti lokān daśa dhenudasya

11

yaḥ sapta varṣāṇi juhoti tārkṣya; havyaṃ tv agnau suvrataḥ sādhu śīlaḥ

saptāvarān sapta pūrvān punāti; pitāmahān ātmanaḥ karmabhiḥ svai

12

[tārksya]

kim agnihotrasya vrataṃ purāṇam; ācakṣva me pṛcchataś cārurūpe

tvayānuśiṣṭo 'ham ihādya vidyāṃ; yad agnihotrasya vrataṃ purāṇam

13

[saras]

na cāśucir nāpy anirṇiktapāṇir; nābrahmavij juhuyān nāvipaścit

bubhukṣavaḥ śuci kāmā hi devā; nāśraddadhānād dhi havir juṣanti

14

nāśrotriyaṃ deva havye niyuñjyān; moghaṃ parā siñcati tādṛśo hi

apūrṇam aśrotriyam āha tārkṣya; na vai tādṛg juhuyād agnihotram

15

kṛśānuṃ ye juhvati śraddadhānāḥ; satyavratā hutaśiṣṭāśinaś ca

gavāṃ lokaṃ prāpya te puṇyagandhaṃ; paśyanti devaṃ paramaṃ cāpi satyam

16

[tārksya]

kṣetrajñabhūtāṃ paralokabhāve; karmodaye buddhim atipraviṣṭām

prajñāṃ ca devīṃ subhage vimṛśya; pṛcchāmi tvāṃ kā hy asi cārurūpe

17

[saras]

agnihotrād aham abhyāgatāsmi; viprarṣabhāṇāṃ saṃśaya cchedanāya

tvat saṃyogād aham etad abruvaṃ; bhāve sthitā tathyam arthaṃ yathāvat

18

[tārksya]

na hi tvayā sadṛśī kā cid asti; vibhrājase hy atimātraṃ yathā śrīḥ

rūpaṃ ca te divyam atyantakāntaṃ; prajñāṃ ca devīṃ subhage bibharṣi

19

[saras]

śreṣṭhāni yāni dvipadāṃ variṣṭha; yajñeṣu vidvann upapādayanti

tair evāhaṃ saṃpravṛddhā bhavāmi; āpyāyitā rūpavatī ca vipra

20

yac cāpi dravyam upayujyate ha; vānaspatyam āyasaṃ pārthivaṃ vā

divyena rūpeṇa ca prajñayā ca; tenaiva siddhir iti viddhi vidvan

21

[tārksya]

idaṃ śreyo paramaṃ manyamānā; vyāyacchante munayaḥ saṃpratītāḥ

cakṣva me taṃ paramaṃ viśokaṃ; mokṣaṃ paraṃ yaṃ praviśanti dhīrāḥ

22

[saras]

taṃ vai paraṃ vedavidaḥ prapannāḥ; paraṃ parebhyaḥ prathitaṃ purāṇam

svādhyāyadānavratapuṇyayogais; tapodhanā vītaśokā vimuktāḥ

23

tasyātha madhye vetasaḥ puṇyagandhaḥ; sahasraśākho vimalo vibhāti

tasya mūlāt saritaḥ prasravanti; madhūdaka prasravaṇā ramaṇya

24

ś
khāṃ śākhāṃ mahānadyaḥ saṃyānti sikatā samāḥ

dhānā pūpā māṃsaśākāḥ sadā pāyasakardamāḥ

25

yasminn agnimukhā devāḥ sendrāḥ saha marudgaṇaiḥ

ījire kratubhiḥ śreṣṭhais tat padaṃ paramaṃ mune
apostolic polyglot bible| apostolic polyglot bible
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 184