Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 193

Book 3. Chapter 193

The Mahabharata In Sanskrit


Book 3

Chapter 193

1

[मार्क]

इक्ष्वाकौ संस्थिते राजञ शशादः पृथिवीम इमाम

पराप्तः परमधर्मात्मा सॊ ऽयॊध्यायां नृपॊ ऽभवत

2

शशादस्य तु दायादः ककुत्स्थॊ नाम वीर्यवान

अनेनाश चापि काकुत्स्थः पृथुश चानेनसः सुतः

3

विष्वगश्वः पृथॊःपुत्रस तस्माद आर्द्रस तु जज्ञिवान

आर्द्रस्य युवनाश्वस तु शरावस्तस तस्य चात्मजः

4

जज्ञे शरावस्तकॊ राजा शरावस्ती येन निर्मिता

शरावस्तस्य तु दायादॊ बृहदश्वॊ महाबलः

बृहदश्व सुतश चापि कुवलाश्व इति समृतः

5

कुवलाश्वस्य पुत्राणां सहस्राण्य एकविंशतिः

सर्वे विद्यासु निष्णाता बलवन्तॊ दुरासदाः

6

कुवलाश्वस तु पितृतॊ गुनैर अभ्यधिकॊ ऽभवत

समये तं ततॊ राज्ये बृहदश्वॊ ऽभयषेचयत

कुवलाश्वं महाराज शूरम उत्तमधार्मिकम

7

पुत्र संक्रामित शरीस तु बृहदश्वॊ महीपतिः

जगाम तपसे धीमांस तपॊवनम अमित्रहा

8

अथ शुश्राव राजर्षिं तम उत्तङ्कॊ युधिष्ठिर

वनं संप्रस्थितं राजन बृहदश्वं दविजॊत्तमः

9

तम उत्तङ्कॊ महातेजा सर्वास्त्रविदुषां वरम

नयवारयद अमेयात्मा समासाद्य नरॊत्तमम

10

[उत्तन्क]

भवता रक्षणं कार्यं तत तावत कर्तुम अर्हसि

निरुद्विग्ना वयं राजंस तवत्प्रसादाद वसेमहि

11

तवया हि पृथिवी राजन रक्ष्यमाणा महात्मना

भविष्यति निरुद्विग्ना नारण्यं गन्तुम अर्हसि

12

पालने हि महान धर्मः परजानाम इह दृश्यते

न तथा दृश्यते ऽरण्ये मा ते भूद बुद्धिर ईदृशी

13

ईदृशॊ न हि राजेन्द्र धर्मः कव चन दृश्यते

परजानां पालने यॊ वै पुरा राजर्षिभिः कृतः

रक्षितव्याः परजा राज्ञा तास तवं रक्षितुम अर्हसि

14

निरुद्विग्नस तपॊ चर्तुं न हि शक्नॊमि पार्थिव

ममाश्रमसमीपे वै समेषु मरुधन्वसु

15

समुद्रॊ बालुका पूर्ण उजानक इति समृतः

बहुयॊजनविस्तीर्णॊ बहुयॊजनम आयतः

16

तत्र रौद्रॊ दानवेन्द्रॊ महावीर्यपराक्रमः

मधुकैटभयॊः पुत्रॊ धुन्धुर नाम सुदारुणः

17

अन्तर्भूमि गतॊ राजन वसत्य अमितविक्रमः

तं निहत्य महाराज वनं तवं गन्तुम अर्हसि

18

शेते लॊकविनाशाय तप आस्थाय दारुणम

तरिदशानां विनाशाय लॊकानां चापि पार्थिव

19

अवध्यॊ देवतानां स दैत्यानाम अथ रक्षसाम

नागानाम अथ यक्षाणां गन्धर्वाणां च सर्वशः

अवाप्य स वरं राजन सर्वलॊकपितामहात

20

तं विनाशय भद्रं ते मा ते बुद्धिर अतॊ ऽनयथा

पराप्स्यसे महतीं कीर्तिं शाश्वतीम अव्ययां धरुवाम

21

करूरस्य सवपतस तस्य वालुकान्तर्हितस्य वै

संवत्सरस्य पर्यन्ते निःश्वासः संप्रवर्तते

यदा तदा भूश चलति सशैलवनकानना

22

तस्य निःश्वासवातेन रज उद्धूयते महत

आदित्यपथम आवृत्य सप्ताहं भूमिकम्पनम

सविस्फुलिङ्गं सज्वालं सधूमं हय अति दारुणम

23

तेन राजन न शक्नॊमि तस्मिन सथातुं सव आश्रमे

तं विनाशय राजेन्द्र लॊकानां हितकाम्यया

लॊकाः सवस्था भवन्त्व अद्य तस्मिन विनिहते ऽसुरे

24

तवं हि तस्य विनाशाय पर्याप्त इति मे मतिः

तेजसा तव तेजॊ च विष्णुर आप्याययिष्यति

25

विष्णुना च वरॊ दत्तॊ मम पूर्वं ततॊ वधे

यस तं महासुरं रौद्रं वधिष्यति महीपतिः

तेजस तं वैष्णवम इति परवेक्ष्यति दुरासदम

26

तत तेजस तवं समाधाय राजेन्द्र भुवि दुःसहम

तं निषूदय संदुष्टं दैत्यं रौद्रपराक्रमम

27

न हि धुन्धुर महातेजा तेजसाल्पेन शक्यते

निर्दग्धुं पृथिवीपाल स हि वर्षशतैर अपि

1

[mārk]

ikṣvākau saṃsthite rājañ śaśādaḥ pṛthivīm imām

prāptaḥ paramadharmātmā so 'yodhyāyāṃ nṛpo 'bhavat

2

aśādasya tu dāyādaḥ kakutstho nāma vīryavān

anenāś cāpi kākutsthaḥ pṛthuś cānenasaḥ suta

3

viṣvagaśvaḥ pṛthoḥputras tasmād ārdras tu jajñivān

ārdrasya yuvanāśvas tu śrāvastas tasya cātmaja

4

jajñe śrāvastako rājā śrāvastī yena nirmitā

śrāvastasya tu dāyādo bṛhadaśvo mahābalaḥ

bṛhadaśva sutaś cāpi kuvalāśva iti smṛta

5

kuvalāśvasya putrāṇāṃ sahasrāṇy ekaviṃśatiḥ

sarve vidyāsu niṣṇātā balavanto durāsadāḥ

6

kuvalāśvas tu pitṛto gunair abhyadhiko 'bhavat

samaye taṃ tato rājye bṛhadaśvo 'bhyaṣecayat

kuvalāśvaṃ mahārāja śūram uttamadhārmikam

7

putra saṃkrāmita śrīs tu bṛhadaśvo mahīpatiḥ

jagāma tapase dhīmāṃs tapovanam amitrahā

8

atha śuśrāva rājarṣiṃ tam uttaṅko yudhiṣṭhira

vanaṃ saṃprasthitaṃ rājan bṛhadaśvaṃ dvijottama

9

tam uttaṅko mahātejā sarvāstraviduṣāṃ varam

nyavārayad ameyātmā samāsādya narottamam

10

[uttanka]

bhavatā rakṣaṇaṃ kāryaṃ tat tāvat kartum arhasi

nirudvignā vayaṃ rājaṃs tvatprasādād vasemahi

11

tvayā hi pṛthivī rājan rakṣyamāṇā mahātmanā

bhaviṣyati nirudvignā nāraṇyaṃ gantum arhasi

12

pālane hi mahān dharmaḥ prajānām iha dṛśyate

na tathā dṛśyate 'raṇye mā te bhūd buddhir īdṛśī

13

dṛśo na hi rājendra dharmaḥ kva cana dṛśyate

prajānāṃ pālane yo vai purā rājarṣibhiḥ kṛtaḥ

rakṣitavyāḥ prajā rājñā tās tvaṃ rakṣitum arhasi

14

nirudvignas tapo cartuṃ na hi śaknomi pārthiva

mamāśramasamīpe vai sameṣu marudhanvasu

15

samudro bālukā pūrṇa ujānaka iti smṛtaḥ

bahuyojanavistīrṇo bahuyojanam āyata

16

tatra raudro dānavendro mahāvīryaparākramaḥ

madhukaiṭabhayoḥ putro dhundhur nāma sudāruṇa

17

antarbhūmi gato rājan vasaty amitavikramaḥ

taṃ nihatya mahārāja vanaṃ tvaṃ gantum arhasi

18

ete lokavināśāya tapa āsthāya dāruṇam

tridaśānāṃ vināśāya lokānāṃ cāpi pārthiva

19

avadhyo devatānāṃ sa daityānām atha rakṣasām

nāgānām atha yakṣāṇāṃ gandharvāṇāṃ ca sarvaśaḥ

avāpya sa varaṃ rājan sarvalokapitāmahāt

20

taṃ vināśaya bhadraṃ te mā te buddhir ato 'nyathā

prāpsyase mahatīṃ kīrtiṃ śāśvatīm avyayāṃ dhruvām

21

krūrasya svapatas tasya vālukāntarhitasya vai

saṃvatsarasya paryante niḥśvāsaḥ saṃpravartate

yadā tadā bhūś calati saśailavanakānanā

22

tasya niḥśvāsavātena raja uddhūyate mahat

ādityapatham āvṛtya saptāhaṃ bhūmikampanam

savisphuliṅgaṃ sajvālaṃ sadhūmaṃ hy ati dāruṇam

23

tena rājan na śaknomi tasmin sthātuṃ sva āśrame

taṃ vināśaya rājendra lokānāṃ hitakāmyayā

lokāḥ svasthā bhavantv adya tasmin vinihate 'sure

24

tvaṃ hi tasya vināśāya paryāpta iti me matiḥ

tejasā tava tejo ca viṣṇur āpyāyayiṣyati

25

viṣṇunā ca varo datto mama pūrvaṃ tato vadhe

yas taṃ mahāsuraṃ raudraṃ vadhiṣyati mahīpatiḥ

tejas taṃ vaiṣṇavam iti pravekṣyati durāsadam

26

tat tejas tvaṃ samādhāya rājendra bhuvi duḥsaham

taṃ niṣūdaya saṃduṣṭaṃ daityaṃ raudraparākramam

27

na hi dhundhur mahātejā tejasālpena śakyate

nirdagdhuṃ pṛthivīpāla sa hi varṣaśatair api
nature made essential| mp 1 part 1 chapter 5
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 193