Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 194

Book 3. Chapter 194

The Mahabharata In Sanskrit


Book 3

Chapter 194

1

[मार्क]

स एवम उक्तॊ राजर्षिर उत्तङ्केनापराजितः

उत्तङ्कं कौरवश्रेष्ठ कृताञ्जलिर अथाब्रवीत

2

न ते ऽभिगमनं बरह्मन मॊघम एतद भविष्यति

पुत्रॊ ममायं भगवन कुवलाश्व इति समृतः

3

धृतिमान कषिप्रकारी च वीर्येणाप्रतिमॊ भुवि

परियं वै सर्वम एतत ते करिष्यति न संशयः

4

पुत्रैः परिवृतः सर्वैः शूरैः परिघबाहुभिः

विसर्जयस्व मां बरह्मन नयस्तशस्त्रॊ ऽसमि सांप्रतम

5

तथास्त्व इति च तेनॊक्तॊ मुनिनामित तेजसा

स तम आदिश्य तनयम उत्तङ्काय महात्मने

करियताम इति राजर्षिर जगाम वनम उत्तमम

6

[य]

क एष भगवन दैत्यॊ महावीर्यस तपॊधन

कस्य पुत्रॊ ऽथ नप्ता वा एतद इच्छामि वेदितुम

7

एवं महाबलॊ दैत्यॊ न शरुतॊ मे तपॊधन

एतद इच्छामि भगवन याथातथ्येन वेदितुम

सर्वम एव महाप्राज्ञ विस्तरेण तपॊधन

8

[मार्क]

शृणु राजन्न इदं सर्वं यथावृत्तं नराधिप

एकार्णवे तदा घॊरे नष्टे सथावरजङ्गमे

परनष्टेषु च भूतेषु सर्वेषु भरतर्षभ

9

परभवः सर्वभूतानां शाश्वतः पुरुषॊ ऽवययः

सुष्वाप भगवान विष्णुर अप शय्याम एक एव ह

नागस्य भॊगे महति शेषस्यामित तेजसः

10

लॊककर्ता महाभाग भगवान अच्युतॊ हरिः

नागभॊगेन महता परिरभ्य महीम इमाम

11

सवपतस तस्य देवस्य पद्मं सूर्यसमप्रभम

नाभ्यां विनिःसृतं तत्र यत्रॊत्पन्नः पितामहः

साक्षाल लॊकगुरुर बरह्मा पद्मे सूर्येन्दुसप्रभे

12

चतुर्वेदश चतुर्मूर्तिस तथैव च चतुर्मुखः

सवप्रभावाद दुराधर्षॊ महाबलपराक्रमः

13

कस्य चित तव अथ कालस्य दानवौ वीर्यवत्तरौ

मधुश च कैटभश चैव दृष्टवन्तौ हरिं परभुम

14

शयानं शयने दिव्ये नागभॊगे महाद्युतिम

बहुयॊजनविस्तीर्णे बहु यॊगनम आयते

15

किरीटकौस्तुभ धरं पीतकौशेयवाससम

दीप्यमानं शरिया राजंस तेजसा वपुषा तथा

सहस्रसूर्यप्रतिमम अद्भुतॊपमदर्शनम

16

विस्मयः सुमहान आसीन मधुकैटभयॊस तदा

दृष्ट्वा पितामहं चैव पद्मे पद्मनिभेक्षणम

17

वित्रासयेताम अथ तौ बरह्माणम अमितौजसम

वित्रस्यमानॊ बहुशॊ बरह्मा ताभ्यां महायशः

अकम्पयत पद्मनालं ततॊ ऽबुध्यत केशवः

18

अथापश्यत गॊविन्दॊ दानवौ वीर्तवत्तरौ

दृष्ट्वा ताव अब्रवीद देवः सवागतं वां महाबलौ

ददानि वां वरं शरेष्ठं परीतिर हि मम जायते

19

तौ परहस्य हृषीकेशं महावीर्यौ महासुरौ

परत्यब्रूतां महाराज सहितौ मधुसूदनम

20

आवां वरय देव तवं वरदौ सवः सुरॊत्तम

दातारौ सवॊ वरं तुभ्यं तद बरवीह्य अविचारयन

21

[भग]

परतिगृह्णे वरं वीराव ईप्सितश च वरॊ मम

युवां हि वीर्यसंपन्नौ न वाम अस्ति समः पुमान

22

वध्यत्वम उपगच्छेतां मम सत्यपराक्रमौ

एतद इच्छाम्य अहं कामं पराप्तुं लॊकहिताय वै

23

[म-क]

अनृतं नॊक्तपूर्वं नौ सवैरेष्व अपि कुतॊ ऽनयथा

सत्ये धर्मे च निरतौ विद्ध्य आवां पुरुषॊत्तम

24

बले रूपे च वीर्ये च शमे च न समॊ ऽसति नौ

धर्मे तपसि दाने च शीलसत्त्वदमेषु च

25

उपप्लवॊ महान अस्मान उपावर्तत केशव

उक्तं परतिकुरुष्व तवं कालॊ हि दुरतिक्रमः

26

आवाम इच्छावहे देवकृतम एकं तवया विभॊ

अनावृते ऽसमिन्न आकाशे वधं सुरवरॊत्तम

27

पुत्रत्वम अभिगच्छाव तव चैव सुलॊचन

वर एष वृतॊ देव तद विद्धि सुरसत्तम

28

[भग]

बाढम एवं करिष्यामि सर्वम एतद भविष्यति

29

[म-क]

विचिन्त्य तव अथ गॊविन्दॊ नापश्यद यद अनावृतम

अवकाशं पृथिव्यां वा दिवि वा मधुसूदनः

30

सवकाव अनावृताव ऊरू दृष्ट्वा देववरस तदा

मधुकैटभयॊ राजञ शिरसी मधुसूदनः

चक्रेण शितधारेण नयकृन्तत महायशः

1

[mārk]

sa evam ukto rājarṣir uttaṅkenāparājitaḥ

uttaṅkaṃ kauravaśreṣṭha kṛtāñjalir athābravīt

2

na te 'bhigamanaṃ brahman mogham etad bhaviṣyati

putro mamāyaṃ bhagavan kuvalāśva iti smṛta

3

dhṛtimān kṣiprakārī ca vīryeṇāpratimo bhuvi

priyaṃ vai sarvam etat te kariṣyati na saṃśaya

4

putraiḥ parivṛtaḥ sarvaiḥ śūraiḥ parighabāhubhiḥ

visarjayasva māṃ brahman nyastaśastro 'smi sāṃpratam

5

tathāstv iti ca tenokto munināmita tejasā

sa tam ādiśya tanayam uttaṅkāya mahātmane

kriyatām iti rājarṣir jagāma vanam uttamam

6

[y]

ka eṣa bhagavan daityo mahāvīryas tapodhana

kasya putro 'tha naptā vā etad icchāmi veditum

7

evaṃ mahābalo daityo na śruto me tapodhana

etad icchāmi bhagavan yāthātathyena veditum

sarvam eva mahāprājña vistareṇa tapodhana

8

[mārk]

śṛ
u rājann idaṃ sarvaṃ yathāvṛttaṃ narādhipa

ekārṇave tadā ghore naṣṭe sthāvarajaṅgame

pranaṣṭeṣu ca bhūteṣu sarveṣu bharatarṣabha

9

prabhavaḥ sarvabhūtānāṃ śāvataḥ puruṣo 'vyayaḥ

suṣvāpa bhagavān viṣṇur ap śayyām eka eva ha

nāgasya bhoge mahati śeṣasyāmita tejasa

10

lokakartā mahābhāga bhagavān acyuto hariḥ

nāgabhogena mahatā parirabhya mahīm imām

11

svapatas tasya devasya padmaṃ sūryasamaprabham

nābhyāṃ viniḥsṛtaṃ tatra yatrotpannaḥ pitāmahaḥ

sākṣāl lokagurur brahmā padme sūryendusaprabhe

12

caturvedaś caturmūrtis tathaiva ca caturmukhaḥ

svaprabhāvād durādharṣo mahābalaparākrama

13

kasya cit tv atha kālasya dānavau vīryavattarau

madhuś ca kaiṭabhaś caiva dṛṣṭavantau hariṃ prabhum

14

ayānaṃ śayane divye nāgabhoge mahādyutim

bahuyojanavistīrṇe bahu yoganam āyate

15

kirīṭakaustubha dharaṃ pītakauśeyavāsasam

dīpyamānaṃ śriyā rājaṃs tejasā vapuṣā tathā

sahasrasūryapratimam adbhutopamadarśanam

16

vismayaḥ sumahān āsīn madhukaiṭabhayos tadā

dṛṣṭvā pitāmahaṃ caiva padme padmanibhekṣaṇam

17

vitrāsayetām atha tau brahmāṇam amitaujasam

vitrasyamāno bahuśo brahmā tābhyāṃ mahāyaśaḥ

akampayat padmanālaṃ tato 'budhyata keśava

18

athāpaśyata govindo dānavau vīrtavattarau

dṛṣṭvā tāv abravīd devaḥ svāgataṃ vāṃ mahābalau

dadāni vāṃ varaṃ śreṣṭhaṃ prītir hi mama jāyate

19

tau prahasya hṛṣīkeśaṃ mahāvīryau mahāsurau

pratyabrūtāṃ mahārāja sahitau madhusūdanam

20

vāṃ varaya deva tvaṃ varadau svaḥ surottama

dātārau svo varaṃ tubhyaṃ tad bravīhy avicārayan

21

[bhag]

pratigṛhṇe varaṃ vīrāv īpsitaś ca varo mama

yuvāṃ hi vīryasaṃpannau na vām asti samaḥ pumān

22

vadhyatvam upagacchetāṃ mama satyaparākramau

etad icchāmy ahaṃ kāmaṃ prāptuṃ lokahitāya vai

23

[m-k]

anṛtaṃ noktapūrvaṃ nau svaireṣv api kuto 'nyathā

satye dharme ca niratau viddhy āvāṃ puruṣottama

24

bale rūpe ca vīrye ca śame ca na samo 'sti nau

dharme tapasi dāne ca śīlasattvadameṣu ca

25

upaplavo mahān asmān upāvartata keśava

uktaṃ pratikuruṣva tvaṃ kālo hi duratikrama

26

vām icchāvahe devakṛtam ekaṃ tvayā vibho

anāvṛte 'sminn ākāśe vadhaṃ suravarottama

27

putratvam abhigacchāva tava caiva sulocana

vara eṣa vṛto deva tad viddhi surasattama

28

[bhag]

bāḍham evaṃ kariṣyāmi sarvam etad bhaviṣyati

29

[m-k]

vicintya tv atha govindo nāpaśyad yad anāvṛtam

avakāśaṃ pṛthivyāṃ vā divi vā madhusūdana

30

svakāv anāvṛtāv ūrū dṛṣṭvā devavaras tadā

madhukaiṭabhayo rājañ śirasī madhusūdanaḥ

cakreṇa śitadhāreṇa nyakṛntata mahāyaśaḥ
discourse history phallic priapus worship worship| lauren powers worship
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 194