Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 2

Book 3. Chapter 2

The Mahabharata In Sanskrit


Book 3

Chapter 2

1

[व]

परभातायां तु शर्वर्यां तेषाम अक्लिष्टकर्मणाम

वनं यियासतां विप्रास तस्थुर भिक्षा भुजॊ ऽगरतः

तान उवाच ततॊ राजा कुन्तीपुत्रॊ युधिष्ठिरः

2

वयं हि हृतसर्वस्वा हृतराज्या हृतश्रियः

फलमूलामिषाहारा वनं यास्याम दुःखिताः

3

वनं च दॊषबहुलं बहु वयालसरीसृपम

परिक्लेशश च वॊ मन्ये धरुवं तत्र भविष्यति

4

बराह्मणानां परिक्लेशॊ दैवतान्य अपि सादयेत

किं पुनर माम इतॊ विप्रा निवर्तध्वं यथेष्टतः

5

[बर]

गतिर या भवतां राजंस तां वयं गन्तुम उद्यताः

नार्हथास्मान परित्यक्तुं भक्तान सद धर्मदर्शिनः

6

अनुकम्पां हि भक्तेषु दैवतान्य अपि कुर्वते

विशेषतॊ बराह्मणेषु सद आचारावलम्बिषु

7

[य]

ममापि परमा भक्तिर बराह्मणेषु सदा दविजाः

सहायविपरिभ्रंशस तव अयं सादयतीव माम

8

आहरेयुर हि मे ये ऽपि फलमूलमृगांस तथा

त इमे शॊकजैर दुःखैर भरातरॊ मे विमॊहिताः

9

दरौपद्या विप्रकर्षेण राज्यापहरणेन च

दुःखान्वितान इमान कलेशैर नाहं यॊक्तुम इहॊत्सहे

10

[बर]

अस्मत पॊषणजा चिन्ता मा भूत ते हृदि पार्थिव

सवयम आहृत्य वन्यानि अनुयास्यामहे वयम

11

अनुध्यानेन जप्येन विधास्यामः शिवं तव

कथाभिश चानुकूलाभिः सह रंस्यामहे वने

12

[य]

एवम एतन न संदेहॊ रमेयं बराह्मणैः सह

नयून भावात तु पश्यामि परत्यादेशम इवात्मनः

13

कथं दरक्ष्यामि वः सर्वान सवयम आहृत भॊजनान

मद्भक्त्या कलिश्यतॊ ऽनर्हान धिक पापान धृतराष्ट्रजान

14

[व]

इत्य उक्त्वा स नृपः शॊचन निषसाद महीतले

तम अध्यात्मरतिर विद्वाञ शौनकॊ नाम वै दविजः

यॊगे सांख्ये च कुशलॊ राजानम इदम अब्रवीत

15

शॊकस्थान सहस्राणि भयस्थान शतानि च

दिवसे दिवसे मूढम आविशन्ति न पण्डितम

16

न हि जञानविरुद्धेषु बहुदॊषेषु कर्मसु

शरेयॊ घातिषु सज्जन्ते बुद्धिमन्तॊ भवद्विधाः

17

अष्टाङ्गां बुद्धिम आहुर यां सर्वाश्रेयॊ विघातिनीम

शरुतिस्मृतिसमायुक्तां सा राजंस तवय्य अवस्थिता

18

अर्थकृच्छ्रेषु दुर्गेषु वयापत्सु सवजनस्य च

शारीर मानसैर दुःखैर न सीदन्ति भवद्विधाः

19

शरूयतां चाभिधास्यामि जनकेन यथा पुरा

आत्मव्यवस्थान करा गीताः शलॊका महात्मना

20

मनॊ देहसमुत्थाभ्यां दुःखाभ्याम अर्दितं जगत

तयॊर वयास समासाभ्यां शमॊपायम इमं शृणु

21

वयाधेर अनिष्ट संस्पर्शाच छरमाद इष्टविवर्जनात

दुःखं चतुर्भिर शारीरं कारणैः संप्रवर्तते

22

तद आशु परतिकाराच च सततं चाविचिन्तनात

आधिव्याधिप्रशमनं करियायॊगद्वयेन तु

23

मतिमन्तॊ हय अतॊ वैद्याः शमं पराग एव कुर्वते

मानसस्य परियाख्यानैः संभॊगॊपनयैर नृणाम

24

मानसेन हि दुःखेन शरीरम उपतप्यते

अयः पिण्डेन तप्तेन कुम्ब्भ संस्थाम इवॊदकम

25

मानसं शमयेत तस्माज जञानेनागिम इवाम्बुना

परशान्ते मानसे दुःखे शारीरम उपशाम्यति

26

मनसॊ दुःखमूलं तु सनेह इत्य उपलभ्यते

सनेहात तु सज्जते जन्तुर दुःखयॊगम उपैति च

27

सनेहमूलानि दुःखानि सनेहजानि भयानि च

शॊकहर्षौ तथायासः सर्वं सनेहात परवर्तते

28

सनेहत करण रागश च परजज्ञे वैषयस तथा

अश्रेयस्काव उभाव एतौ पूर्वस तत्र गुरुः समृतः

29

कॊटराग्निर यथाशेषं समूलं पादपं दहेत

धर्मार्थिनं तथाल्पॊ ऽपि रागदॊषॊ विनाशयेत

30

विप्रयॊगे न तु तयागी दॊषदर्शी समागमात

विरागं भजते जन्तुर निर्वैरॊ निष्परिग्रहः

31

तस्मात सनेहं सवपक्षेभ्यॊ मित्रेभ्यॊ धनसंचयात

सवशरीरसमुत्थं तु जञानेन विनिवर्तयेत

32

जञानान्वितेषु मुख्येषु शास्त्रज्ञेषु कृतात्मसु

न तेषु सज्जते सनेहः पद्मपत्रेष्व इवॊदकम

33

रागाभिभूतः पुरुषः कामेन परिकृष्यते

इच्छा संजायते तस्य ततस तृष्णा परवर्तते

34

तृष्णा हि सर्वपापिष्ठा नित्यॊद्वेग करी नृणाम

अधर्मबहुला चैव घॊरा पापानुबन्धिनी

35

या दुस्त्यजा दुर्मतिभिर या न जीर्यति जीर्यतः

यॊ ऽसौ पराणान्तिकॊ रॊगस तां तृष्णां तयजतः सुखम

36

अनाद्य अन्ता तु सा तृष्णा अन्तर देहगता नृणाम

विनाशयति संभूता अयॊनिज इवानलः

37

यथैधः सवसमुत्थेन वह्निना नाशम ऋच्छति

तथाकृतात्मा लॊभेन सहजेन विनश्यति

38

राजतः सलिलाद अग्नेश चॊरतः सवजनाद अपि

भयम अर्थवतां नित्यं मृत्यॊः पराणभृताम इव

39

यथा हय आमिषम आकाशे पक्षिभिः शवापदैर भुवि

भक्ष्यते सलिले मत्स्यैस तथा सर्वेण वित्तवान

40

अर्थ एव हि केषां चिद अनर्थॊ भविता नृणाम

अर्थश्रेयसि चासक्तॊ न शरेयॊ विन्दते नरः

तस्माद अर्थागमाः सर्वे मनॊ मॊहविवर्धनाः

41

कार्पण्यं दर्पमानौ च भयम उद्वेग एव च

अर्थजानि विदुः पराज्ञा दुःखान्य एतानि देहिनाम

42

अर्थस्यॊपार्जने दुःखं पालने च कषये तथा

नाशे दुःखं वयये दुःखं घनन्ति चैवार्थ कारणात

43

अर्था दुःखं परित्यक्तुं पालिताश चापि ते ऽसुखाः

दुःखेन चाधिगम्यन्ते तेषां नाशं न चिन्तयेत

44

असंतॊष परा मूढाः संतॊषं यान्ति पण्डिताः

अन्तॊ नास्ति पिपासायाः संतॊषः परमं सुखम

45

तस्मात संतॊषम एवेह धनं पश्यन्ति पण्डिताः

अनित्यं यौवनं रूपं जीवितं दरव्यसंचयः

ऐश्वर्यं परिय संवासॊ गृध्येद एषु न पण्डितः

46

तयजेत संचयांस तस्मात तज्जं कलेशं सहेत कः

न हि संचयवान कश चिद दृश्यते निरुपद्रवः

47

अतश च धर्मिभिः पुम्भिर अनीहार्थः परशस्यते

परक्षालनाद धि पङ्कस्य दूराद अस्पर्शनं वरम

48

युधिष्ठिरैवम अर्थेषु न सपृहां कर्तुम अर्हसि

धर्मेण यदि ते कार्यं विमुक्तेच्छॊ भवार्थतः

49

[य]

नार्थॊपभॊग लिप्सार्थम इयम अर्थेप्सुता मम

भरणार्थं तु विप्राणां बरह्मन काङ्क्षे न लॊभतः

50

कथं हय अस्मद्विधॊ बरह्मन वर्तमानॊ गृहाश्रमे

भरणं पालनं चापि न कुर्याद अनुयायिनाम

51

संविभागॊ हि भूतानां सर्वेषाम एव शिष्यते

तथैवॊपचमानेभ्यः परदेयं गृहमेधिना

52

तृणानि भूमिर उदकं वाक चतुर्थी च सूनृता

सताम एतानि गेहेषु नॊच्छिद्यन्ते कदा चन

53

देयम आर्तस्य शयनं सथितश्रान्तस्य चासनम

तृषितस्य च पानीयं कषुधितस्य च भॊजनम

54

चक्षुर अद्यान मनॊ दद्याद वाचं दद्याच च सूनृताम

परत्युद्गम्याभिगमनं कुर्यान नयायेन चार्चनम

55

अघि हॊत्रम अनड्वांश च जञातयॊ ऽतिथिबान्धवाः

पुत्रदारभृताश चैव निर्दहेयुर अपूजिताः

56

नात्मार्थं पाचयेद अन्नं न वृथा घातयेत पशून

न च तत सवयम अश्नीयाद विधिवद यन न निर्वपेत

57

शवभ्यश च शवपचेभ्यश च वयॊभ्यश चावपेद भुवि

वैश्वदेवं हि नामैतत सायंप्रातर विधीयते

58

विघसाशी भवेत तस्मान नित्यं चामृतभॊजनः

विघसं भृत्यशेषं तु यज्ञशेषं तथामृतम

59

एतां यॊ वर्तते वृत्तिं वर्तमानॊ गृहाश्रमे

तस्य धर्मं परं पराहुः कथं वा विप्र मन्यसे

60

[ष]

अहॊ बत महत कष्टं विपरीतम इदं जगत

येनापत्रपते साधुर असाधुस तेन तुष्यति

61

शिश्नॊदर कृते ऽपराज्ञः करॊति विघसं बहु

मॊहरागसमाक्रान्त इन्द्रियार्थ वशानुगः

62

हरियते बुध्यमानॊ ऽपि नरॊ हारिभिर इन्द्रियैः

विमूढसंज्ञॊ दुष्टाश्वैर उद्भ्रान्तैर इव सारथिः

63

षडिन्द्रियाणि विषयं समागच्छन्ति वै यदा

तदा परादुर्भवत्य एषां पूर्वसंकल्पजं मनः

64

मनॊ यस्येन्द्रिय गरामविषयं परति चॊदितम

तस्यौत्सुक्यं संभवति परवृत्तिश चॊपजायते

65

ततः संकल्पवीर्येण कामेन विषयेषुभिः

विद्धः पतति लॊभाग्नौ जयॊतिर लॊभात पतंगवत

66

ततॊ विहारैर आहारैर मॊहितश च विशां पते

महामॊहमुखे मग्ने नात्मानम अवबुध्यते

67

एवं पतति संसारे तासु तास्व इह यॊनिषु

अविद्या कर्म तृष्णाभिर भराम्यमाणॊ ऽथ चक्रवत

68

बरह्मादिषु तृणान्तेषु हूतेषु परिवर्तते

जले भुवि तथाकाशे जायमानः पुनः पुनः

69

अबुधानां गतिस तव एषा बुधानाम अपि मे शृणु

ये धर्मे शरेयसि रता विमॊक्षरतयॊ जनाः

70

यद इदं वेद वचनं कुरु कर्म तयजेति च

तस्माद धर्मान इमान सर्वान नाभिमानात समाचरेत

71

इज्याध्ययन दानानि तपः सत्यं कषमा दमः

अलॊभ इति मार्गॊ ऽयं धर्मस्याष्ट विधः समृतः

72

तत्र पूर्वश चतुर्वर्गः पितृयानपथे सथितः

कर्तव्यम इति यत कार्यं नाभिमानात समाचरेत

73

उत्तरॊ देव यानस तु सद्भिर आचरितः सदा

अष्टाङ्गेनैव मार्गेण विशुद्धात्मा समाचरेत

74

सम्यक संकल्पसंबन्धात सम्यक चेन्द्रियनिग्रहात

सम्यग वरतविशेषाच च सम्यक च गुरु सेवनात

75

सम्यग आहारयॊगाच च सम्यक चाध्ययनागमात

सम्यक कर्मॊपसंन्यासात सम्यक चित्तनिरॊधनात

एवं कर्माणि कुर्वन्ति संसारविजिगीषवः

76

रागद्वेषविनिर्मुक्ता ऐश्वर्यं देवता गताः

रुद्राः साध्यास तथादित्या वसवॊ ऽथाश्विनाव अपि

यॊगैश्वर्येण संयुक्ता धारयन्ति परजा इमाः

77

तथा तवम अपि कौन्तेय शमम आस्थाय पुष्कलम

तपसा सिद्धिम अन्विच्छ यॊगसिद्धिं च भारत

78

पितृमातृमयी सिद्धिः पराप्ता कर्ममयी च ते

तपसा सिद्धिम अन्विच्छ कुर्वते तद अनुग्रहात

79

सिद्धा हि यद यद इच्छन्ति कुर्वते तद अनुग्रहात

तस्मात तपः समास्थाय कुरुष्वात्म मनॊरथम

1

[v]

prabhātāyāṃ tu śarvaryāṃ teṣām akliṣṭakarmaṇām

vanaṃ yiyāsatāṃ viprās tasthur bhikṣā bhujo 'grataḥ

tān uvāca tato rājā kuntīputro yudhiṣṭhira

2

vayaṃ hi hṛtasarvasvā hṛtarājyā hṛtaśriyaḥ

phalamūlāmiṣāhārā vanaṃ yāsyāma duḥkhitāḥ

3

vanaṃ ca doṣabahulaṃ bahu vyālasarīsṛpam

parikleśaś ca vo manye dhruvaṃ tatra bhaviṣyati

4

brāhmaṇānāṃ parikleśo daivatāny api sādayet

kiṃ punar mām ito viprā nivartadhvaṃ yatheṣṭata

5

[br]

gatir yā bhavatāṃ rājaṃs tāṃ vayaṃ gantum udyatāḥ

nārhathāsmān parityaktuṃ bhaktān sad dharmadarśina

6

anukampāṃ hi bhakteṣu daivatāny api kurvate

viśeṣato brāhmaṇeṣu sad ācārāvalambiṣu

7

[y]

mamāpi paramā bhaktir brāhmaṇeṣu sadā dvijāḥ

sahāyaviparibhraṃśas tv ayaṃ sādayatīva mām

8

hareyur hi me ye 'pi phalamūlamṛgāṃs tathā

ta ime śokajair duḥkhair bhrātaro me vimohitāḥ

9

draupadyā viprakarṣeṇa rājyāpaharaṇena ca

duḥkhānvitān imān kleśair nāhaṃ yoktum ihotsahe

10

[br]

asmat poṣaṇajā cintā mā bhūt te hṛdi pārthiva

svayam āhṛtya vanyāni anuyāsyāmahe vayam

11

anudhyānena japyena vidhāsyāmaḥ śivaṃ tava

kathābhiś cānukūlābhiḥ saha raṃsyāmahe vane

12

[y]

evam etan na saṃdeho rameyaṃ brāhmaṇaiḥ saha

nyūna bhāvāt tu paśyāmi pratyādeśam ivātmana

13

kathaṃ drakṣyāmi vaḥ sarvān svayam āhṛta bhojanān

madbhaktyā kliśyato 'narhān dhik pāpān dhṛtarāṣṭrajān

14

[v]

ity uktvā sa nṛpaḥ śocan niṣasāda mahītale

tam adhyātmaratir vidvāñ śaunako nāma vai dvijaḥ

yoge sāṃkhye ca kuśalo rājānam idam abravīt

15

okasthāna sahasrāṇi bhayasthāna śatāni ca

divase divase mūḍham āviśanti na paṇḍitam

16

na hi jñānaviruddheṣu bahudoṣeṣu karmasu

śreyo ghātiṣu sajjante buddhimanto bhavadvidhāḥ

17

aṣṭāgāṃ buddhim āhur yāṃ sarvāśreyo vighātinīm

śrutismṛtisamāyuktāṃ sā rājaṃs tvayy avasthitā

18

arthakṛcchreṣu durgeṣu vyāpatsu svajanasya ca

śārīra mānasair duḥkhair na sīdanti bhavadvidhāḥ

19

rūyatāṃ cābhidhāsyāmi janakena yathā purā

ātmavyavasthāna karā gītāḥ ślokā mahātmanā

20

mano dehasamutthābhyāṃ duḥkhābhyām arditaṃ jagat

tayor vyāsa samāsābhyāṃ śamopāyam imaṃ śṛu

21

vyādher aniṣṭa saṃsparśāc chramād iṣṭavivarjanāt

duḥkhaṃ caturbhir śārīraṃ kāraṇaiḥ saṃpravartate

22

tad āśu pratikārāc ca satataṃ cāvicintanāt

ādhivyādhipraśamanaṃ kriyāyogadvayena tu

23

matimanto hy ato vaidyāḥ śamaṃ prāg eva kurvate

mānasasya priyākhyānaiḥ saṃbhogopanayair nṛṇām

24

mānasena hi duḥkhena śarīram upatapyate

ayaḥ piṇḍena taptena kumbbha saṃsthām ivodakam

25

mānasaṃ śamayet tasmāj jñānenāgim ivāmbunā

praśānte mānase duḥkhe śārīram upaśāmyati

26

manaso duḥkhamūlaṃ tu sneha ity upalabhyate

snehāt tu sajjate jantur duḥkhayogam upaiti ca

27

snehamūlāni duḥkhāni snehajāni bhayāni ca

śokaharṣau tathāyāsaḥ sarvaṃ snehāt pravartate

28

snehat karaṇa rāgaś ca prajajñe vaiṣayas tathā

aśreyaskāv ubhāv etau pūrvas tatra guruḥ smṛta

29

koṭarāgnir yathāśeṣaṃ samūlaṃ pādapaṃ dahet

dharmārthinaṃ tathālpo 'pi rāgadoṣo vināśayet

30

viprayoge na tu tyāgī doṣadarśī samāgamāt

virāgaṃ bhajate jantur nirvairo niṣparigraha

31

tasmāt snehaṃ svapakṣebhyo mitrebhyo dhanasaṃcayāt

svaśarīrasamutthaṃ tu jñānena vinivartayet

32

jñānānviteṣu mukhyeṣu śāstrajñeṣu kṛtātmasu

na teṣu sajjate snehaḥ padmapatreṣv ivodakam

33

rāgābhibhūtaḥ puruṣaḥ kāmena parikṛṣyate

icchā saṃjāyate tasya tatas tṛṣṇā pravartate

34

tṛṣṇā hi sarvapāpiṣṭhā nityodvega karī nṛṇām

adharmabahulā caiva ghorā pāpānubandhinī

35

yā dustyajā durmatibhir yā na jīryati jīryataḥ

yo 'sau prāṇāntiko rogas tāṃ tṛṣṇāṃ tyajataḥ sukham

36

anādy antā tu sā tṛṣṇā antar dehagatā nṛṇām

vināśayati saṃbhūtā ayonija ivānala

37

yathaidhaḥ svasamutthena vahninā nāśam ṛcchati

tathākṛtātmā lobhena sahajena vinaśyati

38

rājataḥ salilād agneś corataḥ svajanād api

bhayam arthavatāṃ nityaṃ mṛtyoḥ prāṇabhṛtām iva

39

yathā hy āmiṣam ākāśe pakṣibhiḥ śvāpadair bhuvi

bhakṣyate salile matsyais tathā sarveṇa vittavān

40

artha eva hi keṣāṃ cid anartho bhavitā nṛṇām

arthaśreyasi cāsakto na śreyo vindate naraḥ

tasmād arthāgamāḥ sarve mano mohavivardhanāḥ

41

kārpaṇyaṃ darpamānau ca bhayam udvega eva ca

arthajāni viduḥ prājñā duḥkhāny etāni dehinām

42

arthasyopārjane duḥkhaṃ pālane ca kṣaye tathā

nāśe duḥkhaṃ vyaye duḥkhaṃ ghnanti caivārtha kāraṇāt

43

arthā duḥkhaṃ parityaktuṃ pālitāś cāpi te 'sukhāḥ

duḥkhena cādhigamyante teṣāṃ nāśaṃ na cintayet

44

asaṃtoṣa parā mūḍhāḥ saṃtoṣaṃ yānti paṇḍitāḥ

anto nāsti pipāsāyāḥ saṃtoṣaḥ paramaṃ sukham

45

tasmāt saṃtoṣam eveha dhanaṃ paśyanti paṇḍitāḥ

anityaṃ yauvanaṃ rūpaṃ jīvitaṃ dravyasaṃcayaḥ

aiśvaryaṃ priya saṃvāso gṛdhyed eṣu na paṇḍita

46

tyajeta saṃcayāṃs tasmāt tajjaṃ kleśaṃ saheta kaḥ

na hi saṃcayavān kaś cid dṛśyate nirupadrava

47

ataś ca dharmibhiḥ pumbhir anīhārthaḥ praśasyate

prakṣālanād dhi paṅkasya dūrād asparśanaṃ varam

48

yudhiṣṭhiraivam artheṣu na spṛhāṃ kartum arhasi

dharmeṇa yadi te kāryaṃ vimukteccho bhavārthata

49

[y]

nārthopabhoga lipsārtham iyam arthepsutā mama

bharaṇārthaṃ tu viprāṇāṃ brahman kāṅkṣe na lobhata

50

kathaṃ hy asmadvidho brahman vartamāno gṛhāśrame

bharaṇaṃ pālanaṃ cāpi na kuryād anuyāyinām

51

saṃvibhāgo hi bhūtānāṃ sarveṣām eva śiṣyate

tathaivopacamānebhyaḥ pradeyaṃ gṛhamedhinā

52

tṛṇāni bhūmir udakaṃ vāk caturthī ca sūnṛtā

satām etāni geheṣu nocchidyante kadā cana

53

deyam ārtasya śayanaṃ sthitaśrāntasya cāsanam

tṛṣitasya ca pānīyaṃ kṣudhitasya ca bhojanam

54

cakṣur adyān mano dadyād vācaṃ dadyāc ca sūnṛtām

pratyudgamyābhigamanaṃ kuryān nyāyena cārcanam

55

aghi hotram anaḍvāṃś ca jñātayo 'tithibāndhavāḥ

putradārabhṛtāś caiva nirdaheyur apūjitāḥ

56

nātmārthaṃ pācayed annaṃ na vṛthā ghātayet paśūn

na ca tat svayam aśnīyād vidhivad yan na nirvapet

57

vabhyaś ca śvapacebhyaś ca vayobhyaś cāvaped bhuvi

vaiśvadevaṃ hi nāmaitat sāyaṃprātar vidhīyate

58

vighasāśī bhavet tasmān nityaṃ cāmṛtabhojanaḥ

vighasaṃ bhṛtyaśeṣaṃ tu yajñaśeṣaṃ tathāmṛtam

59

etāṃ yo vartate vṛttiṃ vartamāno gṛhāśrame

tasya dharmaṃ paraṃ prāhuḥ kathaṃ vā vipra manyase

60

[ṣ]

aho bata mahat kaṣṭaṃ viparītam idaṃ jagat

yenāpatrapate sādhur asādhus tena tuṣyati

61

iśnodara kṛte 'prājñaḥ karoti vighasaṃ bahu

moharāgasamākrānta indriyārtha vaśānuga

62

hriyate budhyamāno 'pi naro hāribhir indriyaiḥ

vimūḍhasaṃjño duṣṭāśvair udbhrāntair iva sārathi

63

aḍindriyāṇi viṣayaṃ samāgacchanti vai yadā

tadā prādurbhavaty eṣāṃ pūrvasaṃkalpajaṃ mana

64

mano yasyendriya grāmaviṣayaṃ prati coditam

tasyautsukyaṃ saṃbhavati pravṛttiś copajāyate

65

tataḥ saṃkalpavīryeṇa kāmena viṣayeṣubhiḥ

viddhaḥ patati lobhāgnau jyotir lobhāt pataṃgavat

66

tato vihārair āhārair mohitaś ca viśāṃ pate

mahāmohamukhe magne nātmānam avabudhyate

67

evaṃ patati saṃsāre tāsu tāsv iha yoniṣu

avidyā karma tṛṣṇbhir bhrāmyamāṇo 'tha cakravat

68

brahmādiṣu tṛṇānteṣu hūteṣu parivartate

jale bhuvi tathākāśe jāyamānaḥ punaḥ puna

69

abudhānāṃ gatis tv eṣā budhānām api me śṛṇu

ye dharme śreyasi ratā vimokṣaratayo janāḥ

70

yad idaṃ veda vacanaṃ kuru karma tyajeti ca

tasmād dharmān imān sarvān nābhimānāt samācaret

71

ijyādhyayana dānāni tapaḥ satyaṃ kṣamā damaḥ

alobha iti mārgo 'yaṃ dharmasyāṣṭa vidhaḥ smṛta

72

tatra pūrvaś caturvargaḥ pitṛyānapathe sthitaḥ

kartavyam iti yat kāryaṃ nābhimānāt samācaret

73

uttaro deva yānas tu sadbhir ācaritaḥ sadā

aṣṭāgenaiva mārgeṇa viśuddhātmā samācaret

74

samyak saṃkalpasaṃbandhāt samyak cendriyanigrahāt

samyag vrataviśeṣāc ca samyak ca guru sevanāt

75

samyag āhārayogāc ca samyak cādhyayanāgamāt

samyak karmopasaṃnyāsāt samyak cittanirodhanāt

evaṃ karmāṇi kurvanti saṃsāravijigīṣava

76

rāgadveṣavinirmuktā aiśvaryaṃ devatā gatāḥ

rudrāḥ sādhyās tathādityā vasavo 'thāśvināv api

yogaiśvaryeṇa saṃyuktā dhārayanti prajā imāḥ

77

tathā tvam api kaunteya śamam āsthāya puṣkalam

tapasā siddhim anviccha yogasiddhiṃ ca bhārata

78

pitṛmātṛmayī siddhiḥ prāptā karmamayī ca te

tapasā siddhim anviccha kurvate tad anugrahāt

79

siddhā hi yad yad icchanti kurvate tad anugrahāt

tasmāt tapaḥ samāsthāya kuruṣvātma manoratham
confucius the confucian analect| book book book book bookmarketing atspace com publishing publish
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 2