Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 200

Book 3. Chapter 200

The Mahabharata In Sanskrit


Book 3

Chapter 200

1

[मार्क]

धर्मव्याधस तु निपुणं पुनर एव युधिष्ठिर

विप्रर्षभम उवाचेदं सर्वधर्मभृतां वरः

2

शरुतिप्रमाणॊ धर्मॊ हि वृद्धानाम इति भाषितम

सूक्ष्मा गतिर हि धर्मस्य बहुशाखा हय अनन्तिका

3

पराणात्यये विवाहे च वक्तव्यम अनृतं भवेत

अनृतं च भवेत सत्यं सत्यं चैवानृतं भवेत

4

यद भूतहितम अत्यन्तं तत सत्यम इति धारणा

विपर्यय कृतॊ धर्मः पश्य धर्मस्य सूक्ष्मताम

5

यत करॊत्य अशुभं कर्म शुभं वा दविजसत्तम

अवश्यं तत समाप्नॊति पुरुषॊ नात्र संशयः

6

विषमां च दशां पराप्य देवान गर्हति वै भृशम

आत्मनः कर्म दॊषाणि न विजानात्य अपण्डितः

7

मूढॊ नैकृतिकाश चापि चपलश च दविजॊत्तम

सुखदुःखविपर्यासॊ यदा समुपपद्यते

नैनं परज्ञा सुनीतं वा तरायते नैव पौरुषम

8

यॊ यम इच्छेद यथाकामं तं तं कामं समश्नुयात

यदि सयाद अपराधीनं पुरुषस्य करियाफलम

9

संयताश चापि दक्षाश च मतिमन्तश च मानवाः

दृश्यन्ते निष्फलाः सन्तः परहीणाः सर्वकर्मभिः

10

भूतानाम अपरः कश चिद धिंसायां सततॊत्थितः

वञ्चनायां च लॊकस्य स सुखेनेह जीवति

11

अचेष्टमानम आसीनं शरीः कं चिद उपतिष्ठति

कश चित कर्माणि कुर्वन हि न पराप्यम अधिगच्छति

12

देवान इष्ट्वा तपस तप्त्वा कृपणैः पुत्रगृद्धिभिः

दश मासधृता गर्भे जायन्ते कुलपांसनाः

13

अपरे धनधान्यैश च भॊगैश च पितृसंचितैः

विपुलैर अभिजायन्ते लब्धास तैर एव मङ्गलैः

14

कर्मजा हि मनुष्याणां रॊगा नास्त्य अत्र संशयः

आधिभिश चैव बाध्यन्ते वयाधैः कषुद्रमृगा इव

15

ते चापि कुशलैर वैद्यैर निपुणैः संभृतौषधैः

वयाधयॊ विनिवार्यन्ते मृगा वयाधैर इव दविज

16

येषाम अस्ति च भॊक्तव्यं गरहणी दॊषपीडिताः

न शक्नुवन्ति ते भॊक्तुं पश्य धर्मभृतां वर

17

अपरे बाहुबलिनः कलिश्यन्ते बहवॊ जनाः

दुःखेन चाधिगच्छन्ति भॊजनं दविजसत्तम

18

इति लॊकम अनाक्रन्दं मॊहशॊकपरिप्लुतम

सरॊतसासकृद आक्षिप्तं हरियमाणं बलीयसा

19

न मरियेयुर न जीर्येयुः सर्वे सयुः सार्वकामिकाः

नाप्रियं परतिपश्येयुर वशित्वं यदि वै भवेत

20

उपर्य उपरि लॊकस्य सर्वॊ गन्तुं समीहते

यतते च यथाशक्ति न च तद वर्तते तथा

21

बहवः संप्रदृश्यन्ते तुल्यनक्षत्र मङ्गलाः

महच च फलवैषम्यं दृश्यते कर्म संधिषु

22

न कश चिद ईशते बरह्मन सवयं गराहस्य सत्तम

कर्मणां पराकृतानां वै इह सिद्धिः परदृश्यते

23

यथा शरुतिर इयं बरह्मञ जीवः किल सनातनः

शरीरम अध्रुवं लॊके सर्वेषां पराणिनाम इह

24

वध्यमाने शरीरे तु देहनाशॊ भवत्य उत

जीवः संक्रमते ऽनयत्र कर्मबन्धनिबन्धनः

25

[बरा]

कथं धर्मभृतां शरेष्ठ जीवॊ भवति शाश्वतः

एतद इच्छाम्य अहं जञातु तत्त्वेन वदतां वर

26

[वयाध]

न जीवनाशॊ ऽसति हि देहभेदे; मिथ्यैतद आहुर मरियतेति मूढाः

जीवस तु देहान्तरितः परयाति; दशार्धतैवास्य शरीरभेदः

27

अन्यॊ हि नाश्नाति कृतं हि कर्म; स एव कर्ता सुखदुःखभागी

यत तेन किं चिद धि कृतं हि कर्म; तद अश्नुते नास्ति कृतस्य नाशः

28

अपुण्य शीलाश च भवन्ति पुण्या; नरॊत्तमाः पापकृतॊ भवन्ति

नरॊ ऽनुयातस तव इह कर्मभिः सवैस; ततः समुत्पद्यति भावितस तैः

29

[बरा]

कथं संभवते यॊनौ कथं वा पुण्यपापयॊः

जातीः पुण्या हय अपुण्याश च कथं गच्छति सत्तम

30

[वयध]

गर्भाधान समायुक्तं कर्मेदं संप्रदृश्यते

समासेन तु ते कषिप्रं परवक्ष्यामि दविजॊत्तम

31

यथा संभृत संभारः पुनर एव परजायते

शुभकृच छुभयॊनीषु पापकृत पापयॊनिषु

32

शुभैः परयॊगैर देवत्वं वयामिश्रैर मानुषॊ भवेत

मॊहनीयैर वियॊनीषु तव अधॊ गामी च किल्बिषैः

33

जातिमृत्युजरादुःखैः सततं समभिद्रुतः

संसारे पच्यमानश च दॊषैर आत्मकृतैर नरः

34

तिर्यग्यॊनिसहस्राणि गत्वा नरकम एव च

जीवाः संपरिवर्तन्ते कर्मबन्धनिबन्धनाः

35

जन्तुस तु कर्मभिस तैस तैः सवकृतैः परेत्य दुःखितः

तद्दुःखप्रतिघातार्थम अपुण्यां यॊनिम अश्नुते

36

ततः कर्म समादत्ते पुनर अन्यन नवं बहु

पच्यते तु पुनस तेन भुक्त्वापथ्यम इवातुरः

37

अजस्रम एव दुःखार्तॊ ऽदुःखितः सुखसंज्ञितः

ततॊ ऽनिवृत्त बन्धत्वात कर्मणाम उदयाद अपि

परिक्रामति संसारे चक्रवद बहु वेदनः

38

स चेन निवृत्तबन्धस तु विशुद्धश चापि कर्मभिः

पराप्नॊति सुकृताँल लॊकान यत्र गत्वा न शॊचति

39

पापं कुर्वन पापवृत्तः पापस्यान्तं न गच्छति

तस्मात पुण्यं यतेत कर्तुं वर्जयेत च पातकम

40

अनसूयुः कृतज्ञश च कल्याणान्य एव सेवते

सुखानि धर्मम अर्थं च सवर्गं च लभते नरः

41

संस्कृतस्य हि दान्तस्य नियतस्य यतात्मनः

पराज्ञस्यानन्तरा वृत्तिर इह लॊके परत्र च

42

सतां धर्मेण वर्तेत करियां शिष्टवद आचरेत

असंक्लेशेन लॊकस्य वृत्तिं लिप्सेत वै दविज

43

सन्ति हय आगतविज्ञानाः शिष्टाः शास्त्रविचक्षणाः

सवधर्मेण करिया लॊके कर्मणः सॊ ऽपय असंकरः

44

पराज्ञॊ धर्मेण रमते धर्मं चैवॊपजीवति

तस्य धर्माद अवाप्तेषु धनेषु दविजसत्तम

तस्यैव सिञ्चते मूलं गुणान पश्यति यत्र वै

45

धर्मात्मा भवति हय एवं चित्तं चास्य परसीदति

स मैत्र जनसंतुष्ट इह परेत्य च नन्दति

46

शब्दं सपर्शं तथारूपं गन्धान इष्टांश च सत्तम

परभुत्वं लभते चापि धर्मस्यैतत फलं विदुः

47

धर्मस्य च फलं लब्ध्वा न तृप्यति महाद्विज

अतृप्यमाणॊ निर्वेदम आदत्ते जञानचक्षुषा

48

परज्ञा चक्षुर नर इह दॊषं नैवानुरुध्यते

विरज्यति यथाकामं न च धर्मं विमुञ्चति

49

सत्यत्यागे च यतते दृष्ट्वा लॊकं कषयात्मकम

ततॊ मॊक्षे परयतते नानुपायाद उपायतः

50

एवं निर्वेदम आदत्ते पापं कर्म जहाति च

धार्मिकश चापि भवति मॊक्षं च लभते परम

51

तपॊ निःश्रेयसं जन्तॊस तस्य मूलं शमॊ दमः

तेन सर्वान अवाप्नॊति कामान यान मनसेच्छति

52

इन्द्रियाणां निरॊधेन सत्येन च दमेन च

बरह्मणः पदम आप्नॊति यत परं दविजसत्तम

53

[बरा]

इन्द्रियाणि तु यान्य आहुः कानि तानि यतव्रत

निग्रहश च कथं कार्यॊ निग्रहस्य च किं फलम

54

कथं च फलम आप्नॊति तेषां धर्मभृतां वर

एतद इच्छामि तत्त्वेन धर्मं जञातुं सुधार्मिक

1

[mārk]

dharmavyādhas tu nipuṇaṃ punar eva yudhiṣṭhira

viprarṣabham uvācedaṃ sarvadharmabhṛtāṃ vara

2

rutipramāṇo dharmo hi vṛddhānām iti bhāṣitam

sūkṣmā gatir hi dharmasya bahuśākhā hy anantikā

3

prāṇātyaye vivāhe ca vaktavyam anṛtaṃ bhavet

anṛtaṃ ca bhavet satyaṃ satyaṃ caivānṛtaṃ bhavet

4

yad bhūtahitam atyantaṃ tat satyam iti dhāraṇā

viparyaya kṛto dharmaḥ paśya dharmasya sūkṣmatām

5

yat karoty aśubhaṃ karma śubhaṃ vā dvijasattama

avaśyaṃ tat samāpnoti puruṣo nātra saṃśaya

6

viṣamāṃ ca daśāṃ prāpya devān garhati vai bhṛśam

ātmanaḥ karma doṣāṇi na vijānāty apaṇḍita

7

mūḍho naikṛtikāś cāpi capalaś ca dvijottama

sukhaduḥkhaviparyāso yadā samupapadyate

nainaṃ prajñā sunītaṃ vā trāyate naiva pauruṣam

8

yo yam icched yathākāmaṃ taṃ taṃ kāmaṃ samaśnuyāt

yadi syād aparādhīnaṃ puruṣasya kriyāphalam

9

saṃyatāś cāpi dakṣāś ca matimantaś ca mānavāḥ

dṛśyante niṣphalāḥ santaḥ prahīṇāḥ sarvakarmabhi

10

bhūtānām aparaḥ kaś cid dhiṃsāyāṃ satatotthitaḥ

vañcanāyāṃ ca lokasya sa sukheneha jīvati

11

aceṣṭamānam āsīnaṃ śrīḥ kaṃ cid upatiṣṭhati

kaś cit karmāṇi kurvan hi na prāpyam adhigacchati

12

devān iṣṭvā tapas taptvā kṛpaṇaiḥ putragṛddhibhiḥ

daśa māsadhṛtā garbhe jāyante kulapāṃsanāḥ

13

apare dhanadhānyaiś ca bhogaiś ca pitṛsaṃcitaiḥ

vipulair abhijāyante labdhās tair eva maṅgalai

14

karmajā hi manuṣyāṇāṃ rogā nāsty atra saṃśayaḥ

ādhibhiś caiva bādhyante vyādhaiḥ kṣudramṛgā iva

15

te cāpi kuśalair vaidyair nipuṇaiḥ saṃbhṛtauṣadhaiḥ

vyādhayo vinivāryante mṛgā vyādhair iva dvija

16

yeṣām asti ca bhoktavyaṃ grahaṇī doṣapīḍitāḥ

na śaknuvanti te bhoktuṃ paśya dharmabhṛtāṃ vara

17

apare bāhubalinaḥ kliśyante bahavo janāḥ

duḥkhena cādhigacchanti bhojanaṃ dvijasattama

18

iti lokam anākrandaṃ mohaśokapariplutam

srotasāsakṛd ākṣiptaṃ hriyamāṇaṃ balīyasā

19

na mriyeyur na jīryeyuḥ sarve syuḥ sārvakāmikāḥ

nāpriyaṃ pratipaśyeyur vaśitvaṃ yadi vai bhavet

20

upary upari lokasya sarvo gantuṃ samīhate

yatate ca yathāśakti na ca tad vartate tathā

21

bahavaḥ saṃpradṛśyante tulyanakṣatra maṅgalāḥ

mahac ca phalavaiṣamyaṃ dṛśyate karma saṃdhiṣu

22

na kaś cid īśate brahman svayaṃ grāhasya sattama

karmaṇāṃ prākṛtānāṃ vai iha siddhiḥ pradṛśyate

23

yathā śrutir iyaṃ brahmañ jīvaḥ kila sanātanaḥ

śarīram adhruvaṃ loke sarveṣāṃ prāṇinām iha

24

vadhyamāne śarīre tu dehanāśo bhavaty uta

jīvaḥ saṃkramate 'nyatra karmabandhanibandhana

25

[brā]

kathaṃ dharmabhṛtāṃ śreṣṭha jīvo bhavati śāśvataḥ

etad icchāmy ahaṃ jñātu tattvena vadatāṃ vara

26

[vyādha]

na jīvanāśo 'sti hi dehabhede; mithyaitad āhur mriyateti mūḍhāḥ

jīvas tu dehāntaritaḥ prayāti; daśārdhataivāsya śarīrabheda

27

anyo hi nāśnāti kṛtaṃ hi karma; sa eva kartā sukhaduḥkhabhāgī

yat tena kiṃ cid dhi kṛtaṃ hi karma; tad aśnute nāsti kṛtasya nāśa

28

apuṇya śīlāś ca bhavanti puṇyā; narottamāḥ pāpakṛto bhavanti

naro 'nuyātas tv iha karmabhiḥ svais; tataḥ samutpadyati bhāvitas tai

29

[brā]

kathaṃ saṃbhavate yonau kathaṃ vā puṇyapāpayoḥ

jātīḥ puṇyā hy apuṇyāś ca kathaṃ gacchati sattama

30

[vyadha]

garbhādhāna samāyuktaṃ karmedaṃ saṃpradṛśyate

samāsena tu te kṣipraṃ pravakṣyāmi dvijottama

31

yathā saṃbhṛta saṃbhāraḥ punar eva prajāyate

śubhakṛc chubhayonīṣu pāpakṛt pāpayoniṣu

32

ubhaiḥ prayogair devatvaṃ vyāmiśrair mānuṣo bhavet

mohanīyair viyonīṣu tv adho gāmī ca kilbiṣai

33

jātimṛtyujarāduḥkhaiḥ satataṃ samabhidrutaḥ

saṃsāre pacyamānaś ca doṣair ātmakṛtair nara

34

tiryagyonisahasrāṇi gatvā narakam eva ca

jīvāḥ saṃparivartante karmabandhanibandhanāḥ

35

jantus tu karmabhis tais taiḥ svakṛtaiḥ pretya duḥkhitaḥ

tadduḥkhapratighātārtham apuṇyāṃ yonim aśnute

36

tataḥ karma samādatte punar anyan navaṃ bahu

pacyate tu punas tena bhuktvāpathyam ivātura

37

ajasram eva duḥkhārto 'duḥkhitaḥ sukhasaṃjñitaḥ

tato 'nivṛtta bandhatvāt karmaṇām udayād api

parikrāmati saṃsāre cakravad bahu vedana

38

sa cen nivṛttabandhas tu viśuddhaś cāpi karmabhiḥ

prāpnoti sukṛtāṁl lokān yatra gatvā na śocati

39

pāpaṃ kurvan pāpavṛttaḥ pāpasyāntaṃ na gacchati

tasmāt puṇyaṃ yatet kartuṃ varjayeta ca pātakam

40

anasūyuḥ kṛtajñaś ca kalyāṇāny eva sevate

sukhāni dharmam arthaṃ ca svargaṃ ca labhate nara

41

saṃskṛtasya hi dāntasya niyatasya yatātmanaḥ

prājñasyānantarā vṛttir iha loke paratra ca

42

satāṃ dharmeṇa varteta kriyāṃ śiṣṭavad ācaret

asaṃkleśena lokasya vṛttiṃ lipseta vai dvija

43

santi hy āgatavijñānāḥ śiṣṭāḥ śstravicakṣaṇāḥ

svadharmeṇa kriyā loke karmaṇaḥ so 'py asaṃkara

44

prājño dharmeṇa ramate dharmaṃ caivopajīvati

tasya dharmād avāpteṣu dhaneṣu dvijasattama

tasyaiva siñcate mūlaṃ guṇān paśyati yatra vai

45

dharmātmā bhavati hy evaṃ cittaṃ cāsya prasīdati

sa maitra janasaṃtuṣṭa iha pretya ca nandati

46

abdaṃ sparśaṃ tathārūpaṃ gandhān iṣṭāṃś ca sattama

prabhutvaṃ labhate cāpi dharmasyaitat phalaṃ vidu

47

dharmasya ca phalaṃ labdhvā na tṛpyati mahādvija

atṛpyamāṇo nirvedam ādatte jñānacakṣuṣā

48

prajñā cakṣur nara iha doṣaṃ naivānurudhyate

virajyati yathākāmaṃ na ca dharmaṃ vimuñcati

49

satyatyāge ca yatate dṛṣṭvā lokaṃ kṣayātmakam

tato mokṣe prayatate nānupāyād upāyata

50

evaṃ nirvedam ādatte pāpaṃ karma jahāti ca

dhārmikaś cāpi bhavati mokṣaṃ ca labhate param

51

tapo niḥśreyasaṃ jantos tasya mūlaṃ śamo damaḥ

tena sarvān avāpnoti kāmān yān manasecchati

52

indriyāṇāṃ nirodhena satyena ca damena ca

brahmaṇaḥ padam āpnoti yat paraṃ dvijasattama

53

[brā]

indriyāṇi tu yāny āhuḥ kāni tāni yatavrata

nigrahaś ca kathaṃ kāryo nigrahasya ca kiṃ phalam

54

kathaṃ ca phalam āpnoti teṣāṃ dharmabhṛtāṃ vara

etad icchāmi tattvena dharmaṃ jñātuṃ sudhārmika
brihadaranyaka upanishad ten principal upanishads motilal| brihadaranyaka upanishad ten principal upanishads motilal
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 200