Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 205

Book 3. Chapter 205

The Mahabharata In Sanskrit


Book 3

Chapter 205

1

[मार्क]

गुरू निवेद्य विप्राय तौ मातापितराव उभौ

पुनर एव स धर्मात्मा वयाधॊ बराह्मणम अब्रवीत

2

परवृत्त चक्षुर जातॊ ऽसमि संपश्य तपसॊ बलम

यदर्थम उक्तॊ ऽसि तया गच्छस्व मिथिलाम इति

3

पतिशुश्रूष परया दान्तया सत्यशीलया

मिथिलायां वसन वयाधः स ते धर्मान परवक्ष्यति

4

[बरा]

पतिव्रतायाः सत्यायाः शीलाढ्याया यतव्रत

संस्मृत्य वाक्यं धर्मज्ञ गुणवान असि मे मतः

5

[वयध]

यत तदा तवं दविजश्रेष्ठ तयॊक्तॊ मां परति परभॊ

दृष्टम एतत तया सम्यग एकपत्न्या न संशयः

6

तवद अनुग्रह बुद्ध्या तु विप्रैतद दर्शितं मया

वाक्यं च शृणु मे तात यत ते वक्ष्ये हितं दविज

7

तवया विनिकृता माता पिता च दविजसत्तम

अनिसृष्टॊ ऽसि निष्क्रान्तॊ गृहात ताभ्याम अनिन्दित

वेदॊच्चारण कार्यार्थम अयुक्तं तत तवया कृतम

8

तव शॊकेन वृद्धौ ताव अन्धौ जातौ तपस्विनौ

तौ परसादयितुं गच्छ मा तवा धर्मॊ ऽतयगान महान

9

तपस्वी तवं महात्मा च धर्मे च निरतः सदा

सर्वम एतद अपार्थं ते कषिप्रं तौ संप्रसादय

10

शरद्दधस्य मम बरह्मन नान्यथा कर्तुम अर्हसि

गम्यताम अद्य विप्रर्षे शरेयस ते कथयाम्य अहम

11

[बरा]

यद एतद उक्तं भवता सर्वं सत्यम असंशयम

परीतॊ ऽसमि तव धर्मज्ञ साध्व आचार गुणान्वित

12

[वयध]

दैवतप्रतिमॊ हि तवं यस तवं धर्मम अनुव्रतः

पुराणं शाश्वतं दिव्यं दुष्प्रापम अकृतात्मभिः

13

अतन्द्रितः कुरु कषिप्रं मातापित्रॊर हि पूजनम

अतः परम अहं धर्मं नान्यं पश्यामि कं चन

14

[बरा]

इहाहम आगतॊ दिष्ट्या दिष्ट्या मे संगतं तवया

ईदृशा दुर्लभा लॊके नरा धर्मप्रदर्शकाः

15

एकॊ नरसहस्रेषु धर्मविद विद्यते न वा

परीतॊ ऽसमि तव सत्येन भद्रं ते पुरुषॊत्तम

16

पतमानॊ हि नरके भवतास्मि समुद्धृतः

भवितव्यम अथैवं च यद दृष्टॊ ऽसि मयानघ

17

राजा ययातिर दौहित्रैः पतितस तारितॊ यथा

सद्भिः पुरुषशार्दूल तथाहं भवता तव इह

18

माता पितृभ्यां शुश्रूषां करिष्ये वचनात तव

नाकृतात्मा वेदयति धर्माधर्मविनिश्चयम

19

दुर्ज्ञेयः शाश्वतॊ धर्मः शूद्रयॊनौ हि वर्तता

न तवां शूद्रम अहं मन्ये भवितव्यं हि कारणम

येन कर्म विपाकेन परातेयं शूद्रता तवया

20

एतद इच्छामि विज्ञातुं तत्त्वेन हि महामते

कामया बरूहि मे तथ्यं सर्वं तवं परयतात्मवान

21

[वयध]

अनतिक्रमणीया हि बराह्मणा वै दविजॊत्तम

शृणु सर्वम इदं वृत्तं पूर्वदेहे ममानघ

22

अहं हि बराह्मणः पूर्वम आसं दविज वरात्मज

वेदाध्यायी सुकुशलॊ वेदाङ्गानां चपारगः

आत्मदॊषकृतैर बरह्मन्न अवस्था पराप्तवान इमाम

23

कश चिद राजा मम सखा धनुर्वेदपरायणः

संसर्गाद धनुषि शरेष्ठस ततॊ ऽहम अभवं दविज

24

एतस्मिन्न एव काले तु मृगयां निर्गतॊ नृपः

सहितॊ यॊधमुख्यैश च मन्त्रिभिश च सुसंवृतः

ततॊ ऽभयहन मृगांस तत्र सुबहून आश्रमं परति

25

अथ कषिप्तः शरॊ घॊरॊ मयापि दविजसत्तम

ताडितश च मुनिस तेन शरेणानतपर्वणा

26

भूमौ निपतितॊ बरह्मन्न उवाच परतिनादयन

नापराध्याम्य अहं किं चित केन पापम इदं कृतम

27

मन्वानस तं मृगं चाहं संप्राप्तः सहसा मुनिम

अपश्यं तम ऋषिं विद्धं शरेणानतपर्वणा

तम उग्रतपसं विप्रं निष्टनन्तं महीतले

28

अकार्य करणाच चापि भृशं मे वयथितं मनः

अजानता कृतम इदं मयेत्य अथ तम अब्रुवम

कषन्तुम अर्हसि मे बरह्मन्न इति चॊक्तॊ मया मुनिः

29

ततः परत्यब्रवीद वाक्यम ऋशिर मां करॊधमूर्च्छितः

वयाधस तवं भविता करूर शूद्रयॊनाव इति दविज

1

[mārk]

gurū nivedya viprāya tau mātāpitarāv ubhau

punar eva sa dharmātmā vyādho brāhmaṇam abravīt

2

pravṛtta cakṣur jāto 'smi saṃpaśya tapaso balam

yadartham ukto 'si tayā gacchasva mithilām iti

3

patiśuśrūṣa parayā dāntayā satyaśīlayā

mithilāyāṃ vasan vyādhaḥ sa te dharmān pravakṣyati

4

[brā]

pativratāyāḥ satyāyāḥ śīlāḍhyāyā yatavrata

saṃsmṛtya vākyaṃ dharmajña guṇavān asi me mata

5

[vyadha]

yat tadā tvaṃ dvijaśreṣṭha tayokto māṃ prati prabho

dṛṣṭam etat tayā samyag ekapatnyā na saṃśaya

6

tvad anugraha buddhyā tu vipraitad darśitaṃ mayā

vākyaṃ ca śṛṇu me tāta yat te vakṣye hitaṃ dvija

7

tvayā vinikṛtā mātā pitā ca dvijasattama

anisṛṣṭo 'si niṣkrānto gṛhāt tābhyām anindita

vedoccāraṇa kāryārtham ayuktaṃ tat tvayā kṛtam

8

tava śokena vṛddhau tāv andhau jātau tapasvinau

tau prasādayituṃ gaccha mā tvā dharmo 'tyagān mahān

9

tapasvī tvaṃ mahātmā ca dharme ca nirataḥ sadā

sarvam etad apārthaṃ te kṣipraṃ tau saṃprasādaya

10

raddadhasya mama brahman nānyathā kartum arhasi

gamyatām adya viprarṣe śreyas te kathayāmy aham

11

[brā]

yad etad uktaṃ bhavatā sarvaṃ satyam asaṃśayam

prīto 'smi tava dharmajña sādhv ācāra guṇānvita

12

[vyadha]

daivatapratimo hi tvaṃ yas tvaṃ dharmam anuvrataḥ

purāṇaṃ śāśvataṃ divyaṃ duṣprāpam akṛtātmabhi

13

atandritaḥ kuru kṣipraṃ mātāpitror hi pūjanam

ataḥ param ahaṃ dharmaṃ nānyaṃ paśyāmi kaṃ cana

14

[brā]

ihāham āgato diṣṭyā diṣṭyā me saṃgataṃ tvayā

īdṛśā durlabhā loke narā dharmapradarśakāḥ

15

eko narasahasreṣu dharmavid vidyate na vā

prīto 'smi tava satyena bhadraṃ te puruṣottama

16

patamāno hi narake bhavatāsmi samuddhṛtaḥ

bhavitavyam athaivaṃ ca yad dṛṣṭo 'si mayānagha

17

rājā yayātir dauhitraiḥ patitas tārito yathā

sadbhiḥ puruṣaśārdūla tathāhaṃ bhavatā tv iha

18

mātā pitṛbhyāṃ śuśrūṣāṃ kariṣye vacanāt tava

nākṛtātmā vedayati dharmādharmaviniścayam

19

durjñeyaḥ śāśvato dharmaḥ śūdrayonau hi vartatā

na tvāṃ śūdram ahaṃ manye bhavitavyaṃ hi kāraṇam

yena karma vipākena prāteyaṃ śūdratā tvayā

20

etad icchāmi vijñātuṃ tattvena hi mahāmate

kāmayā brūhi me tathyaṃ sarvaṃ tvaṃ prayatātmavān

21

[vyadha]

anatikramaṇīyā hi brāhmaṇā vai dvijottama

śṛ
u sarvam idaṃ vṛttaṃ pūrvadehe mamānagha

22

ahaṃ hi brāhmaṇaḥ pūrvam āsaṃ dvija varātmaja

vedādhyāyī sukuśalo vedāṅgānāṃ capāragaḥ

ātmadoṣakṛtair brahmann avasthā prāptavān imām

23

kaś cid rājā mama sakhā dhanurvedaparāyaṇaḥ

saṃsargād dhanuṣi śreṣṭhas tato 'ham abhavaṃ dvija

24

etasminn eva kāle tu mṛgayāṃ nirgato nṛpaḥ

sahito yodhamukhyaiś ca mantribhiś ca susaṃvṛtaḥ

tato 'bhyahan mṛgāṃs tatra subahūn āśramaṃ prati

25

atha kṣiptaḥ śaro ghoro mayāpi dvijasattama

tāḍitaś ca munis tena śareṇānataparvaṇā

26

bhūmau nipatito brahmann uvāca pratinādayan

nāparādhyāmy ahaṃ kiṃ cit kena pāpam idaṃ kṛtam

27

manvānas taṃ mṛgaṃ cāhaṃ saṃprāptaḥ sahasā munim

apaśyaṃ tam ṛṣiṃ viddhaṃ śareṇānataparvaṇā

tam ugratapasaṃ vipraṃ niṣṭanantaṃ mahītale

28

akārya karaṇāc cāpi bhṛśaṃ me vyathitaṃ manaḥ

ajānatā kṛtam idaṃ mayety atha tam abruvam

kṣantum arhasi me brahmann iti cokto mayā muni

29

tataḥ pratyabravīd vākyam ṛśir māṃ krodhamūrcchitaḥ

vyādhas tvaṃ bhavitā krūra śūdrayonāv iti dvija
character building thought power| character building thought power
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 205