Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 207

Book 3. Chapter 207

The Mahabharata In Sanskrit


Book 3

Chapter 207

1

[वै]

शरुत्वेमां धर्मसंयुक्तां धर्मराजः कथां शुभाम

पुनः पप्रच्छ तम ऋषिं मार्कण्डेयं तपस्विनम

2

[य]

कथम अग्निर वनं यातः कथं चाप्य अङ्गिराः पुरा

नष्टे ऽगनौ हव्यम अवहद अग्निर भूत्वा महान ऋषिः

3

अग्निर यदा तव एक एव बहुत्वं चास्य कर्मसु

दृश्यते भगवन सर्वम एतद इच्छामि वेदितुम

4

कुमारश च यथॊत्पन्नॊ यथा चाग्नेः सुतॊ ऽभवत

यथा रुद्राच च संभूतॊ गङ्गायां कृत्तिकासु च

5

एतद इच्छाम्य अहं तवत्तः शरॊतुं भार्गवनन्दन

कौतूहलसमाविष्टॊ यथातथ्यं महामुने

6

[मार्क]

अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम

यथा करुद्धॊ हुतवहस तपस तप्तुं वनं गतः

7

यथा च भगवान अग्निः सवयम एवाङ्गिराभवत

संतापयन सवप्रभया नाशयंस तिमिराणि च

8

आश्रमस्थॊ महाभागॊ हव्यवाहं विशेषयन

तथा स भूत्वा तु तदा जगत सर्वं परकाशयन

9

तपॊ चरंश च हुतभुक संतप्तस तस्य तेजसा

भृशं गलानश च तेजस्वी न स किं चित परजज्ञिवान

10

अथ संचिन्तयाम आस भगवान हव्यवाहनः

अन्यॊ ऽगनिर इह लॊकानां बरह्मणा संप्रवर्तितः

अग्नित्वं विप्रनष्टं हि तप्यमानस्य मे तपः

11

कथम अग्निः पुनर अहं भवेयम इति चिन्त्य सः

अपश्यद अग्निवल लॊकांस तापयन्तं महामुनिम

12

सॊपासर्पच छनैर भीतस तम उवाच तदाङ्गिराः

शीघ्रम एव भवस्वाग्निस तवं पुनर लॊकभावनः

विज्ञातश चासि लॊकेषु तरिषु संस्थान चारिषु

13

तवम अग्ने परथमः सृष्टॊ बरह्मणा तिमिरापहः

सवस्थानं परतिपद्यस्व शीघ्रम एव तमॊनुद

14

[अग्नि]

नष्टकीर्तिर अहं लॊके भवाञ जातॊ हुताशनः

भवन्तम एव जञास्यन्ति पावकं न तु मां जनाः

15

निक्षिपाम्य अहम अग्नित्वं तवम अग्निः परथमॊ भव

भविष्यामि दवितीयॊ ऽहं पराजापत्यक एव च

16

[अन्गिरस]

कुरु पुण्यं परकास्व अर्ग्यं भवाग्निस तिमिरापहः

मां च देवकुरुष्वाग्ने परथमं पुत्रम अञ्जसा

17

[मार्क]

तच छरुत्वाङ्गिरसॊ वाक्यं जातवेदास तथाकरॊत

राजन बृहस्पतिर नाम तस्याप्य अङ्गिरसः सुतः

18

जञात्वा परथमजं तं तु वह्नेर आङ्गिरसं सुतम

उपेत्य देवाः पप्रच्छुः कारणं तत्र भारत

19

स तु पृष्टस तदा देवैस ततः कारणम अब्रवीत

परत्यगृह्णंस तु देवाश च तद वचॊ ऽङगिरसस तदा

20

तत्र नानाविधान अग्नीन परवक्ष्यामि महाप्रभान

कर्मभिर बहुभिः खयातान नानात्वं बराह्मणेष्व इह

1

[vai]

śrutvemāṃ dharmasaṃyuktāṃ dharmarājaḥ kathāṃ śubhām

punaḥ papraccha tam ṛṣiṃ mārkaṇḍeyaṃ tapasvinam

2

[y]

katham agnir vanaṃ yātaḥ kathaṃ cāpy aṅgirāḥ purā

naṣṭe 'gnau havyam avahad agnir bhūtvā mahān ṛṣi

3

agnir yadā tv eka eva bahutvaṃ cāsya karmasu

dṛśyate bhagavan sarvam etad icchāmi veditum

4

kumāraś ca yathotpanno yathā cāgneḥ suto 'bhavat

yathā rudrāc ca saṃbhūto gaṅgāyāṃ kṛttikāsu ca

5

etad icchāmy ahaṃ tvattaḥ śrotuṃ bhārgavanandana

kautūhalasamāviṣṭo yathātathyaṃ mahāmune

6

[mārk]

atrāpy udāharantīmam itihāsaṃ purātanam

yathā kruddho hutavahas tapas taptuṃ vanaṃ gata

7

yathā ca bhagavān agniḥ svayam evāṅgirābhavat

saṃtāpayan svaprabhayā nāśayaṃs timirāṇi ca

8

ā
ramastho mahābhāgo havyavāhaṃ viśeṣayan

tathā sa bhūtvā tu tadā jagat sarvaṃ prakāśayan

9

tapo caraṃś ca hutabhuk saṃtaptas tasya tejasā

bhṛśaṃ glānaś ca tejasvī na sa kiṃ cit prajajñivān

10

atha saṃcintayām āsa bhagavān havyavāhanaḥ

anyo 'gnir iha lokānāṃ brahmaṇā saṃpravartitaḥ

agnitvaṃ vipranaṣṭaṃ hi tapyamānasya me tapa

11

katham agniḥ punar ahaṃ bhaveyam iti cintya saḥ

apaśyad agnival lokāṃs tāpayantaṃ mahāmunim

12

sopāsarpac chanair bhītas tam uvāca tadāṅgirāḥ

ś
ghram eva bhavasvāgnis tvaṃ punar lokabhāvanaḥ

vijñātaś cāsi lokeṣu triṣu saṃsthāna cāriṣu

13

tvam agne prathamaḥ sṛṣṭo brahmaṇā timirāpahaḥ

svasthānaṃ pratipadyasva śīghram eva tamonuda

14

[agni]

naṣṭakīrtir ahaṃ loke bhavāñ jāto hutāśanaḥ

bhavantam eva jñāsyanti pāvakaṃ na tu māṃ janāḥ

15

nikṣipāmy aham agnitvaṃ tvam agniḥ prathamo bhava

bhaviṣyāmi dvitīyo 'haṃ prājāpatyaka eva ca

16

[angiras]

kuru puṇyaṃ prakāsv argyaṃ bhavāgnis timirāpahaḥ

māṃ ca devakuruṣvāgne prathamaṃ putram añjasā

17

[mārk]

tac chrutvāṅgiraso vākyaṃ jātavedās tathākarot

rājan bṛhaspatir nāma tasyāpy aṅgirasaḥ suta

18

jñātvā prathamajaṃ taṃ tu vahner āṅgirasaṃ sutam

upetya devāḥ papracchuḥ kāraṇaṃ tatra bhārata

19

sa tu pṛṣṭas tadā devais tataḥ kāraṇam abravīt

pratyagṛhṇaṃs tu devāś ca tad vaco 'ṅgirasas tadā

20

tatra nānāvidhān agnīn pravakṣyāmi mahāprabhān

karmabhir bahubhiḥ khyātān nānātvaṃ brāhmaṇeṣv iha
apostolic bible polyglot| the apostolic bible polyglot and kjv
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 207