Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 210

Book 3. Chapter 210

The Mahabharata In Sanskrit


Book 3

Chapter 210

1

[मार्क]

काश्यपॊ हय अथ वासिष्ठः पराणश च पराणपुत्रकः

अग्निर आङ्गिरसश चैव चयवनस तरिषु वर्चकः

2

अचरन्त तपस तीव्रं पुत्रार्थे बहु वार्षिकम

पुत्रं लभेम धर्मिष्ठं यशसा बरह्मणा समम

3

महाव्याहृतिभिर धयातः पञ्चभिस तैस तदा तव अथ

जज्ञे तेजॊमयॊ ऽरचिष्मान पञ्च वर्णः परभावनः

4

समिद्धॊ ऽगनिः शिरस तस्य बाहू सूर्यनिभौ तथा

तवङ नेत्रे च सुवर्णाभे कृष्णे जङ्घे च भारत

5

पञ्च वर्णः स तपसा कृतस तैः पञ्चभिर जनैः

पाञ्चजन्यः शरुतॊ वेदे पञ्च वंशकरस तु सः

6

दशवर्षसहस्राणि तपस तप्त्वा महातपाः

जनयत पावकं घॊरं पितॄणां स परजाः सृजन

7

बृहद्रथंतरं मूर्ध्नॊ वक्त्राच च तरसा हरौ

शिवं नाभ्यां बलाद इन्द्रं वाय्वग्नी पराणतॊ ऽसृजत

8

बाहुभ्याम अनुदात्तौ च विश्वे भूतानि चैव ह

एतान सृष्ट्वा ततः पञ्च पितॄणाम असृजत सुतान

9

बृहदूर्जस्य परणिधिः काश्यपस्य बृहत्तरः

भानुर अङ्गिरसॊ वीरः पुत्रॊ वर्चस्य सौभरः

10

पराणस्य चानुदात्तश च वयाख्याताः पञ्च वंशजाः

देवान यज्ञमुषश चान्यान सृजन पञ्चदशॊत्तरान

11

अभीमम अतिभीमं च भीमं भीमबलाबलम

एतान यज्ञमुषः पञ्च देवान अभ्यसृजत तपः

12

सुमित्रं मित्रवन्तं च मित्रज्ञं मित्रवर्धनम

मित्र धर्माणम इत्य एतान देवान अभ्यसृजत तपः

13

सुरप्रवीरं वीरं च सुकेशं च सुवर्चसम

सुराणाम अपि हन्तारं पञ्चैतान असृजत तपः

14

तरिविधं संस्थिता हय एते पञ्च पञ्च पृथक पृथक

मुष्णन्त्य अत्र सथिता हय एते सवर्गतॊ यज्ञयाजिनः

15

तेषाम इष्टं हरन्त्य एते निघ्नन्ति च महद भुवि

सपर्धया हव्यवाहानां निघ्नन्त्य एते हरन्ति च

16

हविर वेद्यां तद आदानं कुशलैः संप्रवर्तितम

तद एते नॊपसर्पन्ति यत्र चाग्निः सथितॊ भवेत

17

चितॊ ऽगनिर उद्वहन यज्ञं पक्षाभ्यां तान परबाधते

मन्त्रैः परशमिता हय एते नेष्टं मुष्णन्ति यज्ञियम

18

बृहदुक्थ तपस्यैव पुत्रॊ भूमिम उपाश्रितः

अग्निहॊत्रे हूयमाने पृथिव्यां सद्भिर इज्यते

19

रथंतरश च तपसः पुत्राग्निः परिपठ्यते

मित्र विन्दाय वै तस्य हविर अध्वर्यवॊ विदुः

मुमुदे परमप्रीतः सह पुत्रैर महायशाः

1

[mārk]

kāśyapo hy atha vāsiṣṭhaḥ prāṇaś ca prāṇaputrakaḥ

agnir āṅgirasaś caiva cyavanas triṣu varcaka

2

acaranta tapas tīvraṃ putrārthe bahu vārṣikam

putraṃ labhema dharmiṣṭhaṃ yaśasā brahmaṇā samam

3

mahāvyāhṛtibhir dhyātaḥ pañcabhis tais tadā tv atha

jajñe tejomayo 'rciṣmān pañca varṇaḥ prabhāvana

4

samiddho 'gniḥ śiras tasya bāhū sūryanibhau tathā

tvaṅ netre ca suvarṇābhe kṛṣṇe jaṅghe ca bhārata

5

pañca varṇaḥ sa tapasā kṛtas taiḥ pañcabhir janaiḥ

pāñcajanyaḥ śruto vede pañca vaṃśakaras tu sa

6

daśavarṣasahasrāṇi tapas taptvā mahātapāḥ

janayat pāvakaṃ ghoraṃ pitṝṇāṃ sa prajāḥ sṛjan

7

bṛhadrathaṃtaraṃ mūrdhno vaktrāc ca tarasā harau

śivaṃ nābhyāṃ balād indraṃ vāyvagnī prāṇato 'sṛjat

8

bāhubhyām anudāttau ca viśve bhūtāni caiva ha

etān sṛṣṭvā tataḥ pañca pitṝṇām asṛjat sutān

9

bṛhadūrjasya praṇidhiḥ kāśyapasya bṛhattaraḥ

bhānur aṅgiraso vīraḥ putro varcasya saubhara

10

prāṇasya cānudāttaś ca vyākhyātāḥ pañca vaṃśajāḥ

devān yajñamuṣaś cānyān sṛjan pañcadaśottarān

11

abhīmam atibhīmaṃ ca bhīmaṃ bhīmabalābalam

etān yajñamuṣaḥ pañca devān abhyasṛjat tapa

12

sumitraṃ mitravantaṃ ca mitrajñaṃ mitravardhanam

mitra dharmāṇam ity etān devān abhyasṛjat tapa

13

surapravīraṃ vīraṃ ca sukeśaṃ ca suvarcasam

surāṇām api hantāraṃ pañcaitān asṛjat tapa

14

trividhaṃ saṃsthitā hy ete pañca pañca pṛthak pṛthak

muṣṇanty atra sthitā hy ete svargato yajñayājina

15

teṣām iṣṭaṃ haranty ete nighnanti ca mahad bhuvi

spardhayā havyavāhānāṃ nighnanty ete haranti ca

16

havir vedyāṃ tad ādānaṃ kuśalaiḥ saṃpravartitam

tad ete nopasarpanti yatra cāgniḥ sthito bhavet

17

cito 'gnir udvahan yajñaṃ pakṣābhyāṃ tān prabādhate

mantraiḥ praśamitā hy ete neṣṭaṃ muṣṇanti yajñiyam

18

bṛhaduktha tapasyaiva putro bhūmim upāśritaḥ

agnihotre hūyamāne pṛthivyāṃ sadbhir ijyate

19

rathaṃtaraś ca tapasaḥ putrāgniḥ paripaṭhyate

mitra vindāya vai tasya havir adhvaryavo viduḥ

mumude paramaprītaḥ saha putrair mahāyaśāḥ
anskrit mahabharata| anskrit mahabharata
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 210