Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 211

Book 3. Chapter 211

The Mahabharata In Sanskrit


Book 3

Chapter 211

1

[मार्क]

गुरुभिर नियमैर युक्तॊ भरतॊ नाम पावकः

अग्निः पुष्टिमतिर नाम तुष्टः पुष्टिं परयच्छति

भरत्य एष परजाः सर्वास ततॊ भरत उच्यते

2

अग्निर यस तु शिवॊ नाम शक्तिपूजा परश च सः

दुःखार्तानां स सर्वेषां शिव कृत सततं शिवः

3

तपसस तु फलं दृष्ट्वा संप्रवृद्धं तपॊ महत

उद्धर्तु कामॊ मतिमान पुत्रॊ जज्ञे पुरंदरः

4

ऊष्मा चैवॊष्मणॊ जज्ञे सॊ ऽगनिर भूतेषु लक्ष्यते

अग्निश चापि मनुर नाम पराजापत्यम अकारयत

5

शम्भुम अग्निम अथ पराहुर बराह्मणा वेदपारगाः

आवसथ्यं दविजाः पराहुर दीप्तम अग्निं महाप्रभम

6

ऊर्जः करान हव्यवाहान सुवर्णसदृशप्रभान

अग्निस तपॊ हय अजनयत पञ्च यज्ञसुतान इह

7

परशान्ते ऽगनिर महाभाग परिश्रन्तॊ गवां पतिः

असुराञ जनयन घॊरान मर्त्यांश चैव पृथग्विधान

8

तपसश च मनुं पुत्रं भानुं चाप्य अङ्गिरासृजत

बृहद्भानुं तु तं पराहुर बराह्मणा वेदपारगाः

9

भानॊर भार्या सुप्रजा तु बृहद्भासा तु सॊमजा

असृजेतां तु षट पुत्राञ शृणु तासां परजा विधम

10

दुर्बलानां तु भूतानां तनुं यः संप्रयच्छति

तम अग्निं बलदं पराहौः परथमं भानुतः सुतम

11

यः परशान्तेषु भूतेषु मन्युर भवति दारुणः

अग्निः स मन्युमान नाम दवितीयॊ भानुतः सुतः

12

दर्शे च पौर्णमासे च यस्येह हविर उच्यते

विष्णुर नामेह यॊ ऽगनिस तु धृतिमान नाम सॊ ऽङगिराः

13

इन्द्रेण सहितं यस्य हविर आग्रयणं समृतम

अग्निर आग्रयणॊ नाम भानॊर एवान्वयस तु सः

14

चातुर्भास्येषु नित्यानां हविषां यॊ निरग्रहः

चतुर्भिः सहितः पुत्रैर भानॊर एवान्वयस तु सः

15

निशां तव अजनयत कन्याम अग्नीषॊमाव उभौ तथा

मनॊर एवाभवद भार्या सुषुवे पञ्च पावकान

16

पूज्यते हविषाग्र्येण चातुर्मास्येषु पावकः

पर्जन्यसहितः शरीमान अग्निर वैश्वानरस तु सः

17

अस्य लॊकस्य सर्वस्य यः पतिः परिपठ्यते

सॊ ऽगनिर विश्वपतिर नाम दवितीयॊ वै मनॊः सुतः

ततः सविष्टं भवेद आज्यं सविष्टकृत परमः समृतः

18

कन्या सा रॊहिणी नाम हिरण्यकशिपॊः सुता

कर्मणासौ बभौ भार्या स वह्निः स परजापतिः

19

पराणम आश्रित्य यॊ देहं परवर्तयति देहिनाम

तस्य संनिहितॊ नाम शब्दरूपस्य साधनः

20

शुक्लकृष्ण गतिर देवॊ यॊ बिभर्ति हुताशनम

अकल्मषः कल्मषाणां कर्ता करॊधाश्रितस तु सः

21

कपिलं परमर्षिं च यं पराहुर यतयः सदा

अग्निः स कपिलॊ नाम सांख्ययॊगप्रवर्तकः

22

अग्निर यच्छति भूतानि येन भूतानि नित्यदा

कर्मस्व इह विचित्रेषु सॊ ऽगरणीर वह्निर उच्यते

23

इमान अन्यान समसृजत पावकान परथितान भुवि

अग्निहॊत्रस्य दुष्टस्य परायच्श्चित्तार्थम अल्बणान

24

संस्पृशेयुर यदान्यॊन्यं कथं चिद वायुनाग्नयः

इष्टिर अष्टाकपालेन कार्या वै शुचये ऽगनये

25

दक्षिणाग्निर यदा दवाभ्यां संसृजेत तदा किल

इष्टिर अष्टाकपालेन कार्या वै वीतये ऽगनये

26

यद्य अग्नयॊ हि सपृश्येयुर निवेशस्था दवाग्निना

इष्टिर अष्टाकपालेन कार्या तु शुचये ऽगनये

27

अग्निं रजस्वला चेत सत्री संस्पृशेद अग्निहॊत्रिकम

इष्टिर अष्टाकपालेन कार्या दस्युमते ऽगनये

28

मृतः शरूयेत यॊ जीवन परेयुः पशवॊ यथा

इष्टिर अष्टाकपालेन कर्तव्याभिमते ऽगनये

29

आर्तॊ न जुहुयाद अग्निं तरिरात्रं यस तु बराह्मणः

इष्टिर अष्टाकपालेन कार्या सयाद उत्तराग्नये

30

दर्शं च पौर्णमासं च यस्य तिष्ठेत परतिष्ठितम

इष्टिर अष्टाकपालेन कार्या पथिकृते ऽगनये

31

सूतिकाग्निर यदा चाग्निं संस्पृशेद अग्निहॊत्रिकम

इष्टिर अष्टाकपालेन कार्या चाग्निमते ऽगनये

1

[mārk]

gurubhir niyamair yukto bharato nāma pāvakaḥ

agniḥ puṣṭimatir nāma tuṣṭaḥ puṣṭiṃ prayacchati

bharaty eṣa prajāḥ sarvās tato bharata ucyate

2

agnir yas tu śivo nāma śaktipūjā paraś ca saḥ

duḥkhārtānāṃ sa sarveṣāṃ iva kṛt satataṃ śiva

3

tapasas tu phalaṃ dṛṣṭvā saṃpravṛddhaṃ tapo mahat

uddhartu kāmo matimān putro jajñe puraṃdara

4

ū
mā caivoṣmaṇo jajñe so 'gnir bhūteṣu lakṣyate

agniś cāpi manur nāma prājāpatyam akārayat

5

ambhum agnim atha prāhur brāhmaṇā vedapāragāḥ

vasathyaṃ dvijāḥ prāhur dīptam agniṃ mahāprabham

6

rjaḥ karān havyavāhān suvarṇasadṛśaprabhān

agnis tapo hy ajanayat pañca yajñasutān iha

7

praśānte 'gnir mahābhāga pariśranto gavāṃ patiḥ

asurāñ janayan ghorān martyāṃś caiva pṛthagvidhān

8

tapasaś ca manuṃ putraṃ bhānuṃ cāpy aṅgirāsṛjat

bṛhadbhānuṃ tu taṃ prāhur brāhmaṇā vedapāragāḥ

9

bhānor bhāryā suprajā tu bṛhadbhāsā tu somajā

asṛjetāṃ tu ṣaṭ putrāñ śṛu tāsāṃ prajā vidham

10

durbalānāṃ tu bhūtānāṃ tanuṃ yaḥ saṃprayacchati

tam agniṃ baladaṃ prāhauḥ prathamaṃ bhānutaḥ sutam

11

yaḥ praśānteṣu bhūteṣu manyur bhavati dāruṇaḥ

agniḥ sa manyumān nāma dvitīyo bhānutaḥ suta

12

darśe ca paurṇamāse ca yasyeha havir ucyate

viṣṇur nāmeha yo 'gnis tu dhṛtimān nāma so 'ṅgirāḥ

13

indreṇa sahitaṃ yasya havir āgrayaṇaṃ smṛtam

agnir āgrayaṇo nāma bhānor evānvayas tu sa

14

cāturbhāsyeṣu nityānāṃ haviṣāṃ yo niragrahaḥ

caturbhiḥ sahitaḥ putrair bhānor evānvayas tu sa

15

niśāṃ tv ajanayat kanyām agnīṣomāv ubhau tathā

manor evābhavad bhāryā suṣuve pañca pāvakān

16

pūjyate haviṣāgryeṇa cāturmāsyeṣu pāvakaḥ

parjanyasahitaḥ śrīmān agnir vaiśvānaras tu sa

17

asya lokasya sarvasya yaḥ patiḥ paripaṭhyate

so 'gnir viśvapatir nāma dvitīyo vai manoḥ sutaḥ

tataḥ sviṣṭaṃ bhaved ājyaṃ sviṣṭakṛt paramaḥ smṛta

18

kanyā sā rohiṇī nāma hiraṇyakaśipoḥ sutā

karmaṇāsau babhau bhāryā sa vahniḥ sa prajāpati

19

prāṇam āśritya yo dehaṃ pravartayati dehinām

tasya saṃnihito nāma śabdarūpasya sādhana

20

uklakṛṣṇa gatir devo yo bibharti hutāśanam

akalmaṣaḥ kalmaṣāṇāṃ kartā krodhāśritas tu sa

21

kapilaṃ paramarṣiṃ ca yaṃ prāhur yatayaḥ sadā

agniḥ sa kapilo nāma sāṃkhyayogapravartaka

22

agnir yacchati bhūtāni yena bhūtāni nityadā

karmasv iha vicitreṣu so 'graṇīr vahnir ucyate

23

imān anyān samasṛjat pāvakān prathitān bhuvi

agnihotrasya duṣṭasya prāyacścittārtham albaṇān

24

saṃspṛśeyur yadānyonyaṃ kathaṃ cid vāyunāgnayaḥ

iṣṭir aṣṭākapālena kāryā vai śucaye 'gnaye

25

dakṣiṇāgnir yadā dvābhyāṃ saṃsṛjeta tadā kila

iṣṭir aṣṭākapālena kāryā vai vītaye 'gnaye

26

yady agnayo hi spṛśyeyur niveśasthā davāgninā

iṣṭir aṣṭākapālena kāryā tu śucaye 'gnaye

27

agniṃ rajasvalā cet strī saṃspṛśed agnihotrikam

iṣṭir aṣṭākapālena kāryā dasyumate 'gnaye

28

mṛtaḥ śrūyeta yo jīvan pareyuḥ paśavo yathā

iṣṭir aṣṭākapālena kartavyābhimate 'gnaye

29

rto na juhuyād agniṃ trirātraṃ yas tu brāhmaṇaḥ

iṣṭir aṣṭākapālena kāryā syād uttarāgnaye

30

darśaṃ ca paurṇamāsaṃ ca yasya tiṣṭhet pratiṣṭhitam

iṣṭir aṣṭākapālena kāryā pathikṛte 'gnaye

31

sūtikāgnir yadā cāgniṃ saṃspṛśed agnihotrikam

iṣṭir aṣṭākapālena kāryā cāgnimate 'gnaye
mahabharata anushashan parva chapter 88| mahabharata anushashan parva chapter 88
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 211