Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 22

Book 3. Chapter 22

The Mahabharata In Sanskrit


Book 3

Chapter 22

1

[वा]

एवं स पुरुषव्याघ्र शाल्वॊ राज्ञां महारिपुः

युध्यमानॊ मया संख्ये वियद अभ्यागमत पुनः

2

ततः शतघ्नीश च महागदाश च; दीप्तंश च शूलान मुसलान असींश च

चिक्षेप रॊषान मयि मन्दबुद्धिः; शाल्वॊ महाराज जयाभिकाङ्क्षी

3

तान आशुगैर आपततॊ ऽहम आशु; निवार्य तूर्णं खगमान ख एव

दविधा तरिधा चाच्छिनम आशु मुखैस; ततॊ ऽनतरिक्षे निनदॊ बभूव

4

ततः शतसहस्रेण शराणां नतपर्वणाम

दारुकं वाजिनश चैव रथं च समवाकिरत

5

ततॊ माम अब्रवीद वीर दारुकॊ विह्वलन्न इव

सथातव्यम इति तिष्ठामि शाल्व बाणप्रपीडितः

6

इति तस्य निशम्याहं सारथेः करुणं वचः

अवेक्षमाणॊ यन्तारम अपश्यं शरपीडितम

7

न तस्यॊरसि नॊ मूर्ध्नि न काये न भुजद्वजे

अन्तरं पाण्डवश्रेष्ठ पश्यामि नहतं शरैः

8

स तु बाणवरॊत्पीडाद विस्रवत्य असृग उल्बणम

अभिवृष्टॊ यथा मेधैर गिरिर गैरिकधातुमान

9

अभीषु हस्तं तं दृष्ट्वा सीदन्तं सारथिं रणे

अस्तम्भयं महाबाहॊ शाल्व बाणप्रपीडितम

10

अथ मां पुरुषः कश चिद दवारका निलयॊ ऽबरवीत

तवरितॊ रथम अभ्येत्य सौहृदाद इव भारत

11

आहुकस्य वचॊ वीर तस्यैव परिचारकः

विषण्णः सन्नकण्ठॊ वै तन निबॊध युधिष्ठिरः

12

दवारकाधिपतिर वीर आह तवाम आहुकॊ वचः

केशवेह विजानीष्व यत तवां पितृसखॊ ऽबरवीत

13

उपयात्वाद्य शाल्वेन दवारकां वृष्णिनन्दन

विषक्ते तवयि दुर्धर्ष हतः शूर सुतॊ बलात

14

तद अलं साधु युद्धेन निवर्तस्व जनार्दन

दवारकाम एव रक्षस्व कार्यम एतन महत तव

15

इत्य अहं तस्य वचनं शरुत्वा परमदुर्मनाः

निश्चयं नाधिगच्छामि कर्तव्यस्येतरस्य वा

16

सात्यकिं बलदेवं च परद्युम्नं च महारथम

जगर्हे मनसा वीर तच छरुत्वा विप्रियं वचः

17

अहं हि दवारकायाश च पितुश च कुरुनन्दन

तेषु रक्षां समाधाय परयातः सौभपातने

18

बलदेवॊ महाबाहुः कच चिज जीवति शत्रुहा

सात्यकी रौक्मिणेयश च चारुदेष्णश च वीर्यवान

साम्बप्रभृतयश चैवेत्य अहम आसं सुदुर्मनाः

19

एतेषु हि नरव्याघ्र जीवत्सु न कथं चन

शक्यः शूर सुतॊ हन्तुम अपि वज्रभृता सवयम

20

हतः शूर सुतॊ वयक्तं वयक्तं ते च परासवः

बलदेव मुखाः सर्वे इति मे निश्चिता मतिः

21

सॊ ऽहं सर्वविनाशं तं चिन्तयानॊ मुहुर मुहुः

सुविह्वलॊ महाराज पुनः शाल्वम अयॊधयम

22

ततॊ ऽपश्यं महाराज परपतन्तम अहं तदा

सौभाच छूर सुतं वीर ततॊ मां मॊह आविशत

23

तस्य रूपं परपततः पितुर मम नराधिप

ययातेः कषीणपुण्यस्य सवर्गाद इव महीतलम

24

विशीर्णगलितॊष्णीषः परकीर्णाम्बर मूर्धजः

परपतन दृश्यते ह सम कषीणपुण्य इव गरहः

25

ततः शार्ङ्गं धनुःश्रेष्ठं करात परपतितं मम

मॊहात सन्नश च कौन्तेय रथॊपस्थ उपाविशम

26

ततॊ हाहाकृतं सर्वं सैन्यं मे गतचेतनम

मां दृष्ट्वा रथनीडस्थं गतासुम इव भारत

27

परसार्य बाहू पततः परसार्य चरणाव अपि

रूपं पितुर अपश्यं तच छकुनेः पतितॊ यथा

28

तं पतन्तं महाबाहॊ शूलपट्टिशपाणयः

अभिघ्नन्तॊ भृशं वीरा मम चेतॊ वयकम्पयन

29

ततॊ मुहूर्तात परतिलभ्य संज्ञाम; अहं तदा वीर महाविमर्दे

न तत्र सौभं न रिपुं न शाल्वं; पश्यामि वृद्धं पितरं न चापि

30

ततॊ ममासीन मनसि पायेयम इति निश्चितम

परबुद्धॊ ऽसमि ततॊ भूयः शतशॊ विकिरञ शरान

1

[vā]

evaṃ sa puruṣavyāghra śālvo rājñāṃ mahāripuḥ

yudhyamāno mayā saṃkhye viyad abhyāgamat puna

2

tataḥ śataghnīś ca mahāgadāś ca; dīptaṃś ca śūlān musalān asīṃś ca

cikṣepa roṣān mayi mandabuddhiḥ; śālvo mahārāja jayābhikāṅkṣī

3

tān āśugair āpatato 'ham āśu; nivārya tūrṇaṃ khagamān kha eva

dvidhā tridhā cācchinam āśu mukhais; tato 'ntarikṣe ninado babhūva

4

tataḥ śatasahasreṇa śarāṇāṃ nataparvaṇām

dārukaṃ vājinaś caiva rathaṃ ca samavākirat

5

tato mām abravīd vīra dāruko vihvalann iva

sthātavyam iti tiṣṭhāmi śālva bāṇaprapīḍita

6

iti tasya niśamyāhaṃ sāratheḥ karuṇaṃ vacaḥ

avekṣamāṇo yantāram apaśyaṃ śarapīḍitam

7

na tasyorasi no mūrdhni na kāye na bhujadvaje

antaraṃ pāṇḍavaśreṣṭha paśyāmi nahataṃ śarai

8

sa tu bāṇavarotpīḍād visravaty asṛg ulbaṇam

abhivṛṣṭo yathā medhair girir gairikadhātumān

9

abhīṣu hastaṃ taṃ dṛṣṭvā sīdantaṃ sārathiṃ raṇe

astambhayaṃ mahābāho śālva bāṇaprapīḍitam

10

atha māṃ puruṣaḥ kaś cid dvārakā nilayo 'bravīt

tvarito ratham abhyetya sauhṛdād iva bhārata

11

hukasya vaco vīra tasyaiva paricārakaḥ

viṣaṇṇaḥ sannakaṇṭho vai tan nibodha yudhiṣṭhira

12

dvārakādhipatir vīra āha tvām āhuko vacaḥ

keśaveha vijānīṣva yat tvāṃ pitṛsakho 'bravīt

13

upayātvādya śālvena dvārakāṃ vṛṣṇinandana

viṣakte tvayi durdharṣa hataḥ śūra suto balāt

14

tad alaṃ sādhu yuddhena nivartasva janārdana

dvārakām eva rakṣasva kāryam etan mahat tava

15

ity ahaṃ tasya vacanaṃ śrutvā paramadurmanāḥ

niścayaṃ nādhigacchāmi kartavyasyetarasya vā

16

sātyakiṃ baladevaṃ ca pradyumnaṃ ca mahāratham

jagarhe manasā vīra tac chrutvā vipriyaṃ vaca

17

ahaṃ hi dvārakāyāś ca pituś ca kurunandana

teṣu rakṣāṃ samādhāya prayātaḥ saubhapātane

18

baladevo mahābāhuḥ kac cij jīvati śatruhā

sātyakī raukmiṇeyaś ca cārudeṣṇaś ca vīryavān

sāmbaprabhṛtayaś caivety aham āsaṃ sudurmanāḥ

19

eteṣu hi naravyāghra jīvatsu na kathaṃ cana

śakyaḥ śūra suto hantum api vajrabhṛtā svayam

20

hataḥ śūra suto vyaktaṃ vyaktaṃ te ca parāsavaḥ

baladeva mukhāḥ sarve iti me niścitā mati

21

so 'haṃ sarvavināśaṃ taṃ cintayāno muhur muhuḥ

suvihvalo mahārāja punaḥ śālvam ayodhayam

22

tato 'paśyaṃ mahārāja prapatantam ahaṃ tadā

saubhāc chūra sutaṃ vīra tato māṃ moha āviśat

23

tasya rūpaṃ prapatataḥ pitur mama narādhipa

yayāteḥ kṣīṇapuṇyasya svargād iva mahītalam

24

viśīrṇagalitoṣṇīaḥ prakīrṇāmbara mūrdhajaḥ

prapatan dṛśyate ha sma kṣīṇapuṇya iva graha

25

tataḥ śārṅgaṃ dhanuḥśreṣṭhaṃ karāt prapatitaṃ mama

mohāt sannaś ca kaunteya rathopastha upāviśam

26

tato hāhākṛtaṃ sarvaṃ sainyaṃ me gatacetanam

māṃ dṛṣṭvā rathanīḍasthaṃ gatāsum iva bhārata

27

prasārya bāhū patataḥ prasārya caraṇāv api

rūpaṃ pitur apaśyaṃ tac chakuneḥ patito yathā

28

taṃ patantaṃ mahābāho śūlapaṭṭiśapāṇayaḥ

abhighnanto bhṛśaṃ vīrā mama ceto vyakampayan

29

tato muhūrtāt pratilabhya saṃjñām; ahaṃ tadā vīra mahāvimarde

na tatra saubhaṃ na ripuṃ na śālvaṃ; paśyāmi vṛddhaṃ pitaraṃ na cāpi

30

tato mamāsīn manasi pāyeyam iti niścitam

prabuddho 'smi tato bhūyaḥ śataśo vikirañ śarān
parva section| parva section
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 22