Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 220

Book 3. Chapter 220

The Mahabharata In Sanskrit


Book 3

Chapter 220

1

[मार्क]

यदा सकन्देन मातॄणाम एवम एतत परियं कृतम

अथैनम अब्रवीत सवाहा मम पुत्रस तवम औरसः

2

इच्छाम्य अहं तवया दत्तां परीतिं परमदुर्लभाम

ताम अब्रवीत ततः सकन्दः परीतिम इच्छसि कीदृशीम

3

[सवाहा]

दक्षस्याहं परिया कन्या सवाहा नाम महाभुज

बाल्यात परभृति नित्यं च जातकामा हुताशने

4

न च मां कामिनीं पुत्रसम्यग जानाति पावकः

इच्छामि शाश्वतं वासं वस्तुं पुत्र सहाग्निना

5

[सकन्द]

हव्यं कव्यं च यत किं चिद दविजा मन्त्रपुरस्कृतम

हॊष्यन्त्य अग्नौ सदा देवि सवाहेत्य उक्त्वा समुद्यतम

6

अद्य परभृति दास्यन्ति सुवृत्ताः सत्पथे सथिताः

एवम अग्निस तवया सार्धं सदा वत्स्यति शॊभने

7

[मार्क]

एवम उक्ता ततः सवाहा तुष्टा सकन्देन पूजिता

पावकेन समायुक्ता भर्त्रा सकन्दम अपूजयत

8

ततॊ बरह्मा महासेनं परजापतिर अथाब्रवीत

अभिगच्छ महादेवं पितरं तरिपुरार्दनम

9

रुद्रेणाग्निं समाविश्य सवाहाम आविश्य चॊमया

हितार्थं सर्वलॊकानां जातस तवम अपराजितः

10

उमा यॊन्यां च रुद्रेण शुक्रं सिक्तं महात्मना

आस्ते गिरौ निपतितं मिञ्जिका मिञ्जिकं यतः

11

संभूतं लॊहितॊदे तु शॊक्र शेषम अवापतत

सूर्यरश्मिषु चाप्य अन्यद अन्यच चैवापतद भुवि

आसक्तम अन्यद वृक्षेषु तद एवं पञ्चधापतत

12

त एते विविधाकारा गणा जञेया मनीषिभिः

तव पारिषदा घॊरा य एते पिशिताशनाः

13

एवम अस्त्व इति चाप्य उक्त्वा महासेनॊ महेश्वरम

अपूजयद अमेयात्मा पितरं पितृवत्सलः

14

अर्कपुष्पैस तु ते पञ्च गणाः पूज्या धनार्थिभि

वयाधिप्रशमनार्थं च तेषां पूजां समाचरेत

15

मिञ्जिका मिञ्जिकं चैव मिथुनं रुद्र संभवम

नमः कार्यं सदैवेह बालानां हितम इच्छता

16

सत्रियॊ मानुषमांसादा वृद्धिका नाम नामतः

वृक्षेषु जातास ता देव्यॊ नमः कार्याः परजार्थिभिः

17

एवम एते पिशाचानाम असंख्येया गणाः समृताः

घण्टायाः सपताकायाः शृणु मे संभवं नृप

18

ऐरावतस्य घण्टे दवे वैजयन्त्याव इति शरुते

गुहस्य ते सवयं दत्ते शक्रेणानाय्य धीमता

19

एका तत्र विशाखस्य घण्टा सकन्दस्य चापरा

पताका कार्त्तिकेयस्य विशाखस्य च लॊहिता

20

यानि करीडनकान्य अस्य देवैर दत्तानि वै तदा

तैर एव रमते देवॊ महासेनॊ महाबलः

21

स संवृतः पिशाचानां गणैर देवगणैस तथा

शुशुभे काञ्चने शैले दीप्यमानः शरिया वृतः

22

तेन वीरेण शुशुभे स शैलः शुभकाननः

आदित्येणेवांशुमता मन्दरश चारुकन्दरः

23

संतानकवनैः फुल्लैः करवीर वनैर अपि

पारिजात वनैश चैव जपा शॊकवनैस तथा

24

कदम्बतरुषण्डैश च दिव्यैर मृगगणैर अपि

दिव्यैः पक्षिगणैश चैव शुशुभे शवेतपर्वतः

25

तत्र देवगणाः सर्वे सर्वे चैव महर्षयः

मेघतूर्य रवाश चैव कषुब्धॊदधि समस्वनाः

26

तत्र दिव्याश च गन्धर्वा नृत्यन्त्य अप्सरसस तथा

हृष्टानां तत्र भूतानां शरूयते निनदॊ महान

27

एवं सेन्द्रं जगत सर्वं शवेतपर्वतसंस्थितम

परहृष्टं परेक्षते सकन्दं न च गलायति दर्शनात

1

[mārk]

yadā skandena mātṝṇām evam etat priyaṃ kṛtam

athainam abravīt svāhā mama putras tvam aurasa

2

icchāmy ahaṃ tvayā dattāṃ prītiṃ paramadurlabhām

tām abravīt tataḥ skandaḥ prītim icchasi kīdṛśīm

3

[svāhā]

dakṣasyāhaṃ priyā kanyā svāhā nāma mahābhuja

bālyāt prabhṛti nityaṃ ca jātakāmā hutāśane

4

na ca māṃ kāminīṃ putrasamyag jānāti pāvakaḥ

icchāmi śāśvataṃ vāsaṃ vastuṃ putra sahāgninā

5

[skanda]

havyaṃ kavyaṃ ca yat kiṃ cid dvijā mantrapuraskṛtam

hoṣyanty agnau sadā devi svāhety uktvā samudyatam

6

adya prabhṛti dāsyanti suvṛttāḥ satpathe sthitāḥ

evam agnis tvayā sārdhaṃ sadā vatsyati śobhane

7

[mārk]

evam uktā tataḥ svāhā tuṣṭā skandena pūjitā

pāvakena samāyuktā bhartrā skandam apūjayat

8

tato brahmā mahāsenaṃ prajāpatir athābravīt

abhigaccha mahādevaṃ pitaraṃ tripurārdanam

9

rudreṇāgniṃ samāviśya svāhām āviśya comayā

hitārthaṃ sarvalokānāṃ jātas tvam aparājita

10

umā yonyāṃ ca rudreṇa śukraṃ siktaṃ mahātmanā

āste girau nipatitaṃ miñjikā miñjikaṃ yata

11

saṃbhūtaṃ lohitode tu śokra śeṣam avāpatat

sūryaraśmiṣu cāpy anyad anyac caivāpatad bhuvi

āsaktam anyad vṛkṣeṣu tad evaṃ pañcadhāpatat

12

ta ete vividhākārā gaṇā jñeyā manīṣibhiḥ

tava pāriṣadā ghorā ya ete piśitāśanāḥ

13

evam astv iti cāpy uktvā mahāseno maheśvaram

apūjayad ameyātmā pitaraṃ pitṛvatsala

14

arkapuṣpais tu te pañca gaṇāḥ pūjyā dhanārthibhi

vyādhipraśamanārthaṃ ca teṣāṃ pūjāṃ samācaret

15

miñjikā miñjikaṃ caiva mithunaṃ rudra saṃbhavam

namaḥ kāryaṃ sadaiveha bālānāṃ hitam icchatā

16

striyo mānuṣamāṃsādā vṛddhikā nāma nāmataḥ

vṛkṣeṣu jātās tā devyo namaḥ kāryāḥ prajārthibhi

17

evam ete piśācānām asaṃkhyeyā gaṇāḥ smṛtāḥ

ghaṇṭāyāḥ sapatākāyāḥ śṛu me saṃbhavaṃ nṛpa

18

airāvatasya ghaṇṭe dve vaijayantyāv iti śrute

guhasya te svayaṃ datte śakreṇānāyya dhīmatā

19

ekā tatra viśākhasya ghaṇṭā skandasya cāparā

patākā kārttikeyasya viśākhasya ca lohitā

20

yāni krīḍanakāny asya devair dattāni vai tadā

tair eva ramate devo mahāseno mahābala

21

sa saṃvṛtaḥ piśācānāṃ gaṇair devagaṇais tathā

śuśubhe kāñcane śaile dīpyamānaḥ śriyā vṛta

22

tena vīreṇa śuśubhe sa śailaḥ śubhakānanaḥ

ādityeṇevāṃśumatā mandaraś cārukandara

23

saṃtānakavanaiḥ phullaiḥ karavīra vanair api

pārijāta vanaiś caiva japā śokavanais tathā

24

kadambataruṣaṇḍaiś ca divyair mṛgagaṇair api

divyaiḥ pakṣigaṇaiś caiva śuśubhe śvetaparvata

25

tatra devagaṇāḥ sarve sarve caiva maharṣayaḥ

meghatūrya ravāś caiva kṣubdhodadhi samasvanāḥ

26

tatra divyāś ca gandharvā nṛtyanty apsarasas tathā

hṛṣṭnāṃ tatra bhūtānāṃ śrūyate ninado mahān

27

evaṃ sendraṃ jagat sarvaṃ śvetaparvatasaṃsthitam

prahṛṣṭaṃ prekṣate skandaṃ na ca glāyati darśanāt
humane societies in the united state| german societies in the united state
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 220