Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 224

Book 3. Chapter 224

The Mahabharata In Sanskrit


Book 3

Chapter 224

1

[वै]

मार्कण्डेयाधिभिर विप्रैः पाण्डवैश च महात्मभिः

कथाभिर अनुकूलाभिः सहासित्वा जनार्दनः

2

ततस तैः संविदं कृत्वा यथावन मधुसूदनः

आरुरुक्षू रथं सत्याम आह्वयाम आस केशवः

3

सत्यभामा ततस तत्र सवजित्वा दरुपदात्मजाम

उवाच वचनं हृद्यं यथा भावसमाहितम

4

कृष्णे मा भूत तवॊत्कण्ठा मा वयथा मा परजागरः

भर्तृभिर देवसंकाशैर जितां पराप्स्यसि मेदिनीम

5

न हय एवं शीलसंपन्ना नैवं पूजित लक्षणाः

पराप्नुवन्ति चिरं कलेशं यथा तवम असितेक्षणे

6

अवश्यं च तवया भूमिर इयं निहतकण्टका

भर्तृभिः सह भॊक्तव्या निर्द्वन्द्वेति शरुतं मया

7

धार्तराष्ट्र वधं कृत्वा वौराणि परतियात्य च

युधिष्ठिरस्थां पृथिवीं दरष्टासि दरुपदात्मजे

8

यास ताः परव्राजमानां तवां पराहसन दर्पमॊहिताः

ताः कषिप्रं हतसंकल्पा दरक्ष्यसि तवं कुरु सत्रियः

9

तव दुःखॊपपन्नाया यैर आचरितम अप्रियम

विद्धि संप्रस्थितान सर्वांस तान कृष्णे यमसादनम

10

पुत्रस ते परतिविन्ध्यश च सुत सॊमस तथा विभुः

शरुतकर्मार्जुनिश चैव शतानीकश च नाकुलिः

सहदेवाच च यॊ जातः शरुतसेनस तवात्मजः

11

सर्वे कुशलिनॊ वीराः कृतास्त्राश च सुतास तव

अभिमन्युर इव परीता दवारवत्यां रता भृशम

12

तवम इवैषां सुभद्राच परीत्या सर्वात्मना सथिता

परीयते भावनिर्द्वन्द्वा तेभ्यश च विगतज्वरा

13

भेजे सर्वात्मना चैव परद्युम्न जननी तथा

भानुप्रभृतिभिश चैनान विशिनष्टि च केशवः

14

भॊजनाच छादने चैषां नित्यं मे शवशुरः सथितः

रामप्रभृतयः सर्वे भजन्त्य अन्धकवृष्णयः

तुल्यॊ हि परणयस तेषां परद्युम्नस्य च भामिनि

15

एवमादि परियं परीत्या हृद्यम उक्त्वा मनॊऽनुगम

गमनाय मनॊ चक्रे वासुदेव रथं परति

16

तां कृष्णां कृष्ण महिषी चकाराभिप्रदक्षिणम

आरुरॊह रथं शौरेः सत्यभामा च भामिनी

17

समयित्वा तु यदुश्रेष्ठॊ दरौपदीं परिसान्त्व्य च

उपावर्त्य ततः शीघ्रैर हयैः परायात परंतपः

1

[vai]

mārkaṇḍeyādhibhir vipraiḥ pāṇḍavaiś ca mahātmabhiḥ

kathābhir anukūlābhiḥ sahāsitvā janārdana

2

tatas taiḥ saṃvidaṃ kṛtvā yathāvan madhusūdanaḥ

ārurukṣū rathaṃ satyām āhvayām āsa keśava

3

satyabhāmā tatas tatra svajitvā drupadātmajām

uvāca vacanaṃ hṛdyaṃ yathā bhāvasamāhitam

4

kṛṣṇe mā bhūt tavotkaṇṭhā mā vyathā mā prajāgaraḥ

bhartṛbhir devasaṃkāśair jitāṃ prāpsyasi medinīm

5

na hy evaṃ śīlasaṃpannā naivaṃ pūjita lakṣaṇāḥ

prāpnuvanti ciraṃ kleśaṃ yathā tvam asitekṣaṇe

6

avaśyaṃ ca tvayā bhūmir iyaṃ nihatakaṇṭakā

bhartṛbhiḥ saha bhoktavyā nirdvandveti śrutaṃ mayā

7

dhārtarāṣṭra vadhaṃ kṛtvā vaurāṇi pratiyātya ca

yudhiṣṭhirasthāṃ pṛthivīṃ draṣṭāsi drupadātmaje

8

yās tāḥ pravrājamānāṃ tvāṃ prāhasan darpamohitāḥ

tāḥ kṣipraṃ hatasaṃkalpā drakṣyasi tvaṃ kuru striya

9

tava duḥkhopapannāyā yair ācaritam apriyam

viddhi saṃprasthitān sarvāṃs tān kṛṣṇe yamasādanam

10

putras te prativindhyaś ca suta somas tathā vibhuḥ

śrutakarmārjuniś caiva śatānīkaś ca nākuliḥ

sahadevāc ca yo jātaḥ śrutasenas tavātmaja

11

sarve kuśalino vīrāḥ kṛtāstrāś ca sutās tava

abhimanyur iva prītā dvāravatyāṃ ratā bhṛśam

12

tvam ivaiṣāṃ subhadrāca prītyā sarvātmanā sthitā

prīyate bhāvanirdvandvā tebhyaś ca vigatajvarā

13

bheje sarvātmanā caiva pradyumna jananī tathā

bhānuprabhṛtibhiś cainān viśinaṣṭi ca keśava

14

bhojanāc chādane caiṣāṃ nityaṃ me śvaśuraḥ sthitaḥ

rāmaprabhṛtayaḥ sarve bhajanty andhakavṛṣṇayaḥ

tulyo hi praṇayas teṣāṃ pradyumnasya ca bhāmini

15

evamādi priyaṃ prītyā hṛdyam uktvā mano'nugam

gamanāya mano cakre vāsudeva rathaṃ prati

16

tāṃ kṛṣṇāṃ kṛṣṇa mahiṣī cakārābhipradakṣiṇam

āruroha rathaṃ śaureḥ satyabhāmā ca bhāminī

17

smayitvā tu yaduśreṣṭho draupadīṃ parisāntvya ca

upāvartya tataḥ śīghrair hayaiḥ prāyāt paraṃtapaḥ
greek myths flower myths narcissu| miwok creationism myth
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 224