Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 227

Book 3. Chapter 227

The Mahabharata In Sanskrit


Book 3

Chapter 227

1

[वै]

कर्णस्य वचनं शरुत्वा राजा दुर्यॊधनस तदा

हृष्टॊ भूत्वा पुनर दीन इदं वचनम अब्रवीत

2

बरवीषि यद इदं कर्ण सर्वं मे मनसि सथितम

न तव अभ्यनुज्ञां लप्स्यामि गमने यत्र पाण्डवाः

3

परिदेवति तान वीरान धृतराष्ट्रॊ महीपतिः

मन्यते ऽभयधिकांश चापि तपॊयॊगेन पाण्डवान

4

अथ वाप्य अनुबुध्येत नृपॊ ऽसमाकं चिकीर्षितम

एवम अप्य आयतिं रक्षन नाभ्यनुज्ञातुम अर्हति

5

न हि दवैतवने किं चिद विद्यते ऽनयत परयॊजनम

उत्सादनम ऋते तेषां वनस्थानां मम दविषाम

6

जानासि हि यथा कषत्ता दयूतकाल उपस्थिते

अब्रवीद यच च मां तवां च सौबलं च वचस तदा

7

तानि पूर्वाणि वाक्यानि यच चान्यत परिदेवितम

विचिन्त्य नाधिगच्छामि गमनायेतराय वा

8

ममापि हि महान हर्षॊ यद अहं भीम फल्गुनौ

कलिष्टाव अरण्ये पश्येयं कृष्णया सहिताव इति

9

न तथा पराप्नुयां परीतिम अवाप्य वसुधाम अपि

दृष्ट्वा यथा पाण्डुसुतान वल्लकाजिन वाससः

10

किं नु सयाद अधिकं तस्माद यद अहं दरुपदात्मजाम

दरौपदीं कर्ण पश्येयं काषायवसनां वने

11

यदि मां धर्मराजश च भीमसेनश च पाण्डवः

युक्तं परमया लक्ष्म्या पश्येतां जीवितं भवेत

12

उपायं न तु पश्यामि येन गच्छेम तद वनम

यथा चाभ्यनुजानीयाद गच्छन्तं मां महीपतिः

13

स सौबलेन सहितस तथा दुःशासनेन च

उपायं पश्य निपुणं येन गच्छेम तद वनम

14

अहम अप्य अद्य निश्चित्य गमनायेतराय वा

काल्यम एव गमिष्यामि समीपं पार्थिवस्य ह

15

मयि तत्रॊपविष्टे तु भीष्मे च कुरुसत्तमे

उपायॊ यॊ भवेद दृष्टस तं बरूयाः सह सौबलः

16

ततॊ भीष्मस्य राज्ञश च निशम्य गमनं परति

वयवसायं करिष्ये ऽहम अनुनीय पितामहम

17

तथेत्य उक्त्वा तु ते सर्वे जग्मुर आवसथान परति

वयुषितायां रजन्यां तु कर्णॊ राजानम अभ्ययात

18

ततॊ दुर्यॊधनं कर्णः परहसन्न इदम अब्रवीत

उपायः परिदृष्टॊ ऽयं तं निबॊध जनेश्वर

19

घॊषा दवैतवने सर्वे तवत्प्रतीक्षा नराधिप

घॊषयात्रापदेशेन गमिष्यामॊ न संशयः

20

उचितं हि सदा गन्तुं घॊषयात्रां विशां पते

एवं च तवां पिता राजन समनुज्ञातुम अर्हति

21

तथा कथयमानौ तौ घॊषयात्रा विनिश्चयम

गान्धारराजः शकुनिः परत्युवाच हसन्न इव

22

उपायॊ ऽयं मया दृष्टॊ गमनाय निरामयः

अनुज्ञास्यति नॊ राजा चॊदयिष्यति चाप्य उत

23

घॊषा दवैतवने सर्वे तवत्प्रतीक्षा नराधिप

घॊषयात्रापदेशेन गमिष्यामॊ न संशयः

24

ततः परहसिताः सर्वे ते ऽनयॊन्यस्य तलान ददुः

तद एव च विनिश्चित्य ददृशुः कुरुसत्तमम

1

[vai]

karṇasya vacanaṃ śrutvā rājā duryodhanas tadā

hṛṣṭo bhūtvā punar dīna idaṃ vacanam abravīt

2

bravīṣi yad idaṃ karṇa sarvaṃ me manasi sthitam

na tv abhyanujñāṃ lapsyāmi gamane yatra pāṇḍavāḥ

3

paridevati tān vīrān dhṛtarāṣṭro mahīpatiḥ

manyate 'bhyadhikāṃś cāpi tapoyogena pāṇḍavān

4

atha vāpy anubudhyeta nṛpo 'smākaṃ cikīrṣitam

evam apy āyatiṃ rakṣan nābhyanujñātum arhati

5

na hi dvaitavane kiṃ cid vidyate 'nyat prayojanam

utsādanam ṛte teṣāṃ vanasthānāṃ mama dviṣām

6

jānāsi hi yathā kṣattā dyūtakāla upasthite

abravīd yac ca māṃ tvāṃ ca saubalaṃ ca vacas tadā

7

tāni pūrvāṇi vākyāni yac cānyat paridevitam

vicintya nādhigacchāmi gamanāyetarāya vā

8

mamāpi hi mahān harṣo yad ahaṃ bhīma phalgunau

kliṣṭāv araṇye paśyeyaṃ kṛṣṇayā sahitāv iti

9

na tathā prāpnuyāṃ prītim avāpya vasudhām api

dṛṣṭvā yathā pāṇḍusutān vallakājina vāsasa

10

kiṃ nu syād adhikaṃ tasmād yad ahaṃ drupadātmajām

draupadīṃ karṇa paśyeyaṃ kāṣāyavasanāṃ vane

11

yadi māṃ dharmarājaś ca bhīmasenaś ca pāṇḍavaḥ

yuktaṃ paramayā lakṣmyā paśyetāṃ jīvitaṃ bhavet

12

upāyaṃ na tu paśyāmi yena gacchema tad vanam

yathā cābhyanujānīyād gacchantaṃ māṃ mahīpati

13

sa saubalena sahitas tathā duḥśāsanena ca

upāyaṃ paśya nipuṇaṃ yena gacchema tad vanam

14

aham apy adya niścitya gamanāyetarāya vā

kālyam eva gamiṣyāmi samīpaṃ pārthivasya ha

15

mayi tatropaviṣṭe tu bhīṣme ca kurusattame

upāyo yo bhaved dṛṣṭas taṃ brūyāḥ saha saubala

16

tato bhīṣmasya rājñaś ca niśamya gamanaṃ prati

vyavasāyaṃ kariṣye 'ham anunīya pitāmaham

17

tathety uktvā tu te sarve jagmur āvasathān prati

vyuṣitāyāṃ rajanyāṃ tu karṇo rājānam abhyayāt

18

tato duryodhanaṃ karṇaḥ prahasann idam abravīt

upāyaḥ paridṛṣṭo 'yaṃ taṃ nibodha janeśvara

19

ghoṣā dvaitavane sarve tvatpratīkṣā narādhipa

ghoṣayātrāpadeśena gamiṣyāmo na saṃśaya

20

ucitaṃ hi sadā gantuṃ ghoṣayātrāṃ viśāṃ pate

evaṃ ca tvāṃ pitā rājan samanujñātum arhati

21

tathā kathayamānau tau ghoṣayātrā viniścayam

gāndhārarājaḥ śakuniḥ pratyuvāca hasann iva

22

upāyo 'yaṃ mayā dṛṣṭo gamanāya nirāmayaḥ

anujñāsyati no rājā codayiṣyati cāpy uta

23

ghoṣā dvaitavane sarve tvatpratīkṣā narādhipa

ghoṣayātrāpadeśena gamiṣyāmo na saṃśaya

24

tataḥ prahasitāḥ sarve te 'nyonyasya talān daduḥ

tad eva ca viniścitya dadṛśuḥ kurusattamam
volcanoes primary school| motion to convert chapter 13 to chapter 7
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 227