Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 232

Book 3. Chapter 232

The Mahabharata In Sanskrit


Book 3

Chapter 232

1

[य]

अस्मान अभिगतांस तात भयार्ताञ शरणैषिणः

कौरवान विषमप्राप्तान कथं बरूयास तम ईदृशम

2

भवन्ति भेदा जञातीनां कलहाश च वृकॊदर

परसक्तानि च वैराणि जञातिधर्मॊ न नश्यति

3

यदा तु कश चिज जञातीनां बाह्यः परार्थयते कुलम

न मर्षयन्ति तत सन्तॊ बाह्येनाभिप्रमर्षणम

4

जानाति हय एष दुर्बुद्धिर अस्मान इह चिरॊषितान

स एष परिभूयास्मान अकार्षीद इदम अप्रियम

5

दुर्यॊधनस्य गरहणाद गन्धर्वेण बलाद रणे

सत्रीणां बाह्याभिमर्शाच च हतं भवति नः कुलम

6

शरणं च परपन्नानां तराणार्थं च कुलस्य नः

उत्तिष्ठध्वं नरव्याघ्राः सज्जीभवत माचिरम

7

अर्जुनश च यमौ चैव तवं च भीमापराजितः

मॊक्षयध्वं धार्तराष्ट्रं हरियमाणं सुयॊधनम

8

एते रथा नरव्याघ्राः सर्वशस्त्रसमन्विताः

इन्द्रसेनादिभिः सूतैः संयताः कनकध्वजाः

9

एतान आस्थाय वै तात गन्धर्वान यॊद्धुम आहवे

सुयॊधनस्य मॊक्षाय परयतध्वम अतन्द्रिताः

10

य एव कश चिद राजन्यः शरणार्थम इहागतम

परं शक्त्याभिरक्षेत किं पुनस तवं वृकॊदर

11

क इहान्यॊ भवेत तराणम अभिधावेति चॊदितः

पराञ्जलिं शरणापन्नं दृष्ट्वा शत्रुम अपि धरुवम

12

वरप्रदानं राज्यं च पुत्र जन्म च पाण्डव

शत्रॊश च मॊक्षणं कलेशात तरीणि चैकं च तत समम

13

किं हय अभ्यधिकम एतस्माद यद आपन्नः सुयॊधनः

तवद बाहुबलम आश्रित्य जीवितं परिमार्गति

14

सवयम एव परधावेयं यदि न सयाद वृकॊदर

विततॊ ऽयं करतुर वीर न हि मे ऽतर विचारणा

15

साम्नैव तु यथा भीम मॊक्षयेथाः सुयॊधनम

तथा सर्वैर उपायैस तवं यतेथाः कुरुनन्दन

16

न साम्ना परतिपद्येत यदि गन्धर्वराड असौ

पराक्रमेण मृदुना मॊक्षयेथाः सुयॊधनम

17

अथासौ मृदु युद्धेन न मुञ्चेद भीमकौरवान

सर्वॊपायैर विमॊच्यास ते निगृह्य परिपन्थिनः

18

एतावद धि मया शक्यं संदेष्टुं वै वृकॊदर

वैताने कर्मणि तते वर्तमाने च भारत

19

[वै]

अजातशत्रॊर वचनं तच छरुत्वा तु धनंजयः

परतिजज्ञे गुरॊर वाक्यं कौरवाणां विमॊक्षणम

20

[अर्ज]

यदि साम्ना न मॊक्ष्यन्ति गन्धवा धृतराष्ट्रजान

अद्य गन्धर्वराजस्य भूमिः पास्यति शॊणितम

21

[वै]

अर्जुनस्य तु तां शरुत्वा परतिज्ञां सत्यवादिनः

कौरवाणां तदा राजन पुनः परत्यागतं मनः

1

[y]

asmān abhigatāṃs tāta bhayārtāñ śaraṇaiṣiṇaḥ

kauravān viṣamaprāptān kathaṃ brūyās tam īdṛśam

2

bhavanti bhedā jñātīnāṃ kalahāś ca vṛkodara

prasaktāni ca vairāṇi jñātidharmo na naśyati

3

yadā tu kaś cij jñātīnāṃ bāhyaḥ prārthayate kulam

na marṣayanti tat santo bāhyenābhipramarṣaṇam

4

jānāti hy eṣa durbuddhir asmān iha ciroṣitān

sa eṣa paribhūyāsmān akārṣīd idam apriyam

5

duryodhanasya grahaṇād gandharveṇa balād raṇe

strīṇāṃ bāhyābhimarśāc ca hataṃ bhavati naḥ kulam

6

araṇaṃ ca prapannānāṃ trāṇārthaṃ ca kulasya naḥ

uttiṣṭhadhvaṃ naravyāghrāḥ sajjībhavata māciram

7

arjunaś ca yamau caiva tvaṃ ca bhīmāparājitaḥ

mokṣayadhvaṃ dhārtarāṣṭraṃ hriyamāṇaṃ suyodhanam

8

ete rathā naravyāghrāḥ sarvaśastrasamanvitāḥ

indrasenādibhiḥ sūtaiḥ saṃyatāḥ kanakadhvajāḥ

9

etān āsthāya vai tāta gandharvān yoddhum āhave

suyodhanasya mokṣāya prayatadhvam atandritāḥ

10

ya eva kaś cid rājanyaḥ śaraṇārtham ihāgatam

paraṃ śaktyābhirakṣeta kiṃ punas tvaṃ vṛkodara

11

ka ihānyo bhavet trāṇam abhidhāveti coditaḥ

prāñjaliṃ śaraṇāpannaṃ dṛṣṭvā śatrum api dhruvam

12

varapradānaṃ rājyaṃ ca putra janma ca pāṇḍava

śatroś ca mokṣaṇaṃ kleśāt trīṇi caikaṃ ca tat samam

13

kiṃ hy abhyadhikam etasmād yad āpannaḥ suyodhanaḥ

tvad bāhubalam āśritya jīvitaṃ parimārgati

14

svayam eva pradhāveyaṃ yadi na syād vṛkodara

vitato 'yaṃ kratur vīra na hi me 'tra vicāraṇā

15

sāmnaiva tu yathā bhīma mokṣayethāḥ suyodhanam

tathā sarvair upāyais tvaṃ yatethāḥ kurunandana

16

na sāmnā pratipadyeta yadi gandharvarāḍ asau

parākrameṇa mṛdunā mokṣayethāḥ suyodhanam

17

athāsau mṛdu yuddhena na muñced bhīmakauravān

sarvopāyair vimocyās te nigṛhya paripanthina

18

etāvad dhi mayā śakyaṃ saṃdeṣṭuṃ vai vṛkodara

vaitāne karmaṇi tate vartamāne ca bhārata

19

[vai]

ajātaśatror vacanaṃ tac chrutvā tu dhanaṃjayaḥ

pratijajñe guror vākyaṃ kauravāṇāṃ vimokṣaṇam

20

[arj]

yadi sāmnā na mokṣyanti gandhavā dhṛtarāṣṭrajān

adya gandharvarājasya bhūmiḥ pāsyati śoṇitam

21

[vai]

arjunasya tu tāṃ śrutvā pratijñāṃ satyavādinaḥ

kauravāṇāṃ tadā rājan punaḥ pratyāgataṃ manaḥ
tractate on the| tractate on the
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 232