Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 233

Book 3. Chapter 233

The Mahabharata In Sanskrit


Book 3

Chapter 233

1

[वै]

युधिष्ठिरवचः शरुत्वा भीमसेनपुरॊगमाः

परहृष्टवदनाः सर्वे समुत्तस्थुर नरर्षभाः

2

अभेद्यानि ततः सर्वे समनह्यन्त भारत

जाम्बूनदविचित्राणि कवचानि महारथाः

3

ते दंशिता रथैः सर्वे धवजिनः सशरासनाः

पाण्डवाः परत्यदृश्यन्त जवलिता इव पावकाः

4

तान रथान साधु संपन्नान संयुक्ताञ जवनैर हयैः

आस्थाय रथशार्दूलाः शीघ्रम एव ययुस ततः

5

ततः कौरव सैन्यानां परादुरासीन महास्वनः

परयातान सहितान दृष्ट्वा पाण्डुपुत्रान महारथान

6

जितकाशिनश च खचरास तवरिताश च महारथाः

कषणेनैव वने तस्मिन समाजग्मुर अभीतवत

7

नयवर्तन्त ततः सर्वे गन्धर्वा जितकाशिनः

दृष्ट्वा रथगतान वीरान पाण्डवांश चतुरॊ रणे

8

तांस तु विभ्राजतॊ दृष्ट्वा लॊकपालान इवॊद्यतान

वयूढानीका वयतिष्ठन्त गन्धमादनवासिनः

9

राज्ञस तु वचनं शरुत्वा धर्मराजस्य धीमतः

करमेण मृदुना युद्धम उपक्रामन्त भारत

10

न तु गन्धर्वराजस्य सैनिका मन्दचेतसः

शक्यन्ते मृदुना शरेयॊ परतिपादयितुं तदा

11

ततस तान युधि दुर्धर्षः सव्यसाची परंतपः

सान्त्वपूर्वम इदं वाक्यम उवाच खचरान रणे

12

नैतद गन्धर्वराजस्य युक्तं कर्म जुगुप्सितम

परदाराभिमर्शश च मानुषैश च समागमः

13

उत्सृजध्वं महावीर्यान धृतराष्ट्र सुतान इमान

दारांश चैषां विमुञ्चध्वं धर्मराजस्य शासनात

14

एवम उक्तास तु गन्धर्वाः पाण्डवेन यशस्विना

उत्स्मयन्तस तदा पार्थम इदं वचनम अब्रुवन

15

एकस्यैव वयं तात कुर्याम वचनं भुवि

यस्य शासनम आज्ञाय चराम विगतज्वराः

16

तेनैकेन यथादिष्टं तथा वर्ताम भारत

न शास्ता विद्यते ऽसमाकम अन्यस तस्मात सुरेश्वरात

17

एवम उक्तस तु गन्धर्वैः कुन्तीपुत्रॊ धनंजयः

गन्धर्वान पुनर एवेदं वचनं परत्यभाषत

18

यदि साम्ना न मॊक्षध्वं गन्धर्वा धृतराष्ट्रजम

मॊक्षयिष्यामि विक्रम्य सवयम एव सुयॊधनम

19

एवम उक्त्वा ततः पार्थः सव्यसाची धनंजयः

ससर्व निशितान बाणान खचरान खचरान परति

20

तथैव शरवर्षेण गन्धर्वास ते बलॊत्कटाः

पाण्डवान अभ्यवर्तन्त पाण्डवाश च दिवौकसः

21

ततः सुतुमुलं युद्धं गन्धर्वाणां तरस्विनाम

बभूव भीमवेगानां पाण्डवानां च भारत

1

[vai]

yudhiṣṭhiravacaḥ śrutvā bhīmasenapurogamāḥ

prahṛṣṭavadanāḥ sarve samuttasthur nararṣabhāḥ

2

abhedyāni tataḥ sarve samanahyanta bhārata

jāmbūnadavicitrāṇi kavacāni mahārathāḥ

3

te daṃśitā rathaiḥ sarve dhvajinaḥ saśarāsanāḥ

pāṇḍavāḥ pratyadṛśyanta jvalitā iva pāvakāḥ

4

tān rathān sādhu saṃpannān saṃyuktāñ javanair hayaiḥ

āsthāya rathaśārdūlāḥ śīghram eva yayus tata

5

tataḥ kaurava sainyānāṃ prādurāsīn mahāsvanaḥ

prayātān sahitān dṛṣṭvā pāṇḍuputrān mahārathān

6

jitakāśinaś ca khacarās tvaritāś ca mahārathāḥ

kṣaṇenaiva vane tasmin samājagmur abhītavat

7

nyavartanta tataḥ sarve gandharvā jitakāśinaḥ

dṛṣṭvā rathagatān vīrān pāṇḍavāṃś caturo raṇe

8

tāṃs tu vibhrājato dṛṣṭvā lokapālān ivodyatān

vyūḍhānīkā vyatiṣṭhanta gandhamādanavāsina

9

rājñas tu vacanaṃ śrutvā dharmarājasya dhīmataḥ

krameṇa mṛdunā yuddham upakrāmanta bhārata

10

na tu gandharvarājasya sainikā mandacetasaḥ

śakyante mṛdunā śreyo pratipādayituṃ tadā

11

tatas tān yudhi durdharṣaḥ savyasācī paraṃtapaḥ

sāntvapūrvam idaṃ vākyam uvāca khacarān raṇe

12

naitad gandharvarājasya yuktaṃ karma jugupsitam

paradārābhimarśaś ca mānuṣaiś ca samāgama

13

utsṛjadhvaṃ mahāvīryān dhṛtarāṣṭra sutān imān

dārāṃś caiṣāṃ vimuñcadhvaṃ dharmarājasya śāsanāt

14

evam uktās tu gandharvāḥ pāṇḍavena yaśasvinā

utsmayantas tadā pārtham idaṃ vacanam abruvan

15

ekasyaiva vayaṃ tāta kuryāma vacanaṃ bhuvi

yasya śāsanam ājñāya carāma vigatajvarāḥ

16

tenaikena yathādiṣṭaṃ tathā vartāma bhārata

na śāstā vidyate 'smākam anyas tasmāt sureśvarāt

17

evam uktas tu gandharvaiḥ kuntīputro dhanaṃjayaḥ

gandharvān punar evedaṃ vacanaṃ pratyabhāṣata

18

yadi sāmnā na mokṣadhvaṃ gandharvā dhṛtarāṣṭrajam

mokṣayiṣyāmi vikramya svayam eva suyodhanam

19

evam uktvā tataḥ pārthaḥ savyasācī dhanaṃjayaḥ

sasarva niśitān bāṇān khacarān khacarān prati

20

tathaiva śaravarṣeṇa gandharvās te balotkaṭāḥ

pāṇḍavān abhyavartanta pāṇḍavāś ca divaukasa

21

tataḥ sutumulaṃ yuddhaṃ gandharvāṇāṃ tarasvinām

babhūva bhīmavegānāṃ pāṇḍavānāṃ ca bhārata
the story of my misfortunes summary| the story of my misfortunes summary
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 233