Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 235

Book 3. Chapter 235

The Mahabharata In Sanskrit


Book 3

Chapter 235

1

[वै]

ततॊ ऽरजुनश चित्रसेनं परहसन्न इदम अब्रवीत

मध्ये गन्धर्वसैन्यानां महेष्वासॊ महाद्युतिः

2

किं ते वयवसितं वीर कौरवाणां विनिग्रहे

किमर्थं च सदारॊ ऽयं निगृहीतः सुयॊधनः

3

[चित्र]

विदितॊ ऽयम अभिप्रायस ततस्थेन महात्मना

दुर्यॊधनस्य पापस्य कर्णस्य च धनंजय

4

वनस्थान भवतॊ जञात्वा कलिश्यमानान अनर्हवत

इमे ऽवहसितुं पराप्ता दरौपदीं च यशस्विनीम

5

जञात्वा चिकीर्षितं चैषां माम उवाच सुरेश्वरः

गच्छ दुर्यॊधनं बद्ध्वा सामात्यं तवम इहानय

6

धनंजयश च ते रक्ष्यः सह भरातृभिर आहवे

स हि परियः सखा तुभ्यं शिष्यश च तव पाण्टवः

7

वचनाद देवराजस्य ततॊ ऽसमीहागतॊ दरुतम

अयं दुरात्मा बद्धश च गमिष्यामि सुरालयम

8

[अर्ज]

उत्सृज्यतां चित्रसेन भरातास्माकं सुयॊधनः

धर्मराजस्य संदेशान मम चेद इच्छसि परियम

9

[चित्र]

पापॊ ऽयं नित्यसंदुष्टॊ न विमॊक्षणम अर्हति

परलब्धा धर्मराजस्य कृष्णायाश च धनंजय

10

नेदं चिकीर्षितं तस्य कुन्तीपुत्रॊ महाव्रतः

जानाति धर्मराजॊ हि शरुत्वा कुरु यथेच्छसि

11

[वै]

ते सर्व एव राजानम अभिजग्मुर युधिष्ठिरम

अभिगम्य च तत सर्वं शशंसुस तस्य दुष्कृतम

12

अजातशत्रुस तच छरुत्वा गन्धर्वस्य वचस तदा

मॊक्षयाम आस तान सर्वान गन्धर्वान परशशंस च

13

दिष्ट्या भवद्भिर बलिभिः शक्तैः सर्वैर न हिंसितः

दुर्वृत्तॊ दार्तराष्ट्रॊ ऽयं सामात्यज्ञाति बान्धवः

14

उपकारॊ महांस तात कृतॊ ऽयं मम खेचराः

कुलं न परिभूतं मे मॊक्षेणास्य दुरात्मनः

15

आज्ञापयध्वम इष्टानि परीयामॊ दर्शनेन वः

पराप्य सर्वान अभिप्रायांस ततॊ वरजत माचिरम

16

अनुज्ञातास तु गन्धर्वाः पाण्डुपुत्रेण धीमता

सहाप्सरॊभिः संहृष्टाश चित्रसेन मुखा ययुः

17

देवराड अपि गन्धर्वान मृतांस तान समजीवयत

दिव्येनामृत वर्षेण ये हताः कौरवैर युधि

18

जञातींस तान अवमुच्याथ राजदारांश च सर्वशः

कृत्वा च दुष्करं कर्म परीतियुक्ताश च पाण्डवाः

19

सस्त्री कुमारैः कुरुभिः पूज्यमाना महारथाः

बभ्राजिरे महात्मानः कुरुमध्ये यथाग्नयः

20

ततॊ दुर्यॊधनं मुच्य भरातृभिः सहितं तदा

युधिष्ठिरः सप्रणयम इदं वचनम अब्रवीत

21

मा सम तात पुनः कार्षीर ईदृशं साहसं कव चित

न हि साहस कर्तारः सुखम एधन्ति भारत

22

सवस्तिमान सहितः सर्वैर भरातृभिः कुरुनन्दन

गृहान वरज यथाकामं वैमनस्यं च मा कृथाः

23

पाण्डवेनाभ्यनुज्ञातॊ राजा दुर्यॊधनस तदा

विदीर्यमाणॊ वरीडेन जगाम गनरं परति

24

तस्मिन गते कौरवेये कुन्तीपुत्रॊ युधिष्ठिरः

भरातृभिः सहितॊ वीरः पूज्यमानॊ दविजातिभिः

25

तपॊधनैश च तैः सर्वैर वृतः शक्र इवामरैः

वने दवैतवने तस्मिन विजहार मुदा युतः

1

[vai]

tato 'rjunaś citrasenaṃ prahasann idam abravīt

madhye gandharvasainyānāṃ maheṣvāso mahādyuti

2

kiṃ te vyavasitaṃ vīra kauravāṇāṃ vinigrahe

kimarthaṃ ca sadāro 'yaṃ nigṛhītaḥ suyodhana

3

[citra]

vidito 'yam abhiprāyas tatasthena mahātmanā

duryodhanasya pāpasya karṇasya ca dhanaṃjaya

4

vanasthān bhavato jñātvā kliśyamānān anarhavat

ime 'vahasituṃ prāptā draupadīṃ ca yaśasvinīm

5

jñātvā cikīrṣitaṃ caiṣāṃ mām uvāca sureśvaraḥ

gaccha duryodhanaṃ baddhvā sāmātyaṃ tvam ihānaya

6

dhanaṃjayaś ca te rakṣyaḥ saha bhrātṛbhir āhave

sa hi priyaḥ sakhā tubhyaṃ śiṣyaś ca tava pāṇṭava

7

vacanād devarājasya tato 'smīhāgato drutam

ayaṃ durātmā baddhaś ca gamiṣyāmi surālayam

8

[arj]

utsṛjyatāṃ citrasena bhrātāsmākaṃ suyodhanaḥ

dharmarājasya saṃdeśān mama ced icchasi priyam

9

[citra]

pāpo 'yaṃ nityasaṃduṣṭo na vimokṣaṇam arhati

pralabdhā dharmarājasya kṛṣṇyāś ca dhanaṃjaya

10

nedaṃ cikīrṣitaṃ tasya kuntīputro mahāvrataḥ

jānāti dharmarājo hi śrutvā kuru yathecchasi

11

[vai]

te sarva eva rājānam abhijagmur yudhiṣṭhiram

abhigamya ca tat sarvaṃ śaśaṃsus tasya duṣkṛtam

12

ajātaśatrus tac chrutvā gandharvasya vacas tadā

mokṣayām āsa tān sarvān gandharvān praśaśaṃsa ca

13

diṣṭyā bhavadbhir balibhiḥ śaktaiḥ sarvair na hiṃsitaḥ

durvṛtto dārtarāṣṭro 'yaṃ sāmātyajñāti bāndhava

14

upakāro mahāṃs tāta kṛto 'yaṃ mama khecarāḥ

kulaṃ na paribhūtaṃ me mokṣeṇāsya durātmana

15

jñāpayadhvam iṣṭāni prīyāmo darśanena vaḥ

prāpya sarvān abhiprāyāṃs tato vrajata māciram

16

anujñātās tu gandharvāḥ pāṇḍuputreṇa dhīmatā

sahāpsarobhiḥ saṃhṛṣṭāś citrasena mukhā yayu

17

devarāḍ api gandharvān mṛtāṃs tān samajīvayat

divyenāmṛta varṣeṇa ye hatāḥ kauravair yudhi

18

jñātīṃs tān avamucyātha rājadārāṃś ca sarvaśaḥ

kṛtvā ca duṣkaraṃ karma prītiyuktāś ca pāṇḍavāḥ

19

sastrī kumāraiḥ kurubhiḥ pūjyamānā mahārathāḥ

babhrājire mahātmānaḥ kurumadhye yathāgnaya

20

tato duryodhanaṃ mucya bhrātṛbhiḥ sahitaṃ tadā

yudhiṣṭhiraḥ sapraṇayam idaṃ vacanam abravīt

21

mā sma tāta punaḥ kārṣīr īdṛśaṃ sāhasaṃ kva cit

na hi sāhasa kartāraḥ sukham edhanti bhārata

22

svastimān sahitaḥ sarvair bhrātṛbhiḥ kurunandana

gṛhān vraja yathākāmaṃ vaimanasyaṃ ca mā kṛthāḥ

23

pāṇḍavenābhyanujñāto rājā duryodhanas tadā

vidīryamāṇo vrīḍena jagāma ganaraṃ prati

24

tasmin gate kauraveye kuntīputro yudhiṣṭhiraḥ

bhrātṛbhiḥ sahito vīraḥ pūjyamāno dvijātibhi

25

tapodhanaiś ca taiḥ sarvair vṛtaḥ śakra ivāmaraiḥ

vane dvaitavane tasmin vijahāra mudā yutaḥ
the kwakiutl eat| the kwakiutl eat
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 235