Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 246

Book 3. Chapter 246

The Mahabharata In Sanskrit


Book 3

Chapter 246

1

[य]

वरीहिद्रॊणः परित्यक्तः कथं तेन महात्मना

कस्मै दत्तश च भगवन विधिना केन चात्थ मे

2

परत्यक्षधर्मा भगवान यस्य तुष्टॊ हि कर्मभिः

सफलं तस्य जन्माहं मन्ये सद्धर्मचारिणः

3

[वयास]

शिलॊञ्छ वृत्तिर धर्मात्मा मुद्गलः संशितव्रतः

आसीद राजन कुरुक्षेत्रे सत्यवाग अनसूयकः

4

अतिथिव्रती करियावांश च कापॊतीं वृत्तिम आस्थितः

सत्रम इष्टी कृतं नाम समुपास्ते महातपाः

5

सपुत्रदारॊ हि मुनिः पक्षाहारॊ बभूव सः

कपॊत वृत्त्या पक्षेण वरीहि दरॊणम उपार्जयत

6

दर्शं च पौर्णमासं च कुर्वन विगतमत्सरः

देवतातिथिशेषेण कुरुते देहयापनम

7

तस्येन्द्रः सहितॊ देवैः साक्षात तरिभुवणेश्वरः

पत्यगृह्णान महाराज भागं पर्वणि पर्वणि

8

स पर्वकालं कृत्वा तु मुनिवृत्त्या समन्वितः

अतिथिभ्यॊ ददाव अन्नं परहृष्टेनान्तरात्मना

9

वरीहि दरॊणस्य तद अहॊ ददतॊ ऽननं महात्मनः

शिष्टं मात्सर्य हीनस्य वर्धत्य अतिथिदर्शनात

10

तच छतान्य अपि बुञ्जन्ति बराह्मणानां मनीषिणाम

मुनेस तयागविशुद्ध्या तु तदन्नं वृद्धिम ऋच्छति

11

तं तु शुश्राव धर्मिष्ठं मुद्गलं संशितव्रतम

दुर्वासा नृप दिग वासास तम अथाभ्याजगाम ह

12

बिभ्रच चानियतं वेषम उन्मत्त इव पाण्डव

विकचः परुषा वाचॊ वयाहरन विविधा मुनिः

13

अभिगम्याथ तं विप्रम उवाच मुनिसत्तमः

अन्नार्थिनम अनुप्राप्तं विद्धि मां मुनिसत्तम

14

सवागतं ते ऽसत्व इति मुनिं मुद्गलः परत्यभाषत

पाद्यम आचमनीयं च परतिवेद्यान्नम उत्तमम

15

परादात स तपसॊपात्तं कषुधितायातिथि वरती

उन्मत्ताय परां शरद्धाम आस्थाय स धृतव्रतः

16

ततस तदन्नं रसवत स एव कषुधयान्वितः

बुभुजे कृत्स्नम उन्मत्तः परादात तस्मै च मुद्गलः

17

बुक्ता चान्नं ततः सर्वम उच्छिष्टेनात्मनस ततः

अथानुलिलिपे ऽङगानि जगाम च यथागतम

18

एवं दवितीये संप्राप्ते पर्वकाले मनीषिणः

आगम्य बुब्भुजे सर्वम अन्नम उञ्छॊपजीविनः

19

निराहारस तु स मुनिर उञ्छम आर्जयते पुनः

न चैनं विक्रियां नेतुम अशकन मुद्गलं कषुधा

20

न करॊधॊ न च मात्सर्यं नावमानॊ न संभ्रमः

सपुत्रदारम उञ्छन्तम आविशेश दविजॊत्तमम

21

तथा तम उञ्छधर्माणं दुर्वासा मुनिसत्तमम

उपतस्थे यथाकालं षट कृत्वः कृतनिश्चयः

22

न चास्य मानसं किं चिद विकारं ददृशे मुनिः

शुद्धसत्त्वस्य शुद्धं स ददृशे निर्मलं मनः

23

तम उवाच ततः परीतः स मुनिर मुद्गलं तदा

तवत्समॊ नास्ति लॊके ऽसमिन दाता मात्सर्य वर्जितः

24

कषुद धर्मसंज्ञां परणुदत्य आदत्ते धैर्यम एव च

विषयानुसारिणी जिह्वा कर्षत्य एव रसान परति

25

आहारप्रभवाः पराणा मनॊ दुर्निग्रहं चलम

मनसॊ चेन्द्रियाणां चाप्य ऐकाग्र्यं निश्चितं तपः

26

शरमेणॊपार्जितं तयक्तुं दुःखं शुद्धेन चेतसा

तत सर्वं भवता साधॊ यथावद उपपादितम

27

परीताः समॊ ऽनुगृहीताश च समेत्य भवता सह

इन्द्रियाभिजयॊ धैर्यं संविभागॊ दमः शमः

28

दया सत्यं च धर्मश च तवयि सर्वं परतिष्ठितम

जितास ते कर्मभिर लॊकाः परापॊ ऽसि परमां गतिम

29

अहॊ दानं विघुष्टं ते सुमहत सवर्गवासिभिः

सशरीरॊ भवान गन्ता सवर्गं सुचरितव्रत

30

इत्य एवं वदतस तस्य तदा दुर्वाससॊ मुनेः

देवदूतॊ विमानेन मुद्गलं परत्युपस्थितः

31

हंससारसयुक्तेन किङ्किणीजालमालिना

कामगेन विचित्रेण दिव्यगन्धवता तथा

32

उवाच चैनं विप्रर्षिं विमानं कर्मभिर जितम

समुपारॊह संसिद्धिं पराप्तॊ ऽसि परमां मुने

33

तम एवं वादिनम ऋषिर देवदूतम उवाच ह

इच्छामि भवता परॊक्तान गुणान सवर्गनिवासिनाम

34

के गुणास तत्र वसतां किं तपॊ कश च निश्चयः

सवर्गे सवर्गसुखं किं च दॊषॊ वा देवदूतक

35

सतां सप्त वदं मित्रम आहुः सन्तः कुलॊचिताः

मित्रतां च पुरस्कृत्य पृच्छामि तवाम अहं विभॊ

36

यद अत्र तथ्यं पथ्यं च तद वरवीह्य अविचारयन

शरुत्वा तथा करिष्यामि वयवसायं गिरा तव

1

[y]

vrīhidroṇaḥ parityaktaḥ kathaṃ tena mahātmanā

kasmai dattaś ca bhagavan vidhinā kena cāttha me

2

pratyakṣadharmā bhagavān yasya tuṣṭo hi karmabhiḥ

saphalaṃ tasya janmāhaṃ manye saddharmacāriṇa

3

[vyāsa]

śiloñcha vṛttir dharmātmā mudgalaḥ saṃśitavrataḥ

āsīd rājan kurukṣetre satyavāg anasūyaka

4

atithivratī kriyāvāṃś ca kāpotīṃ vṛttim āsthitaḥ

satram iṣṭī kṛtaṃ nāma samupāste mahātapāḥ

5

saputradāro hi muniḥ pakṣāhāro babhūva saḥ

kapota vṛttyā pakṣeṇa vrīhi droṇam upārjayat

6

darśaṃ ca paurṇamāsaṃ ca kurvan vigatamatsaraḥ

devatātithiśeṣeṇa kurute dehayāpanam

7

tasyendraḥ sahito devaiḥ sākṣāt tribhuvaṇeśvaraḥ

patyagṛhṇān mahārāja bhāgaṃ parvaṇi parvaṇi

8

sa parvakālaṃ kṛtvā tu munivṛttyā samanvitaḥ

atithibhyo dadāv annaṃ prahṛṣṭenāntarātmanā

9

vrīhi droṇasya tad aho dadato 'nnaṃ mahātmanaḥ

śiṣṭaṃ mātsarya hīnasya vardhaty atithidarśanāt

10

tac chatāny api buñjanti brāhmaṇānāṃ manīṣiṇām

munes tyāgaviśuddhyā tu tadannaṃ vṛddhim ṛcchati

11

taṃ tu śuśrāva dharmiṣṭhaṃ mudgalaṃ saṃśitavratam

durvāsā nṛpa dig vāsās tam athābhyājagāma ha

12

bibhrac cāniyataṃ veṣam unmatta iva pāṇḍava

vikacaḥ paruṣā vāco vyāharan vividhā muni

13

abhigamyātha taṃ vipram uvāca munisattamaḥ

annārthinam anuprāptaṃ viddhi māṃ munisattama

14

svāgataṃ te 'stv iti muniṃ mudgalaḥ pratyabhāṣata

pādyam ācamanīyaṃ ca prativedyānnam uttamam

15

prādāt sa tapasopāttaṃ kṣudhitāyātithi vratī

unmattāya parāṃ śraddhām āsthāya sa dhṛtavrata

16

tatas tadannaṃ rasavat sa eva kṣudhayānvitaḥ

bubhuje kṛtsnam unmattaḥ prādāt tasmai ca mudgala

17

buktā cānnaṃ tataḥ sarvam ucchiṣṭenātmanas tataḥ

athānulilipe 'ṅgāni jagāma ca yathāgatam

18

evaṃ dvitīye saṃprāpte parvakāle manīṣiṇaḥ

āgamya bubbhuje sarvam annam uñchopajīvina

19

nirāhāras tu sa munir uñcham ārjayate punaḥ

na cainaṃ vikriyāṃ netum aśakan mudgalaṃ kṣudhā

20

na krodho na ca mātsaryaṃ nāvamāno na saṃbhramaḥ

saputradāram uñchantam āviśeśa dvijottamam

21

tathā tam uñchadharmāṇaṃ durvāsā munisattamam

upatasthe yathākālaṃ ṣaṭ kṛtvaḥ kṛtaniścaya

22

na cāsya mānasaṃ kiṃ cid vikāraṃ dadṛśe muniḥ

śuddhasattvasya śuddhaṃ sa dadṛśe nirmalaṃ mana

23

tam uvāca tataḥ prītaḥ sa munir mudgalaṃ tadā

tvatsamo nāsti loke 'smin dātā mātsarya varjita

24

kṣud dharmasaṃjñāṃ praṇudaty ādatte dhairyam eva ca

viṣayānusāriṇī jihvā karṣaty eva rasān prati

25

hāraprabhavāḥ prāṇā mano durnigrahaṃ calam

manaso cendriyāṇāṃ cāpy aikāgryaṃ niścitaṃ tapa

26

rameṇopārjitaṃ tyaktuṃ duḥkhaṃ śuddhena cetasā

tat sarvaṃ bhavatā sādho yathāvad upapāditam

27

prītāḥ smo 'nugṛhītāś ca sametya bhavatā saha

indriyābhijayo dhairyaṃ saṃvibhāgo damaḥ śama

28

dayā satyaṃ ca dharmaś ca tvayi sarvaṃ pratiṣṭhitam

jitās te karmabhir lokāḥ prāpo 'si paramāṃ gatim

29

aho dānaṃ vighuṣṭaṃ te sumahat svargavāsibhiḥ

saśarīro bhavān gantā svargaṃ sucaritavrata

30

ity evaṃ vadatas tasya tadā durvāsaso muneḥ

devadūto vimānena mudgalaṃ pratyupasthita

31

haṃsasārasayuktena kiṅkiṇījālamālinā

kāmagena vicitreṇa divyagandhavatā tathā

32

uvāca cainaṃ viprarṣiṃ vimānaṃ karmabhir jitam

samupāroha saṃsiddhiṃ prāpto 'si paramāṃ mune

33

tam evaṃ vādinam ṛṣir devadūtam uvāca ha

icchāmi bhavatā proktān guṇān svarganivāsinām

34

ke guṇās tatra vasatāṃ kiṃ tapo kaś ca niścayaḥ

svarge svargasukhaṃ kiṃ ca doṣo vā devadūtaka

35

satāṃ sapta vadaṃ mitram āhuḥ santaḥ kulocitāḥ

mitratāṃ ca puraskṛtya pṛcchāmi tvām ahaṃ vibho

36

yad atra tathyaṃ pathyaṃ ca tad vravīhy avicārayan

śrutvā tathā kariṣyāmi vyavasāyaṃ girā tava
apostolic bible polyglot| apostolic bible polyglot
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 246