Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 249

Book 3. Chapter 249

The Mahabharata In Sanskrit


Book 3

Chapter 249

1

[कॊटि]

का तवं कदम्बस्य विनम्य शाखाम; एकाश्रमे तिष्ठसि शॊभमाना

देदीप्यमानाग्निशिखेव नक्तं; दॊधूयमाना पवनेन सुभ्रूः

2

अतीव रूपेण समन्विता तवं; न चाप्य अरण्येषु बिभेषि किं नु

देवी नु यक्षी यदि दानवी वा; वराप्सरा दैत्य वराङ्गना वा

3

वपुष्मती वॊरग राजकन्या; वनेचरी वा कषणदाचर सत्री

यद्य एव राज्ञॊ वरुणस्य पत्नी; यमस्य सॊमस्य धनेश्वरस्य

4

धातुर विधातुः सवितुर विभॊर वा; शक्रस्य वा तवं सदनात परपन्ना

न हय एव नः पृच्छसि ये वयं सम; न चापि जानीम तवेह नाथम

5

वयं हि मानं तव वर्धयन्तः; पृच्छाम भद्रे परभवं परभुं च

आचक्ष्व बन्धूंश च पतिं कुलं च; तत्त्वेन यच चेह करॊषि कार्यम

6

अहं तु राज्ञः सुरथस्य पुत्रॊ; यं कॊटिकाश्येति विदुर मनुष्याः

असौ तु यस तिष्ठति काञ्चनाङ्गे; रथे हुतॊ ऽगनिश चयने यथैव

तरिगर्तराजः कमलायताक्षि; कषेमंकरॊ नाम स एष वीरः

7

अस्मात परस तव एष महाधनुष्मान; पुत्रः कुणिन्दाधिपतेर वरिष्ठः

निरीक्षते तवां विपुलायतांसः; सुविस्मितः पर्वतवासनित्यः

8

असौ तु यः पुष्करिणी समीपे; शयामॊ युवा तिष्ठति दर्शनीयः

इक्ष्वाकुराज्ञः सुबलस्य पुत्रः; स एष हन्ता दविषतां सुगात्रि

9

यस्यानुयात्रं धवजिनः परयान्ति; सौवीरका दवादश राजपुत्राः

शॊणाश्वयुक्तेषु रथेषु सर्वे; मखेषु दीप्ता इव हव्यवाहाः

10

अङ्गारकः कुञ्जरगुप्तकश च; शत्रुंजयः संजय सुप्रवृद्धौ

परभंकरॊ ऽथ भरमरॊ रविश च; शूरः परतापः कुहरश च नाम

11

यं षट सहस्रा रथिनॊ ऽनुयान्ति; नागा हयाश चैव पदातिनश च

जयद्रथॊ नाम यदि शरुतस ते; सौवीरराजः सुभगे स एषः

12

तस्यापरे भरातरॊ ऽदीनसत्त्वा; बलाहकानीक विदारणाध्याः

सौवीरवीराः परवरा युवानॊ; राजानम एते बलिनॊ ऽनुयान्ति

13

एतैः सहायैर उपयाति राजा; मरुद्गणैर इन्द्र इवाभिगुप्तः

अजानतां खयापय नः सुकेशि; कस्यासि भार्या दुहिता च कस्य

1

[koṭi]

kā tvaṃ kadambasya vinamya śākhām; ekāśrame tiṣṭhasi śobhamānā

dedīpyamānāgniśikheva naktaṃ; dodhūyamānā pavanena subhrūḥ

2

atīva rūpeṇa samanvitā tvaṃ; na cāpy araṇyeṣu bibheṣi kiṃ nu

devī nu yakṣī yadi dānavī vā; varāpsarā daitya varāṅganā vā

3

vapuṣmatī voraga rājakanyā; vanecarī vā kṣaṇadācara strī

yady eva rājño varuṇasya patnī; yamasya somasya dhaneśvarasya

4

dhātur vidhātuḥ savitur vibhor vā; śakrasya vā tvaṃ sadanāt prapannā

na hy eva naḥ pṛcchasi ye vayaṃ sma; na cāpi jānīma taveha nātham

5

vayaṃ hi mānaṃ tava vardhayantaḥ; pṛcchāma bhadre prabhavaṃ prabhuṃ ca

ācakṣva bandhūṃś ca patiṃ kulaṃ ca; tattvena yac ceha karoṣi kāryam

6

ahaṃ tu rājñaḥ surathasya putro; yaṃ koṭikāśyeti vidur manuṣyāḥ

asau tu yas tiṣṭhati kāñcanāṅge; rathe huto 'gniś cayane yathaiva

trigartarājaḥ kamalāyatākṣi; kṣemaṃkaro nāma sa eṣa vīra

7

asmāt paras tv eṣa mahādhanuṣmān; putraḥ kuṇindādhipater variṣṭhaḥ

nirīkṣate tvāṃ vipulāyatāṃsaḥ; suvismitaḥ parvatavāsanitya

8

asau tu yaḥ puṣkariṇī samīpe; śyāmo yuvā tiṣṭhati darśanīyaḥ

ikṣvākurājñaḥ subalasya putraḥ; sa eṣa hantā dviṣatāṃ sugātri

9

yasyānuyātraṃ dhvajinaḥ prayānti; sauvīrakā dvādaśa rājaputrāḥ

oṇāśvayukteṣu ratheṣu sarve; makheṣu dīptā iva havyavāhāḥ

10

aṅgārakaḥ kuñjaraguptakaś ca; śatruṃjayaḥ saṃjaya supravṛddhau

prabhaṃkaro 'tha bhramaro raviś ca; śūraḥ pratāpaḥ kuharaś ca nāma

11

yaṃ ṣaṭ sahasrā rathino 'nuyānti; nāgā hayāś caiva padātinaś ca

jayadratho nāma yadi śrutas te; sauvīrarājaḥ subhage sa eṣa

12

tasyāpare bhrātaro 'dīnasattvā; balāhakānīka vidāraṇādhyāḥ

sauvīravīrāḥ pravarā yuvāno; rājānam ete balino 'nuyānti

13

etaiḥ sahāyair upayāti rājā; marudgaṇair indra ivābhiguptaḥ

ajānatāṃ khyāpaya naḥ sukeśi; kasyāsi bhāryā duhitā ca kasya
myths and legends about colorado land formation| tv land myths and legends full episode
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 249