Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 252

Book 3. Chapter 252

The Mahabharata In Sanskrit


Book 3

Chapter 252

1

[वै]

सरॊषरागॊपहतेन वल्गुना; सराग नेत्रेण नतॊन्नत भरुवा

मुखेन विस्फूर्य सुवीर राष्ट्रपं; ततॊ ऽबरवीत तं दरुपदात्मजा पुनः

2

यशस्विनस तीक्ष्णविषान महारथान; अधिक्षिपन मूढ न लज्जसे कथम

महेन्द्रकल्पान निरतान सवकर्मसु; सथितान समूहेष्व अपि यक्षरक्षसाम

3

न किं चिद ईड्यं परवदन्ति पापं; वनेचरं वा गृहमेधिनं वा

तपस्विनं संपरिपूर्ण विद्यं; भषन्ति हैवं शवनराः सुवीर

4

अहं तु मन्ये तव नास्ति कश चिद; एतादृशे कषत्रिय संनिवेशे

यस तवाद्य पातालमुखे पतन्तं; पाणौ गृहीत्वा परतिसंहरेत

5

नागं परभिन्नं गिरिकूट कल्पम; उपत्यकां हैमवतीं चरन्तम

दण्डीव यूथाद अपसेधसे तवं; यॊ जेतुम आशंससि धर्मराजम

6

बाल्यात परसुप्तस्य महाबलस्य; सिंहस्य पक्ष्माणि मुखाल लुनासि

पदा समाहत्य पलायमानः; करुद्धं यदा दरक्ष्यसि भीमसेनम

7

महाबलं घॊरतरं परवृद्धं; जातं हरिं पर्वत कन्दरेषु

परसुप्तम उग्रं परपदेन हन्सि; यः करुद्धम आसेत्स्यसि जिष्णुम उग्रम

8

कृष्णॊरगौ कीक्ष्ण विषौ दविजिह्वौ; मत्तः पदाक्रामसि पुच्छ देशे

यः पाण्डवाभ्यां पुरुषॊत्तमाभ्यां; जघन्यजाभ्यां परयुयुत्ससे तवम

9

यथा च वेणुः कदली नलॊ वा; फलन्त्य अभावाय न भूतये ऽऽतमनः

तथैव मां तैः परिरक्ष्यमाणम; आदास्यसे कर्कटकीव गर्भम

10

[जयद]

जानामि कृष्णे विदितं ममैतद; यथाविधास ते नरदेव पुत्राः

न तव एवम एतेन विभीषणेन; शक्या वयं तरासयितुं तवयाद्य

11

वयं पुनः सप्त दशेषु कृष्णे; कुलेषु सर्वे ऽनवमेषु जाताः

षड्भ्यॊ गुणेभ्यॊ ऽभयधिका विहीनान; मन्यामह्ये दरौपदि पाण्टु पुत्रान

12

सा कषिप्रम आतिष्ठ गजं रथं वा; न वाक्यमात्रेण वयं हि शक्याः

आशंस वा तवं कृपणं वदन्ती; सौवीरराजस्य पुनः परसादम

13

[दरौ]

महाबला हिं तव इह दुर्बलेव; सौवीरराजस्य मताहम अस्मि

याहं परमाथाद इह संप्रतीता; सौवीरराजं कृपणं वदेयम

14

यस्या हि कृष्णौ पदवीं चरेतां; समास्थिताव एकरथे सहायौ

इन्द्रॊ ऽपि तां नापहरेत कथं चिन; मनुष्यमात्रः कृपणः कुतॊ ऽनयः

15

यदा किरीटी परवीर घाती; निघ्नन रथस्थॊ दविषतां मनांसि

मदन्तरे तवद धवजिनीं परवेष्टा; कक्षं दहन्न अग्निर इवॊष्णगेषु

16

जनार्दनस्यानुगा वृष्णिवीरा; महेष्वासाः केकयाश चापि सर्वे

एते हि सर्वे मम राजपुत्राः; परहृष्टरूपाः पदवीं चरेयुः

17

मौर्वी विसृष्टाः सतनयित्नुघॊषा; गाण्डीवमुक्तास तव अतिवेगवन्तः

हस्तं समाहत्य धनंजयस्य; भीमाः शब्दं घॊरतरं नदन्ति

18

गाण्डीवमुक्तांश च महाशरौघान; पतंगसंघान इव शीघ्रवेगान

सशङ्खघॊषः सतलत्र घॊषॊ; गाण्डीवधन्वा मुहुर उद्वमंश च

यदा शरान अर्पयिता तवॊरसि; तदा मनस ते किम इवाभविष्यत

19

गदाहस्तं भीमम अभिद्रवन्तं; माद्रीपुत्रौ संपतन्तौ दिशश च

अमर्षजं करॊधविषं वमन्तौ; दृष्ट्वा चिरं तापम उपैष्यसे ऽधम

20

यथा चाहं नातिचरे कथं चित; पतीन महार्हान मनसापि जातु

तेनाद्य सत्येन वशीकृतं तवां; दरष्टास्मि पार्थैः परिकृष्यमाणम

21

न संभ्रमं गन्तुम अहं हि शक्ष्ये; तवया नृशंसेन विकृष्यमाणा

समागताहं हि कुरुप्रवीरैः; पुनर वनं काम्यकम आगता च

22

[वै]

सा तान अनुप्रेक्ष्य विशालनेत्रा; जिघृक्षमाणान अवभर्त्सयन्ती

परॊवाच मा मां सपृशतेति भीता; धौम्यं पचुक्रॊश पुरॊहितं सा

23

जग्राह ताम उत्तरवस्त्रदेशे; जयद्रथस तं समवाक्षिपत सा

तया समाक्षिप्त तनुः स पापः; पपात शाखीव निकृत्तमूलः

24

परगृह्यमाणा तु महाजवेन; मुहुर विनिःश्वस्य च राजपुत्री

सा कृष्यमाणा रथम आरुरॊह; दौम्यस्य पादाव अभिवाद्य कृष्णा

25

[धौम्य]

नेयं शक्या तवया नेतुम अविजित्य महारथान

धर्मं कषत्रस्य पौराणम अवेक्षस्व जयद्रथ

26

कषुद्रं कृत्वा फलं पापं पराप्स्यसि तवम असंशयम

आसाद्य पाण्डवान वीरान धर्मराज पुरॊगमान

27

[वै]

इत्य उक्त्वा हरियमाणां तां राजपुत्रीं यशस्विनीम

अन्वगच्छत तदा धौम्यः पदातिगणमध्यगः

1

[vai]

saroṣarāgopahatena valgunā; sarāga netreṇa natonnata bhruvā

mukhena visphūrya suvīra rāṣṭrapaṃ; tato 'bravīt taṃ drupadātmajā puna

2

yaśasvinas tīkṣṇaviṣān mahārathān; adhikṣipan mūḍha na lajjase katham

mahendrakalpān niratān svakarmasu; sthitān samūheṣv api yakṣarakṣasām

3

na kiṃ cid īḍyaṃ pravadanti pāpaṃ; vanecaraṃ vā gṛhamedhinaṃ vā

tapasvinaṃ saṃparipūrṇa vidyaṃ; bhaṣanti haivaṃ śvanarāḥ suvīra

4

ahaṃ tu manye tava nāsti kaś cid; etādṛśe kṣatriya saṃniveśe

yas tvādya pātālamukhe patantaṃ; pāṇau gṛhītvā pratisaṃhareta

5

nāgaṃ prabhinnaṃ girikūṭa kalpam; upatyakāṃ haimavatīṃ carantam

daṇḍīva yūthād apasedhase tvaṃ; yo jetum āśaṃsasi dharmarājam

6

bālyāt prasuptasya mahābalasya; siṃhasya pakṣmāṇi mukhāl lunāsi

padā samāhatya palāyamānaḥ; kruddhaṃ yadā drakṣyasi bhīmasenam

7

mahābalaṃ ghorataraṃ pravṛddhaṃ; jātaṃ hariṃ parvata kandareṣu

prasuptam ugraṃ prapadena hansi; yaḥ kruddham āsetsyasi jiṣṇum ugram

8

kṛṣṇoragau kīkṣṇa viṣau dvijihvau; mattaḥ padākrāmasi puccha deśe

yaḥ pāṇḍavābhyāṃ puruṣottamābhyāṃ; jaghanyajābhyāṃ prayuyutsase tvam

9

yathā ca veṇuḥ kadalī nalo vā; phalanty abhāvāya na bhūtaye 'tmanaḥ

tathaiva māṃ taiḥ parirakṣyamāṇam; ādāsyase karkaṭakīva garbham

10

[jayad]

jānāmi kṛṣṇe viditaṃ mamaitad; yathāvidhās te naradeva putrāḥ

na tv evam etena vibhīṣaṇena; śakyā vayaṃ trāsayituṃ tvayādya

11

vayaṃ punaḥ sapta daśeṣu kṛṣṇe; kuleṣu sarve 'navameṣu jātāḥ

aḍbhyo guṇebhyo 'bhyadhikā vihīnān; manyāmahye draupadi pāṇṭu putrān

12

sā kṣipram ātiṣṭha gajaṃ rathaṃ vā; na vākyamātreṇa vayaṃ hi śakyāḥ

ā
aṃsa vā tvaṃ kṛpaṇaṃ vadantī; sauvīrarājasya punaḥ prasādam

13

[drau]

mahābalā hiṃ tv iha durbaleva; sauvīrarājasya matāham asmi

yāhaṃ pramāthād iha saṃpratītā; sauvīrarājaṃ kṛpaṇaṃ vadeyam

14

yasyā hi kṛṣṇau padavīṃ caretāṃ; samāsthitāv ekarathe sahāyau

indro 'pi tāṃ nāpaharet kathaṃ cin; manuṣyamātraḥ kṛpaṇaḥ kuto 'nya

15

yadā kirīṭī paravīra ghātī; nighnan rathastho dviṣatāṃ manāṃsi

madantare tvad dhvajinīṃ praveṣṭā; kakṣaṃ dahann agnir ivoṣṇageṣu

16

janārdanasyānugā vṛṣṇivīrā; maheṣvāsāḥ kekayāś cāpi sarve

ete hi sarve mama rājaputrāḥ; prahṛṣṭarūpāḥ padavīṃ careyu

17

maurvī visṛṣṭāḥ stanayitnughoṣā; gāṇḍīvamuktās tv ativegavantaḥ

hastaṃ samāhatya dhanaṃjayasya; bhīmāḥ śabdaṃ ghorataraṃ nadanti

18

gāṇḍīvamuktāṃś ca mahāśaraughān; pataṃgasaṃghān iva śīghravegān

saśaṅkhaghoṣaḥ satalatra ghoṣo; gāṇḍīvadhanvā muhur udvamaṃś ca

yadā śarān arpayitā tavorasi; tadā manas te kim ivābhaviṣyat

19

gadāhastaṃ bhīmam abhidravantaṃ; mādrīputrau saṃpatantau diśaś ca

amarṣajaṃ krodhaviṣaṃ vamantau; dṛṣṭvā ciraṃ tāpam upaiṣyase 'dhama

20

yathā cāhaṃ nāticare kathaṃ cit; patīn mahārhān manasāpi jātu

tenādya satyena vaśīkṛtaṃ tvāṃ; draṣṭāsmi pārthaiḥ parikṛṣyamāṇam

21

na saṃbhramaṃ gantum ahaṃ hi śakṣye; tvayā nṛśaṃsena vikṛṣyamāṇā

samāgatāhaṃ hi kurupravīraiḥ; punar vanaṃ kāmyakam āgatā ca

22

[vai]

sā tān anuprekṣya viśālanetrā; jighṛkṣamāṇān avabhartsayantī

provāca mā māṃ spṛśateti bhītā; dhaumyaṃ pacukrośa purohitaṃ sā

23

jagrāha tām uttaravastradeśe; jayadrathas taṃ samavākṣipat sā

tayā samākṣipta tanuḥ sa pāpaḥ; papāta śākhīva nikṛttamūla

24

pragṛhyamāṇā tu mahājavena; muhur viniḥśvasya ca rājaputrī

sā kṛṣyamāṇā ratham āruroha; daumyasya pādāv abhivādya kṛṣṇā

25

[dhaumya]

neyaṃ śakyā tvayā netum avijitya mahārathān

dharmaṃ kṣatrasya paurāṇam avekṣasva jayadratha

26

kṣudraṃ kṛtvā phalaṃ pāpaṃ prāpsyasi tvam asaṃśayam

āsādya pāṇḍavān vīrān dharmarāja purogamān

27

[vai]

ity uktvā hriyamāṇāṃ tāṃ rājaputrīṃ yaśasvinīm

anvagacchat tadā dhaumyaḥ padātigaṇamadhyagaḥ
biology through diagram| book hardy preface preface
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 252