Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 253

Book 3. Chapter 253

The Mahabharata In Sanskrit


Book 3

Chapter 253

1

[वै]

ततॊ दिशः संप्रविहृत्य पार्था; मृगान वराहान महिषांश च हत्वा

धनुर्धराः शरेष्ठतमाः पृथिव्यां; पृथक चरन्तः सहिता बभूवुः

2

ततॊ मृगव्यालगणानुकीर्णं; महावनं तद विहगॊपघुष्टम

भरातॄंश च तान अभ्यवदद युधिष्ठिरः; शरुत्वा गिरॊ वयाहरतां मृगाणाम

3

आदित्यदीप्तां दिशम अभ्युपेत्य; मृगद्विजाः करूरम इमे वदन्ति

आयासम उग्रं परतिवेदयन्तॊ; महाहवं शत्रुभिर वावमानम

4

कषिप्रं निवर्तध्वम अलं मृगैर नॊ; मनॊ हि मे दूयति दह्यते च

बुद्धिं समाच्छाद्य च मे समन्युर; उद्धूयते पराणपतिः शरीरे

5

सरः सुपर्णेन हृतॊरगं यथा; राष्ट्रं यथा राजकम आत्तलक्ष्मि

एवंविधं मे परतिभाति काम्यकं; शौण्डैर यथा पीतरसश च कुम्भः

6

ते सैन्धवैर अत्यनिलौघवेगैर; महाजवैर वाजिभिर उह्यमानाः

युक्तैर बृहद्भिः सुरथैर नृवीरास; तदाश्रमायाभिमुखा बभूवुः

7

तेषां तु गॊमायुर अनल्प घॊषॊ; निवर्ततां मामम उपेत्य पार्श्वम

परव्याहरत तं परविमृश्य राजा; परॊवाच भीमं च धनंजयं च

8

यथा वदत्य एष विहीनयॊनिः; शालावृकॊ वामम उपेत्य पार्श्वम

सुव्यक्तम अस्मान अवमन्य पापैः; कृतॊ ऽभिमर्दः कुरुभिः परसह्य

9

इत्य एव ते तद वनम आविशन्तॊ; महत्य अरण्ये मृगयां चरित्वा

बालाम अपश्यन्त तदा रुदन्तीं; धात्रेयिकां परेष्यवधूं परियायाः

10

ताम इन्द्रसेनस तवरितॊ ऽभिसृत्य; रथाद अवप्लुत्य ततॊ ऽभयधावत

परॊवच चैनां वचनं नरेन्द्र; धात्रेयिकाम आर्ततरस तदानीम

11

किं रॊदिषि तवं पतिता धरण्यां; किं ते मुखं शुष्यति दीनवर्णम

कच चिन न पापैः सुनृशंस कृद भिः; परमाथिता दरौपदी राजपुत्री

अनिद्य रूपा सुविशालनेत्रा; शरीरतुल्या कुरुपुंगवानाम

12

यद्य एव देवी पृथिवीं परविष्टा; दिवं परपन्नाप्य अथ वा समुद्रम

तस्या गमिष्यन्ति पदं हि पार्थास; तथा हि संतप्यति धर्मराजः

13

कॊ हीदृशानाम अरिमर्दनानां; कलेशक्षमाणाम अपराजितानाम

पराणैः समाम इष्टतमां जिहीर्षेद; अनुत्तमं रत्नम इव परमूढः

न बुध्यते नाथवतीम इहाद्य; बहिश्चरं हृदयं पाण्डवानाम

14

कस्याद्य कायं परतिभिद्य घॊरा; महीं परवेक्ष्यन्ति शिताः शराग्र्याः

मा तवं शुचस तां परति भीरु विद्धि; यथाद्य कृष्णा पुनर एष्यतीति

निहत्य सर्वान दविषतः समग्रान; पार्थाः समेष्यन्त्य अथ याज्ञसेन्या

15

अथाब्रवीच चारु मुखं परमृज्य; धात्रेयिका सारथिम इन्द्रसेनम

जयद्रथेनापहृता परमथ्य; पञ्चेन्द्र कल्पान परिभूय कृष्णा

16

तिष्ठन्ति वर्त्मानि नवान्य अमूनि; वृक्षाश च न मलान्ति तथैव भग्नाः

आवर्तयध्वं हय अनुयात शीघ्रं; न दूरयातैव हि राजपुत्री

17

संनह्यध्वं सर्व एवेन्द्र कल्पा; महान्ति चारूणि च दंशनानि

गृह्णीत चापानि महाधनानि; शरांश च शीघ्रं पदवीं वरजध्वम

18

पुरा हि निर्भर्त्सन दण्डमॊहिता; परमूढ चित्ता वदनेन शुष्यता

ददाति कस्मै चिद अनर्हते तनुं; वराज्य पूर्णाम इव भस्मनि शरुचम

19

पुरा तुषाग्नाव इव हूयते हविः; पुरा शमशाने सरग इवापविध्यते

पुरा च सॊमॊ ऽधवरगॊ ऽवलिह्यते; शुना यथा विप्रजने परमॊहिते

महत्य अरण्ये मृगयां चरित्वा; पुरा शृगालॊ नलिनीं विगाहते

20

मा वः परियायाः सुनसं सुलॊचनं; चन्द्रप्रभाच्छं वदनं परसन्नम

सपृश्याच छुभं कश चिद अकृत्य कारी; शवा वै पुरॊडाशम इवॊपयुङ्क्षीत

एतानि वर्त्मान्य अनुयात शीघ्रं; मा वः कालः कषिप्रम इहात्यगाद वै

21

[य]

भद्रे तूष्णीम आस्स्व नियच्छ वाचं; मास्मत सकाशे परुसाण्य अवॊचः

राजानॊ वा यदि वा राजपुत्रा; बलेन मत्ता वञ्चनां पराप्नुवन्ति

22

[वै]

एतावद उक्त्वा परययुर हि शीघ्रं; तान्य एव वर्त्मान्य अनुवर्तमानाः

मुहुर मुहुर वयालवद उच्छसन्तॊ; जयां विक्षिपन्तश च महाधनुर भयः

23

ततॊ ऽपश्यंस तस्य सैन्यस्य रेणुम; उद्धूतं वै जावि खुरप्रणुन्नम

पदातीनां मध्यगतं च धौम्यं; विक्रॊशन्तं भीमम अभिद्रवेति

24

ते सान्त्व्य धौम्यं परिदीनसत्त्वाः; सुखं भवान एत्व इति राजपुत्राः

शयेना यथैवामिष संप्रयुक्ता; जवेन तः सैन्यम अथाभ्यधावन

25

तेषां महेन्द्रॊपमविक्रमाणां; संरब्धानां धर्षणाद याज्ञसेन्याः

करॊधः परजज्वाल जयद्रथं च; दृष्ट्वा परियां तस्य रथे सथितां च

26

परचुक्रुशुश चाप्य अथ सिन्धुराजं; वृकॊदरश चैव धनंजयश च

यमौ च राजा च महाधनुर्धरास; ततॊ दिशः संमुमुहुः परेषाम

1

[vai]

tato diśaḥ saṃpravihṛtya pārthā; mṛgān varāhān mahiṣāṃś ca hatvā

dhanurdharāḥ śreṣṭhatamāḥ pṛthivyāṃ; pṛthak carantaḥ sahitā babhūvu

2

tato mṛgavyālagaṇānukīrṇaṃ; mahāvanaṃ tad vihagopaghuṣṭam

bhrātṝṃś ca tān abhyavadad yudhiṣṭhiraḥ; śrutvā giro vyāharatāṃ mṛgāṇām

3

dityadīptāṃ diśam abhyupetya; mṛgadvijāḥ krūram ime vadanti

āyāsam ugraṃ prativedayanto; mahāhavaṃ śatrubhir vāvamānam

4

kṣipraṃ nivartadhvam alaṃ mṛgair no; mano hi me dūyati dahyate ca

buddhiṃ samācchādya ca me samanyur; uddhūyate prāṇapatiḥ śarīre

5

saraḥ suparṇena hṛtoragaṃ yathā; rāṣṭraṃ yathā rājakam āttalakṣmi

evaṃvidhaṃ me pratibhāti kāmyakaṃ; śauṇḍair yathā pītarasaś ca kumbha

6

te saindhavair atyanilaughavegair; mahājavair vājibhir uhyamānāḥ

yuktair bṛhadbhiḥ surathair nṛvīrās; tadāśramāyābhimukhā babhūvu

7

teṣāṃ tu gomāyur analpa ghoṣo; nivartatāṃ māmam upetya pārśvam

pravyāharat taṃ pravimṛśya rājā; provāca bhīmaṃ ca dhanaṃjayaṃ ca

8

yathā vadaty eṣa vihīnayoniḥ; śālāvṛko vāmam upetya pārśvam

suvyaktam asmān avamanya pāpaiḥ; kṛto 'bhimardaḥ kurubhiḥ prasahya

9

ity eva te tad vanam āviśanto; mahaty araṇye mṛgayāṃ caritvā

bālām apaśyanta tadā rudantīṃ; dhātreyikāṃ preṣyavadhūṃ priyāyāḥ

10

tām indrasenas tvarito 'bhisṛtya; rathād avaplutya tato 'bhyadhāvat

provaca caināṃ vacanaṃ narendra; dhātreyikām ārtataras tadānīm

11

kiṃ rodiṣi tvaṃ patitā dharaṇyāṃ; kiṃ te mukhaṃ śuṣyati dīnavarṇam

kac cin na pāpaiḥ sunṛśaṃsa kṛd bhiḥ; pramāthitā draupadī rājaputrī

anidya rūpā suviśālanetrā; śarīratulyā kurupuṃgavānām

12

yady eva devī pṛthivīṃ praviṣṭā; divaṃ prapannāpy atha vā samudram

tasyā gamiṣyanti padaṃ hi pārthās; tathā hi saṃtapyati dharmarāja

13

ko hīdṛśānām arimardanānāṃ; kleśakṣamāṇām aparājitānām

prāṇaiḥ samām iṣṭatamāṃ jihīrṣed; anuttamaṃ ratnam iva pramūḍhaḥ

na budhyate nāthavatīm ihādya; bahiścaraṃ hṛdayaṃ pāṇḍavānām

14

kasyādya kāyaṃ pratibhidya ghorā; mahīṃ pravekṣyanti śitāḥ śarāgryāḥ

mā tvaṃ śucas tāṃ prati bhīru viddhi; yathādya kṛṣṇā punar eṣyatīti

nihatya sarvān dviṣataḥ samagrān; pārthāḥ sameṣyanty atha yājñasenyā

15

athābravīc cāru mukhaṃ pramṛjya; dhātreyikā sārathim indrasenam

jayadrathenāpahṛtā pramathya; pañcendra kalpān paribhūya kṛṣṇā

16

tiṣṭhanti vartmāni navāny amūni; vṛkṣāś ca na mlānti tathaiva bhagnāḥ

vartayadhvaṃ hy anuyāta śīghraṃ; na dūrayātaiva hi rājaputrī

17

saṃnahyadhvaṃ sarva evendra kalpā; mahānti cārūṇi ca daṃśanāni

gṛhṇīta cāpāni mahādhanāni; śarāṃś ca śīghraṃ padavīṃ vrajadhvam

18

purā hi nirbhartsana daṇḍamohitā; pramūḍha cittā vadanena śuṣyatā

dadāti kasmai cid anarhate tanuṃ; varājya pūrṇām iva bhasmani śrucam

19

purā tuṣāgnāv iva hūyate haviḥ; purā śmaśāne srag ivāpavidhyate

purā ca somo 'dhvarago 'valihyate; śunā yathā viprajane pramohite

mahaty araṇye mṛgayāṃ caritvā; purā śṛgālo nalinīṃ vigāhate

20

mā vaḥ priyāyāḥ sunasaṃ sulocanaṃ; candraprabhācchaṃ vadanaṃ prasannam

spṛśyāc chubhaṃ kaś cid akṛtya kārī; śvā vai puroḍāśam ivopayuṅkṣīt

etāni vartmāny anuyāta śīghraṃ; mā vaḥ kālaḥ kṣipram ihātyagād vai

21

[y]

bhadre tūṣṇīm āssva niyaccha vācaṃ; māsmat sakāśe parusāṇy avocaḥ

rājāno vā yadi vā rājaputrā; balena mattā vañcanāṃ prāpnuvanti

22

[vai]

etāvad uktvā prayayur hi śīghraṃ; tāny eva vartmāny anuvartamānāḥ

muhur muhur vyālavad ucchasanto; jyāṃ vikṣipantaś ca mahādhanur bhya

23

tato 'paśyaṃs tasya sainyasya reṇum; uddhūtaṃ vai jāvi khurapraṇunnam

padātīnāṃ madhyagataṃ ca dhaumyaṃ; vikrośantaṃ bhīmam abhidraveti

24

te sāntvya dhaumyaṃ paridīnasattvāḥ; sukhaṃ bhavān etv iti rājaputrāḥ

yenā yathaivāmiṣa saṃprayuktā; javena taḥ sainyam athābhyadhāvan

25

teṣāṃ mahendropamavikramāṇāṃ; saṃrabdhānāṃ dharṣaṇād yājñasenyāḥ

krodhaḥ prajajvāla jayadrathaṃ ca; dṛṣṭvā priyāṃ tasya rathe sthitāṃ ca

26

pracukruśuś cāpy atha sindhurājaṃ; vṛkodaraś caiva dhanaṃjayaś ca

yamau ca rājā ca mahādhanurdharās; tato diśaḥ saṃmumuhuḥ pareṣām
rooftop book chapter by chapter| rooftop book chapter by chapter
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 253