Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 254

Book 3. Chapter 254

The Mahabharata In Sanskrit


Book 3

Chapter 254

1

[वै]

ततॊ घॊरतरः शब्दॊ वने समभवत तदा

भीमसेनार्जुनौ दृष्ट्वा कषत्रियाणाम अमर्षिणाम

2

तेषां धवजाग्राण्य अभिवीक्ष्य राजा; सवयं दुरात्मा कुरुपुंगवानाम

जरद्रथॊ याज्ञसेनीम उवाच; रथे सथितां भानुमतीं हतौजाः

3

आयान्तीमे पञ्च रथा महान्तॊ; मन्ये च कृष्णे पतयस तवैते

सा जानती खयापय नः सुकेशि; परं परं पाण्डवानां रथस्थम

4

[दरौ]

किं ते जञातैर मूढ महाधनुर्धरैर; अनायुष्यं कर्मकृत्वातिघॊरम

एते वीराः पतयॊ मे समेता; न वः शेषः कश चिद इहास्ति युद्धे

5

आख्यातव्यं तव एव सर्वं मुमूर्षॊर; मया तुभ्यं पृष्टया धर्म एषः

न मे वयथा विद्यते तवद्भयं वा; संपश्यन्त्याः सानुजं धर्मराजम

6

यस्य धवजाग्रे नदतॊ मृदङ्गौ; नन्दॊपनन्दौ मधुरौ युक्तरूपौ

एतं सवधर्मार्थविनिश्चयज्ञं; सदा जनाः कृत्यवन्तॊ ऽनुयान्ति

7

य एष जाम्बूनदशुद्ध गौरः; परचण्ड घॊणस तनुर आयताक्षः

एतं कुरुश्रेष्ठतमं वदन्ति; युधिष्ठिरं धर्मसुतं पतिं मे

8

अप्य एष शत्रॊः शरणागतस्य; दद्यात पराणान धर्मचारी नृवीरः

परैह्य एनं मूढ जवेन भूतये; तवम आत्मनः पराञ्जलिर नयस्तशास्त्रः

9

अथाप्य एनं पश्यसि यं रथस्थं; महाभुजं शालम इव परवृद्धम

संदष्टौष्ठं भरुकुटी संहतभ्रुवं; वृकॊदरॊ नाम पतिर ममैषः

10

आजानेया बलिनः साधु दान्ता; महाबलाः शूरम उदावहन्ति

एतस्य कर्माण्य अतिमानुषाणि; भीमेति शब्दॊ ऽसय गतः पृथिव्याम

11

नास्यापराद्धाः शेषम इहाप्नुवन्ति; नाप्य अस्य वैरं विस्मरते कदा चित

वैरस्यान्तं संविधायॊपयाति; पश्चाच छान्तिं न च गच्छत्य अतीव

12

मृदुर वदान्यॊ धृतिमान यशस्वी; जितेन्द्रियॊ वृद्धसेवी नृवीरः

भराता च शिष्यश च युधिष्ठिरस्य; धनंजयॊ नाम पतिर ममैषः

13

यॊ वै न कामान न भयान न लॊभात; तयजेद धर्मं न नृशंसं च कुर्यात

स एष वैश्वानरतुल्यतेजाः; कुन्तीसुतः शत्रुसहः परमाथी

14

यः सर्वधर्मार्थविनिश्चयज्ञॊ; भयार्तानां भयहर्ता मनीषी

यस्यॊत्तमं रूपम आहुः पृथिव्यां; यं पाण्डवाः परिरक्षन्ति सर्वे

15

पराणैर गरीयांसम अनुव्रतं वै; स एष वीरॊ नकुलः पतिर मे

यः खड्गयॊधी लघुचित्रहस्तॊ; महांश च धीमान सहदेवॊ ऽदवितीयः

16

यस्याद्य कर्म दरक्ष्यसे मूढ सत्त्व; शतक्रतॊर वा दैत्य सेनासु संख्ये

शूरः कृतास्त्रॊ मतिमान मनीषी; परियंकरॊ धर्मसुतस्य राज्ञः

17

य एष चन्द्रार्कसमानतेजा; जघन्यजः पाण्डवानां परियश च

बुद्ध्या समॊ यस्य नरॊ न विद्यते; वक्ता तथा सत्सु विनिश्चयज्ञः

18

सैष शूरॊ नित्यम अमर्षणश; च धीमान पराज्ञः सहदेवः पतिर मे

तयजेत पराणान परविशेद धव्यवाहं; न तव एवैष वयाहरेद धर्मबाह्यम

सदा मनस्वी कषत्रधर्मे निविष्टः; कुन्त्याः पराणैर इष्टतमॊ नृवीरः

19

विशीर्यन्तीं नावम इवार्णवान्ते; रत्नाभिपूर्णां मकरस्य पृष्ठे

सेनां तवेमां हतसर्वयॊधां; विक्षॊभितां दरक्ष्यसि पाण्डुपुत्रैः

20

इत्य एते वै कथिताः पाण्डुपुत्रा; यांस तवं मॊहाद अवमन्य परवृत्तः

यद्य एतैस तवं मुच्यसे ऽरिष्टदेहः; पुनर्जन्म पराप्स्यसे जीव एव

21

[वै]

ततः पार्थाः पञ्च पञ्चेन्द्र कल्पास; तयक्त्वा तरस्तान पराञ्जलींस तान पदातीन

रथानीकं शरवर्षान्ध कारं; चक्रुः करुद्धः सर्वतः संनिगृह्य

1

[vai]

tato ghorataraḥ śabdo vane samabhavat tadā

bhīmasenārjunau dṛṣṭvā kṣatriyāṇām amarṣiṇām

2

teṣāṃ dhvajāgrāṇy abhivīkṣya rājā; svayaṃ durātmā kurupuṃgavānām

jaradratho yājñasenīm uvāca; rathe sthitāṃ bhānumatīṃ hataujāḥ

3

yāntīme pañca rathā mahānto; manye ca kṛṣṇe patayas tavaite

sā jānatī khyāpaya naḥ sukeśi; paraṃ paraṃ pāṇḍavānāṃ rathastham

4

[drau]

kiṃ te jñātair mūḍha mahādhanurdharair; anāyuṣyaṃ karmakṛtvātighoram

ete vīrāḥ patayo me sametā; na vaḥ śeṣaḥ kaś cid ihāsti yuddhe

5

khyātavyaṃ tv eva sarvaṃ mumūrṣor; mayā tubhyaṃ pṛṣṭayā dharma eṣaḥ

na me vyathā vidyate tvadbhayaṃ vā; saṃpaśyantyāḥ sānujaṃ dharmarājam

6

yasya dhvajāgre nadato mṛdaṅgau; nandopanandau madhurau yuktarūpau

etaṃ svadharmārthaviniścayajñaṃ; sadā janāḥ kṛtyavanto 'nuyānti

7

ya eṣa jāmbūnadaśuddha gauraḥ; pracaṇḍa ghoṇas tanur āyatākṣaḥ

etaṃ kuruśreṣṭhatamaṃ vadanti; yudhiṣṭhiraṃ dharmasutaṃ patiṃ me

8

apy eṣa śatroḥ śaraṇāgatasya; dadyāt prāṇān dharmacārī nṛvīraḥ

paraihy enaṃ mūḍha javena bhūtaye; tvam ātmanaḥ prāñjalir nyastaśāstra

9

athāpy enaṃ paśyasi yaṃ rathasthaṃ; mahābhujaṃ śālam iva pravṛddham

saṃdaṣṭauṣṭhaṃ bhrukuṭī saṃhatabhruvaṃ; vṛkodaro nāma patir mamaiṣa

10

jāneyā balinaḥ sādhu dāntā; mahābalāḥ śūram udāvahanti

etasya karmāṇy atimānuṣāṇi; bhīmeti śabdo 'sya gataḥ pṛthivyām

11

nāsyāparāddhāḥ śeṣam ihāpnuvanti; nāpy asya vairaṃ vismarate kadā cit

vairasyāntaṃ saṃvidhāyopayāti; paścāc chāntiṃ na ca gacchaty atīva

12

mṛdur vadānyo dhṛtimān yaśasvī; jitendriyo vṛddhasevī nṛvīraḥ

bhrātā ca śiṣyaś ca yudhiṣṭhirasya; dhanaṃjayo nāma patir mamaiṣa

13

yo vai na kāmān na bhayān na lobhāt; tyajed dharmaṃ na nṛśaṃsaṃ ca kuryāt

sa eṣa vaiśvānaratulyatejāḥ; kuntīsutaḥ śatrusahaḥ pramāthī

14

yaḥ sarvadharmārthaviniścayajño; bhayārtānāṃ bhayahartā manīṣī

yasyottamaṃ rūpam āhuḥ pṛthivyāṃ; yaṃ pāṇḍavāḥ parirakṣanti sarve

15

prāṇair garīyāṃsam anuvrataṃ vai; sa eṣa vīro nakulaḥ patir me

yaḥ khaḍgayodhī laghucitrahasto; mahāṃś ca dhīmān sahadevo 'dvitīya

16

yasyādya karma drakṣyase mūḍha sattva; śatakrator vā daitya senāsu saṃkhye

śūraḥ kṛtāstro matimān manīṣī; priyaṃkaro dharmasutasya rājña

17

ya eṣa candrārkasamānatejā; jaghanyajaḥ pāṇḍavānāṃ priyaś ca

buddhyā samo yasya naro na vidyate; vaktā tathā satsu viniścayajña

18

saiṣa śūro nityam amarṣaṇaś; ca dhīmān prājñaḥ sahadevaḥ patir me

tyajet prāṇān praviśed dhavyavāhaṃ; na tv evaiṣa vyāhared dharmabāhyam

sadā manasvī kṣatradharme niviṣṭaḥ; kuntyāḥ prāṇair iṣṭatamo nṛvīra

19

viśīryantīṃ nāvam ivārṇavānte; ratnābhipūrṇāṃ makarasya pṛṣṭhe

senāṃ tavemāṃ hatasarvayodhāṃ; vikṣobhitāṃ drakṣyasi pāṇḍuputrai

20

ity ete vai kathitāḥ pāṇḍuputrā; yāṃs tvaṃ mohād avamanya pravṛttaḥ

yady etais tvaṃ mucyase 'riṣṭadehaḥ; punarjanma prāpsyase jīva eva

21

[vai]

tataḥ pārthāḥ pañca pañcendra kalpās; tyaktvā trastān prāñjalīṃs tān padātīn

rathānīkaṃ śaravarṣāndha kāraṃ; cakruḥ kruddhaḥ sarvataḥ saṃnigṛhya
grimm's fairy tales for| grimm's fairy tale
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 254