Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 257

Book 3. Chapter 257

The Mahabharata In Sanskrit


Book 3

Chapter 257

1

[जनम]

एवं हृतायां कृष्णायां पराप्य कलेशम अनुत्तमम

अत ऊर्ध्वं नरव्याघ्राः किम अकुर्वत पाण्डवाः

2

[वै]

एवं कृष्णां मॊक्षयित्वा विनिर्जित्य जयद्रथम

आसां चक्रे मुनिगणैर धर्मराजॊ युधिष्ठिरः

3

तेषां मध्ये महर्षीणां शृण्वताम अनुशॊचताम

मार्कण्डेयम इदं वाक्यम अब्रवीत पाण्डुनन्दनः

4

मन्ये कालश च बलवान दैवं च विधिनिर्मितम

भवितव्यं च भूतानां यस्य नास्ति वयतिक्रमः

5

कथं हि पत्नीम अस्माकं धर्मज्ञां धर्मचारिणीम

संस्पृशेद ईदृशॊ भावः शुचिं सतैन्यम इवानृतम

6

न हि पापं कृतं किं चित कर्म वा निन्दितं कव चित

दरौपद्या बराह्मणेष्व एव धर्मः सुचरितॊ महान

7

तां जहार बलाद राजा मूढ बुद्धिर जयद्रथः

तस्याः संहरणात पराप्तः शिरसः केशवापनम

पराजयं च संग्रामे ससहायः समाप्तवान

8

परत्याहृता तथास्माभिर हत्वा तत सैन्धवं बलम

तद दारहरणं पराप्तम अस्माभिर अवितर्कितम

9

दुःखश चायं वनेवासॊ मृगयायां च जीविका

हिंसा च मृगजातीनां वनौकॊभिर वनौकसाम

जञातिभिर विप्रवासश च मिथ्या वयवसितैर अयम

10

अस्ति नूनं मया कश चिद अल्पभाग्यतरॊ नरः

भवता दृष्टपूर्वॊ वा शरुतपूर्वॊ ऽपि वा भवेत

1

[janam]

evaṃ hṛtāyāṃ kṛṣṇyāṃ prāpya kleśam anuttamam

ata ūrdhvaṃ naravyāghrāḥ kim akurvata pāṇḍavāḥ

2

[vai]

evaṃ kṛṣṇāṃ mokṣayitvā vinirjitya jayadratham

āsāṃ cakre munigaṇair dharmarājo yudhiṣṭhira

3

teṣāṃ madhye maharṣīṇāṃ śṛvatām anuśocatām

mārkaṇḍeyam idaṃ vākyam abravīt pāṇḍunandana

4

manye kālaś ca balavān daivaṃ ca vidhinirmitam

bhavitavyaṃ ca bhūtānāṃ yasya nāsti vyatikrama

5

kathaṃ hi patnīm asmākaṃ dharmajñāṃ dharmacāriṇīm

saṃspṛśed īdṛśo bhāvaḥ śuciṃ stainyam ivānṛtam

6

na hi pāpaṃ kṛtaṃ kiṃ cit karma vā ninditaṃ kva cit

draupadyā brāhmaṇeṣv eva dharmaḥ sucarito mahān

7

tāṃ jahāra balād rājā mūḍha buddhir jayadrathaḥ

tasyāḥ saṃharaṇāt prāptaḥ śirasaḥ keśavāpanam

parājayaṃ ca saṃgrāme sasahāyaḥ samāptavān

8

pratyāhṛtā tathāsmābhir hatvā tat saindhavaṃ balam

tad dāraharaṇaṃ prāptam asmābhir avitarkitam

9

duḥkhaś cāyaṃ vanevāso mṛgayāyāṃ ca jīvikā

hiṃsā ca mṛgajātīnāṃ vanaukobhir vanaukasām

jñātibhir vipravāsaś ca mithyā vyavasitair ayam

10

asti nūnaṃ mayā kaś cid alpabhāgyataro naraḥ

bhavatā dṛṣṭapūrvo vā śrutapūrvo 'pi vā bhavet
ar 710 2 sec viii chapter 2| ite heifer org heifer international
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 257