Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 258

Book 3. Chapter 258

The Mahabharata In Sanskrit


Book 3

Chapter 258

1

[मार्क]

पराप्तम अप्रतिमं दुःखं रामेण भरतर्षभ

रक्षसा जानकी तस्य हृता भार्या बलीयसा

2

आश्रमाद राक्षसेन्द्रेण रावणेन विहायसा

मायाम आस्थाय तरसा हत्वा गृध्रं जटायुषम

3

परत्याजहार तां रामः सुग्रीव बलम आश्रितः

बद्ध्वा सेतुं समुद्रस्य दग्ध्वा लङ्कां शितैः शरैः

4

[य]

कस्मिन रामः कुले जातः किंवीर्यः किंपराक्रमः

रावणः कस्य वा पुत्रः किं वैरं तस्य तेन ह

5

एतन मे भगवन सर्वं सम्यग आख्यातुम अर्हसि

शरॊतुम इच्छामि चरितं रामस्याक्लिष्टकर्मणः

6

[मार्क]

अजॊ नामाभवद राजा महान इक्ष्वाकुवंशजः

तस्य पुत्रॊ दशरथः शश्वत सवाध्यायवाञ शुचिः

7

अभवंस तस्य चत्वारः पुत्रा धर्मार्थकॊविदाः

रामलक्ष्मणशत्रुघ्ना भरतश च महाबलः

8

रामस्य माता कौसल्या कैकेयी भरतस्य तु

सुतौ लक्ष्मणशत्रुघ्नौ सुमित्रायाः परंतपौ

9

विदेहराजॊ जनकः सीता तस्यात्मजा बिभॊ

यां चकार सवयं तवष्टा रामस्य महिषीं परियाम

10

एतद रामस्य ते जन्म सीतायाश च परकीर्तितम

रावणस्यापि ते जन्म वयाख्यास्यामि जनेश्वर

11

पितामहॊ रावणस्य साक्षाद देवः परजापतिः

सवयम्भूः सर्वलॊकानां परभुः सरष्टा महातपाः

12

पुलस्त्यॊ नाम तस्यासीन मानसॊ दयितः सुतः

तस्य वैश्रवणॊ नाम गवि पुत्रॊ ऽभवत परभुः

13

पितरं स समुत्सृज्य पितामहम उपस्थितः

तस्य कॊपात पिता राजन ससर्जात्मानम आत्मना

14

स जज्ञे विश्रवा नाम तस्यात्मार्धेन वै दविजः

परतीकाराय सक्रॊधस ततॊ वैश्रवणस्य वै

15

पितामहस तु परीतात्मा ददौ वैश्रवणस्य ह

अमरत्वं धनेशत्वं लॊकपालत्वम एव च

16

ईशानेन तथा सख्यं पुत्रं च नलकूबरम

राजधानी निवेशं च लङ्कां रक्षॊगणान्विताम

1

[mārk]

prāptam apratimaṃ duḥkhaṃ rāmeṇa bharatarṣabha

rakṣasā jānakī tasya hṛtā bhāryā balīyasā

2

ā
ramād rākṣasendreṇa rāvaṇena vihāyasā

māyām āsthāya tarasā hatvā gṛdhraṃ jaṭāyuṣam

3

pratyājahāra tāṃ rāmaḥ sugrīva balam āśritaḥ

baddhvā setuṃ samudrasya dagdhvā laṅkāṃ śitaiḥ śarai

4

[y]

kasmin rāmaḥ kule jātaḥ kiṃvīryaḥ kiṃparākramaḥ

rāvaṇaḥ kasya vā putraḥ kiṃ vairaṃ tasya tena ha

5

etan me bhagavan sarvaṃ samyag ākhyātum arhasi

śrotum icchāmi caritaṃ rāmasyākliṣṭakarmaṇa

6

[mārk]

ajo nāmābhavad rājā mahān ikṣvākuvaṃśajaḥ

tasya putro daśarathaḥ śaśvat svādhyāyavāñ śuci

7

abhavaṃs tasya catvāraḥ putrā dharmārthakovidāḥ

rāmalakṣmaṇaśatrughnā bharataś ca mahābala

8

rāmasya mātā kausalyā kaikeyī bharatasya tu

sutau lakṣmaṇaśatrughnau sumitrāyāḥ paraṃtapau

9

videharājo janakaḥ sītā tasyātmajā bibho

yāṃ cakāra svayaṃ tvaṣṭā rāmasya mahiṣīṃ priyām

10

etad rāmasya te janma sītāyāś ca prakīrtitam

rāvaṇasyāpi te janma vyākhyāsyāmi janeśvara

11

pitāmaho rāvaṇasya sākṣād devaḥ prajāpatiḥ

svayambhūḥ sarvalokānāṃ prabhuḥ sraṣṭā mahātapāḥ

12

pulastyo nāma tasyāsīn mānaso dayitaḥ sutaḥ

tasya vaiśravaṇo nāma gavi putro 'bhavat prabhu

13

pitaraṃ sa samutsṛjya pitāmaham upasthitaḥ

tasya kopāt pitā rājan sasarjātmānam ātmanā

14

sa jajñe viśravā nāma tasyātmārdhena vai dvijaḥ

pratīkārāya sakrodhas tato vaiśravaṇasya vai

15

pitāmahas tu prītātmā dadau vaiśravaṇasya ha

amaratvaṃ dhaneśatvaṃ lokapālatvam eva ca

16

īś
nena tathā sakhyaṃ putraṃ ca nalakūbaram

rājadhānī niveśaṃ ca laṅkāṃ rakṣogaṇānvitām
psalms 1 chapter| psalms 1 chapter
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 258