Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 26

Book 3. Chapter 26

The Mahabharata In Sanskrit


Book 3

Chapter 26

1

[वै]

तत काननं पराप्य नरेन्द्रपुत्राः; सुखॊचिता वासम उपेत्य कृच्छ्रम

विजह्रुर इन्द्र परतिमाः शिवेषु; सरस्वती शालवनेषु तेषु

2

यतींश च सर्वान स मुनींश च राजा; तस्मिन वने मूलफलैर उदग्रैः

दविजातिमुख्यान ऋषभः कुरूणां; संतर्पयाम आस महानुभावः

3

इष्टीश च पित्र्याणि तथाग्रियाणि; महावने वसतां पाण्डवानाम

पुरॊहितः सर्वसमृद्धतेजाश; चकार धौम्यः पितृवत कुरूणाम

4

अपेत्य राष्ट्राद वसतां तु तेषाम; ऋषिः पुराणॊ ऽतिथिर आजगाम

तम आश्रमं तीव्रसमृद्धतेजा; मार्कण्डेयः शरीमतां पाण्डवानाम

5

स सर्वविद दरौपदीं परेक्ष्य कृष्णां; युधिष्ठिरं भीमसेनार्जुनौ च

संस्मृत्य रामं मनसा महात्मा; तपस्विमध्ये ऽसमयतामितौजाः

6

तं धर्मराजॊ विमना इवाब्रवीत; सर्वे हरिया सन्ति तपस्विनॊ ऽमी

भवान इदं किं समयतीव हृष्टस; तपस्विनां पश्यतां माम उदीक्ष्य

7

[मार]

न तात हृष्यामि न च समयामि; परहर्षजॊ मां भजते न दर्पः

तवापदं तव अद्य समीक्ष्य रामं; सत्यव्रतं दाशरथिं समरामि

8

स चापि राजा सह लक्ष्मणेन; वने निवासं पितुर एव शासनात

धन्वी चरन पार्थ पुरा मयैव; दृष्टॊ गिरेर ऋष्यमूकस्य सानौ

9

सहस्रनेत्र परतिमॊ महात्मा; मयस्य जेत नमुचेश च हन्ता

पितुर निदेशाद अनघः सवधर्मं; वनेवासं दाशरथिश चकार

10

स चापि शक्रस्य समप्रभावॊ; महानुभावः समरेष्व अजेयः

विहाय भॊगान अचरद वनेषु; नेशे बलस्येति चरेद अधर्मम

11

नृपाश च नाभाग भगीरथादयॊ; महीम इमां सागरान्तां विजित्य

सत्येन ते ऽपय अजयंस तात लॊकान; नेशे बलस्येति चरेद अधर्मम

12

अलर्कम आहुर नरवर्य सन्तं; सत्यव्रतं काशिकरूष राजम

विहाय रष्ट्राणि वसूनि चैव; नेशे बलस्येति चरेद अधर्मम

13

धात्रा विधिर यॊ विहितः पुराणस; तं पूजयन्तॊ नरवर्य सन्तः

सप्तर्षयः पार्थ दिवि परभान्ति; नेशे बलस्येति चरेद अधर्मम

14

महाबलान पर्वतकूटमात्रान; विषाणिनः पश्य गजान नरेन्द्र

सथितान निदेशे नरवर्य धातुर; नेशे बलस्येति चरेद अधर्मम

15

सर्वाणि भूतानि नरेन्द्र पश्य; यथा यथावद विहितं विधात्रा

सवयॊनितस तत कुरुते परभावान; नेशे बलस्येति चरेद अधर्मम

16

सत्येन धर्मेण यथार्ह वृत्त्या; हरिया तथा सर्वभूतान्य अतीत्य

यशश च तेजश च तवापि दीप्तं; विभावसॊर भास्करस्येव पार्थ

17

यथाप्रतिज्ञं च महानुभाव; कृच्छ्रं वनेवासम इमं निरुष्य

ततः शरियं तेजसा सवेन दीप्ताम; आदास्यसे पार्थिव कौरवेभ्यः

18

[वै]

तम एवम उक्त्वा वचनं महर्षिस; तपस्विमध्ये सहितं सुहृद्भिः

आमन्त्र्य धौम्यं सहितांश च पार्थांस; ततः परतस्थे दिशम उत्तरां सः

1

[vai]

tat kānanaṃ prāpya narendraputrāḥ; sukhocitā vāsam upetya kṛcchram

vijahrur indra pratimāḥ śiveṣu; sarasvatī śālavaneṣu teṣu

2

yatīṃś ca sarvān sa munīṃś ca rājā; tasmin vane mūlaphalair udagraiḥ

dvijātimukhyān ṛṣabhaḥ kurūṇāṃ; saṃtarpayām āsa mahānubhāva

3

iṣṭīś ca pitryāṇi tathāgriyāṇi; mahāvane vasatāṃ pāṇḍavānām

purohitaḥ sarvasamṛddhatejāś; cakāra dhaumyaḥ pitṛvat kurūṇām

4

apetya rāṣṭrād vasatāṃ tu teṣām; ṛṣiḥ purāṇo 'tithir ājagāma

tam āśramaṃ tīvrasamṛddhatejā; mārkaṇḍeyaḥ śrīmatāṃ pāṇḍavānām

5

sa sarvavid draupadīṃ prekṣya kṛṣṇāṃ; yudhiṣṭhiraṃ bhīmasenārjunau ca

saṃsmṛtya rāmaṃ manasā mahātmā; tapasvimadhye 'smayatāmitaujāḥ

6

taṃ dharmarājo vimanā ivābravīt; sarve hriyā santi tapasvino 'mī

bhavān idaṃ kiṃ smayatīva hṛṣṭas; tapasvināṃ paśyatāṃ mām udīkṣya

7

[mār]

na tāta hṛṣyāmi na ca smayāmi; praharṣajo māṃ bhajate na darpaḥ

tavāpadaṃ tv adya samīkṣya rāmaṃ; satyavrataṃ dāśarathiṃ smarāmi

8

sa cāpi rājā saha lakṣmaṇena; vane nivāsaṃ pitur eva śāsanāt

dhanvī caran pārtha purā mayaiva; dṛṣṭo girer ṛṣyamūkasya sānau

9

sahasranetra pratimo mahātmā; mayasya jeta namuceś ca hantā

pitur nideśād anaghaḥ svadharmaṃ; vanevāsaṃ dāśarathiś cakāra

10

sa cāpi śakrasya samaprabhāvo; mahānubhāvaḥ samareṣv ajeyaḥ

vihāya bhogān acarad vaneṣu; neśe balasyeti cared adharmam

11

nṛpāś ca nābhāga bhagīrathādayo; mahīm imāṃ sāgarāntāṃ vijitya

satyena te 'py ajayaṃs tāta lokān; neśe balasyeti cared adharmam

12

alarkam āhur naravarya santaṃ; satyavrataṃ kāśikarūṣa rājam

vihāya raṣṭrāṇi vasūni caiva; neśe balasyeti cared adharmam

13

dhātrā vidhir yo vihitaḥ purāṇas; taṃ pūjayanto naravarya santaḥ

saptarṣayaḥ pārtha divi prabhānti; neśe balasyeti cared adharmam

14

mahābalān parvatakūṭamātrān; viṣāṇinaḥ paśya gajān narendra

sthitān nideśe naravarya dhātur; neśe balasyeti cared adharmam

15

sarvāṇi bhūtāni narendra paśya; yathā yathāvad vihitaṃ vidhātrā

svayonitas tat kurute prabhāvān; neśe balasyeti cared adharmam

16

satyena dharmeṇa yathārha vṛttyā; hriyā tathā sarvabhūtāny atītya

yaśaś ca tejaś ca tavāpi dīptaṃ; vibhāvasor bhāskarasyeva pārtha

17

yathāpratijñaṃ ca mahānubhāva; kṛcchraṃ vanevāsam imaṃ niruṣya

tataḥ śriyaṃ tejasā svena dīptām; ādāsyase pārthiva kauravebhya

18

[vai]

tam evam uktvā vacanaṃ maharṣis; tapasvimadhye sahitaṃ suhṛdbhiḥ

āmantrya dhaumyaṃ sahitāṃś ca pārthāṃs; tataḥ pratasthe diśam uttarāṃ saḥ
caterpillar thirty photo archive including best thirty 6g| ed sukla
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 26